________________
३६६
व्यवहारकाण्डम्
साधयेत्साध्यमर्थं यच्चतुष्पादान्वितं च यत् । । इति बृहस्पत्यादिवचनानां तात्पर्यार्थः । स्मृच.६२ राजमुद्रान्वितं चैव जयपत्रकमिष्यते ॥ दूषितो गर्हितः साक्षी यत्रैकोऽपि निवेशितः । . अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते। कूटलेख्यं तु तत्प्राहुर्लेखको वाऽपि तद्विधः ।। वृत्तानुवादसंसिद्धं तच्च स्याजयपत्रकम् ॥ यंदुज्वलं चिरकृतं मलिनं चाल्पकालिकम् । इतरेषामहीनवादिनामित्यर्थः। . स्मृच.५८ भग्नोन्मृष्टाक्षरयुतं लेख्यं कूटत्वमाप्नुयात् ॥ ___ लेख्यपरीक्षा
लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः । 'त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते यदा। वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ।। ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत्ततः ॥ (१) पश्चादुक्तात् प्रमाणपरीक्षापर्यवसानात् पश्चान्न उद्याममुदयादानादाधानं फलसंग्रहात् । दूषयेत् ।
स्मृच.६२ प्रयोगित्वं धनाद्यत्वात् ज्ञेयं यत्रोपधिः कृतः॥ (२) उक्तानुक्तवतः वक्तमारब्धवत इत्यर्थः। 'आ
उद्याममृणिदेयादानात् । आधानमाधिः । प्रयोगि- दिकर्मणि क्तः कर्तरि च' (व्यासू.३।४।७१) इति त्वमुत्तमर्णत्वम् । व्यक.६७ कर्तरि क्तः।
व्यम.१७ कुलश्रेणिगणादीनां यथाकालं प्रदर्शयेत् ।।
ज्ञात्वा कालं च देशं च कुशलाः कूटकारकाः। . श्रावयेत्स्मारयेच्चैव यथा स्याद्बलवत्तरम् ॥ कुर्वन्ति सदृशं लेख्यं तद्यत्नेन विचारयेत् ॥ मुमूर्षुशिशुभीतार्तस्त्रीमत्तव्यसनातुरैः। स्त्रीबालाान लिप्यविज्ञान वश्चयन्ति स्वबान्धवाः। निशोपधिबलात्कारकृतं लेख्यं न सिध्यति ॥ लेख्यं कृत्वा स्वनामाकं ज्ञेयं युक्त्यागमैस्तु तत् ।। मुमूर्खादिकृतं अयथार्थशङ्कया न प्रमाणतां प्रतिपद्यते ।
(१) अप.२१८९ कोऽपि(को वि) हुः (ह) तद्विधः (तादृशः); (१) मिता.२।९१ स्मरणम्। स्मृच.५७ यच्च ... च व्यक.६५ त्रैकोऽपि (च्चैको वि) प्राहुः (प्रोक्तं); पमा.१३१; यत् (तु चतुष्पादान्वितं जये); व्यउ.४५ (= ) च यत् (च नृप्र.१२ त्रै (श्च); व्यसौ.६२ कोऽपि (को वि); व्यप्र.१४९ तत्) द्रान्वितं (द्राङ्कितं); विता.१२३ द्रान्वितं (द्राकितं) प्राहुः (प्रोक्तं); व्यम.१.३ कोऽपि (को वि) प्राहुः (प्रोक्तं); विता. चैव (तत्र) स्मृत्यन्तरम् प्रका.३७ स्मृचवत् सम.४० १३२ वेशितः (वेश्यते) (सर्व तत्साक्षिदोषेण कटं लेख्यं प्रकीस्मृचवत् .
र्तितम्); समु.४३ व्यसौवत् . (२) स्मृच.५८ तच्च (तत्र); सवि.११२ वाथा (विद्या) (२) अप.२।८९ चाल्प (स्वल्प) मोन्मृष्टा (नं म्लिष्टा); वृत्ता (व्यक्ता) पत्र (पत्रि); प्रका.३७; समु.४०. व्यक.६५ दुज्वलं (दुल्बणं) चाल्प (स्वल्प); स्मृच.६२ चाल्प
(३) व्यक.६६-६७ कात्यायनः; पमा.१२९:१३४ यदा (स्वल्प); पमा.१३१. यदु (अत्यु), व्यसौ.६२ स्मृचवत् : (तदा) त्ततः (तु तत्); नृप्र.१२ शो (सा); व्यसौ.६२ प्रका.४० स्मृचवत् ; समु.४३ स्मृचवत् . स्यास्य (स्यापि) हस्तो...तः (स्वहस्तोक्त्या तु साधयेत् ); (३) अप.२०७२; व्यक.५० बृहस्पतिकात्यायनी; स्मृच. समु.४२ त्रि (दि) त्ततः (त्तदा).
६२, सवि.१२.० णां (ण:); व्यसौ.४८ उक्तान् (वक्ता ); (४) व्यक.६७ कात्यायनः; व्यसौ.६२.
व्यप्र.१२२; व्यम.१७; प्रका.४०. (५) व्यक.६६; व्यसौ.६४; व्यप्र.१५०.
(४) व्यक.६५-६६ च देशं च (देशकार्य); स्मृच.६५ (६) व्यमा.३३८ तात (तातेः) निशो...त्कार (देशो- कालं च देशं च (कार्य देशकाल); सवि.१२२ कालं च देशं पाधिबलात्कारैः); अप.२१८९व्यक.६४,स्मृच.६२, पमा. च (काले देशकार्ये); व्यसौ.६२, व्यप्र.१४८ कालं च देश १३१ (मुमूर्षुहीनलुप्ताथै रुन्मत्तव्यसनातुरैः) निशो (विषों); दीक. (देशं च कालं); प्रका.४२ स्मृचवत् ; समु.४५ स्मृचवत् . ३९ तात (ताः); व्यत.२२१ मुमूर्षु (सुमृष्ट) तात (तातैः) (५) व्यक.६६ युक्त्या (शक्त्या); स्मृच.६५, सवि. शोपधि (शापत्सु); सवि.११९ शिशु (बाल) कार (कारैः) १२२ स्वना (ऽन्यना); व्यसौ.६२ तान् लिप्यविशान् (लिहारीतः; ब्यम.१३ शिशु (शत्रु); विता.१३२ शिशु (शत्रु); पिज्ञांश्च) स्तु तत् (स्ततः); व्यप्र.१४८ व्यसौवत् ; प्रका.४२;" प्रका.४०; समु.४३.
समु.४५ विशा (भिज्ञा).