________________
लेख्यम्
३६५
(२) सब्रह्मचारिणे अमुकशाखाध्यायिने । व्यप्र.१४४ सेवाशौर्यादिना तुष्टः प्रसादलिखितं तु तत् ।। अनाच्छेद्यमनाहार्यं सर्वभागविवर्जितम् । अतो राजकीयं पञ्चविधम् । चतुर्विधमित्यनास्थयोक्तचन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥ मिति मन्तव्यम् । .
___स्मृच.५८ (१) सर्वभाव्यविवर्जितं देवब्राह्मणनापितादिलभ्यः तरक्रियावादनिर्णयान्ते यदा नृपः। . वर्जितम् ।
व्यक.६३ प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते ।। . (२) सर्वभागविवर्जितं सकलराजपुरुषादिदेयांश- (१) व्यवहारदर्शिनो नृपस्य प्राधान्यान्निर्देशः । रहितम् ।
व्यप्र.१४४ भाषोत्तरे यथोक्ते क्रियापत्रे साक्षिदिव्यादिना निर्णयश्च (३) अन्यांशहीनमित्यर्थः। विता.११८ जयपराजयावधारणम् । निर्णयकालावस्थिताश्च मध्यस्था दातुः पालयितुः स्वयं हर्तुर्नरकमेव च। इत्यादि सर्व लेखनीयं निरूपणस्य सम्यक् तत्त्वप्रदर्शनाषष्टिवर्षसहस्राणि दानच्छेदफलं लिखेत् ॥ र्थम् । भाषोत्तरलिखनं तु पूर्वन्यायकरणे हेत्वन्तरेण
आगामिनृपतिबोधनार्थमिति शेषः। स्मृच.५६ प्रत्यवस्थाननिराकरणार्थम् । न हि न गृहीतं मयेति मिथ्योस्वदत्तां परदत्तां वा हरेद्यस्तु वसुंधराम्। त्तरेण प्रत्यवस्थितौ जितस्य पुनः परिशुद्ध मयेति षष्टिवर्षसहस्राणि विष्टायां जायते कृमिः॥ प्रत्यवस्थानं संभवति ।
व्यमा.३०९ समुद्रं वर्षमासादिधनाध्यक्षाक्षरान्वितम् । . (२) पूर्वोत्तरक्रियायुक्तमिति वृत्तान्तोपलक्षणार्थम् । ज्ञातं मयेति लिखितं संधिविग्रहलेखकैः ।।
स्मृच.५७ एवंविधं राजकृतं शासनं समुदाहृतम् ॥ . यवृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् । "देशादिकं यस्य राजा लिखितेन प्रयच्छति । क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥
आदिशब्देन साक्षिवचनसभ्यप्राविवाककुलानां (१) व्यक.६२ भाग (भान्य) नुगम् (गतम् ) व्यासः;
शास्त्रस्य च मतं स्वहस्तेनान्यहस्तेन वा लिखेदिति स्मृच.५६ भाग (भाव्य); पमा.१२० सर्वभाग (सर्व भाव्य); स्मृचि.४३ भाग (भोग) नुगम् (गतम्) व्यासः; नृप्र.११
तजयपत्रम् ।
सवि.११२ स्मृचवत् ; व्यसौ.६० स्मृचवत् ; व्यप्र.१४४; विता.११८;
तेन (तं तु); सवि.११३ ( = ) तु त (हि त);- व्यसौ.६०; प्रका.३५ स्मृचवत् ; समु.३९ स्मृचवत् . [ब्यक., स्मृचि.,
व्यप्र. १४४ तु तत् (तथा); व्यम.१३ विता.११९; प्रका. व्यप्र., विता. एषु ग्रन्थेषु श्लोकाडं व्यत्यासेन पठितौ.]
११० स्मृचबत् ; समु.४१ स्मृचवत् . , (२) व्यक.६३ पू., व्यासः; स्मृच.५६ र्य (1) ष्टि
(१) व्यमा.३०९ वाद (युक्त) ते (न्तं ): ३५३ यदा (ष्टिं); पमा.१२१, स्मृचि.४३ स्मृचवत्, पू., व्यासः तदादो पर्ववत: व्यक.६३ वाद (युक्तं)ते (न्त); स्मृच. नृप्र.११; सवि.११२ (= ) ग्य (गे) तु (न्तु) ष्टि (ष्ठिः); ५७.१२० व्यकवत: पमा.१२१:२०० व्यकवत् ; . व्यसौ.६० पू., व्यासः व्यप्र.१४४ दान (दानो); विता. 30 यिने (यिन) शेष व्यकवत: स्मचि. ६० व्यकवत् , ११८ य (ो) नच्छेद (नोच्छेदे); प्रका.३६ (ग); समु. कात्यायन, नृप्र.११ न्ते (न्तं): १७-१८ व्यकवत् ; व्यत. ३९ स्मृचवत् .
. २३० र्वोत्तर (वेणोक्त) लेख्यं (पत्र) शेष व्यकवत् ; व्यसी. (३) विता.११८-११९; विव्य.४७ (3) (स विष्टायां ६० वाद (वाद) न्ते (तं); व्यप्र.१४४; व्यम.१३; विता. कृमिभूत्वा पच्यते पितृभिः सह).
११९; बाल.२९१ वाद (वादि); सेतु.१२५ व्यकवत् ; - (४) पमा.१२१ मुद्रं (मुद्रा) समु (तदु); नृप्र.११ समु प्रका.३६ व्यकवत् ; समु.४० व्यकवत् ; विव्य.९ व्यकवत् . (तदु); व्यसौ.६०; व्यप्र.१४४; [आद्यमर्धद्वयं व्यत्यासेन (२) व्यमा.३०९ तु (पु) ऽखिलं (ऽथ सं): ३३७ तु पठितम् ]; विता.११९ लिखितं (लेख्यं तु) [आद्यमर्धद्वयं व्यत्या- (पु): ३५३ तु (पु) ऽखिलं (ऽर्थिन); व्यक.६३, स्मृच.५७; सेन पठितम् ]; समु.३९..
व्यचि.३० रे तु (रात्तु); स्मृचि. ६० कात्यायनः; व्यत. .. (५) व्यमा.३३७, व्यक.६३, स्मृच.५८ यस्य (यत्र) २३० तु (ष); सवि.११२ (%); व्यसौ.६० ऽखिलं (तु तु त (हित); पमा.१२१ तेन (तं तु); नृप्र.११ यस्य (चास्य) तत्); सेतु.१२५ व्यचिवत् ; प्रका.३६; समु.४०.