SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३६४ व्यवहारकाण्डम् राजविरोध धर्मार्थं संवित्पत्रं वदन्ति तत् ॥ jarनहीनः कान्तारे लिखितं कुरुते तु यत् । .. कर्माणि ते करिष्यामि दासपत्रं तदुडवते ॥ धनं वृद्धया गृहीत्वा तु स्वयं कुर्याच कारयेत् । उद्धारपत्रं तत्प्रोक्तमृणलेख्यं मनीषिभिः । देशाचारयुतं वर्षमासपक्षावृद्धिमत् । ऋणिसाक्षिलेखकानां हस्ताङ्कं लेख्यमुच्यते ॥ गण्यादिकानां तु समयस्य स्थितेः कृतम् । स्थितिपत्रं तु तत्प्रोक्तं मन्वादिस्मृतिवेदिभिः ।। देवा भूम्यादिकं राजा ताम्रपत्रे पटेऽथवा । शासनं कारयेत् धर्म्य स्थानवंशादिसंयुतम् ॥ कारयेत् संधिविग्रहायाधिकारिणेति शेषः । तस्यैवात्र लेखने कर्तृत्वनियमात् । स्मृच.५५ मतापित्रोरात्मनश्च पुण्यायाऽमुकसूनवे । दत्तं मयाऽमुकावाच दानं सब्रह्मचारिणे ॥ व्यक. ६३. (१) सब्रह्मचारिणे सहाध्यायिने । मत (मतं); पमा. १२० ग्रामो... मत ( ग्रामादिसमयात्कुर्याः न्मतं); स्मृचि. ४३ थं (थें); नृप्र. ११; सवि. ११६ मत ( मते) पितामहः ; व्यसौ . ५८ स्मृचवत्; ब्यप्र. १४१; व्यम. १२ स्मृचवत्; प्रका. ३९ समु.४२ स्मृचवत्. (१) व्यमा. ३३७ यत् (यः); अप. २।८४ णि (हं) दुच्यते (दिष्यते); व्यक. ६१ यत् (यः) दुच्यते (दिष्यते); स्मृच. ६०; पमा १२० रिष्यामि (रोमीति) नृप. ११ कद स्मृचि ४३ यत् (यः); व्यसौ. ५८ यत् (यः); व्यप्र. १४२ यत् (यः); व्यम. १२ हीनः (हीन); प्रका. ३९; समु. ४२. (२) व्यमा ३३७; अप. २।८४; व्यक. ६२; स्मृच. ६०; पमा १२०१ स्मृचि.४२६ 'नृप्र. ११ वा तु त्वा (तं तु) च (तु); व्यसौ. ५८ कुर्याच्च ( कृत्वा तु) द्वार (दाम) लेख्यं (पत्र); व्यप्र. १४२ व्यम. १२ धनं (धन); प्रका. ३९; समु.४२ वृद्धया गृहीत्वा तु (गृहीत्वा वृद्धथर्थ). , (३) व्यमा३३७; व्यक. ६२; पमा. ११९ क्षाह (क्षादि); स्मृचि.४३; नृप्र. ११ पमावत्; व्यसौ. ५८; प्रका. ३५ पमावत् प्रजापतिः; विव्य. १५ क्षाह (क्षर्तु). (४) संवि. ११६. (५) व्यमा ३३७ पत्रे पटेऽथवा ( पट्टेऽथवा पटे ); स्मृच.५५ पत्रे पटेऽथवा ( पट्टे तथा पटे ) ; पमा. १२० धर्म्य (धर्म); नृप्र. ११ पत्रे ( पट्टे); सवि. २७ व्यमावत् ; प्र. १४४ पत्रे (२) मंशा (वंश्या) विता. ११८ पत्रे (पट्टे); प्रका. ३५ स्मृचवत् समु. ३९ व्यमावत्. (६) व्यक. ६२; व्यप्र. १४४; विता. ११८. • (३) भागो विभागः । आधानमाधीकरणम् । संवित् समयः । आधिशब्देन विशुद्धाधिग्रहणम् । व्यप्र. १४१ (४) आदिशब्दाद्विशुध्यादिपत्रग्रहणम् । व्यम. १२ (५) अन्यदपि संधिपत्रं सीमापत्रं ऋणमोचनपत्रं चेति त्रयोदश भेदाः । ते मदनरत्ने ज्ञेया विस्तारान्नोच्यन्ते । बिता. १२९ | भ्रातरः संविभक्ता वे खरुच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ॥ भूमिं दत्वा तु वत्पत्रं कुर्याचन्द्रार्ककालिकम् । अनाच्छेयमनाहार्य दानलेख्यं तु तद्विदुः ।। गृहक्षेत्रादिकं क्रीत्वा तुल्य मूल्याक्षरान्वितम् । पत्रकारयते यत्तु क्रयलेख्यं तदुच्यते ॥ जङ्गमं स्थावरं यन्धं दत्वा लेख्यं करोति यत् । गोप्यभोग्यक्रियायुक्तमाधिलेख्यं तु तन्मतम् ॥ म देशश्च यत्कुर्यात् मतलेख्यं परस्परम् । (१) व्यमा ३३७ स्वरुच्या तु ( विरुद्धत्वात् ); अप. २१८४; व्यक. ६१ गपत्रं (गं यत्र); स्मृच. ६०; पमा १२०; स्मृचि. ४३; नृप्र. ११; दात. १७९; सवि. ११६ पत्रं (लेख्यं) नारदः; व्यसौ. ५८; दानि. ५ नारदः ; व्यप्र. १४१; व्यम. १२; प्रका. ३९; समु.४२; विच. १०३. (२) व्यमा ३३७ यत् (यः); अप. २।८४ तु यत् (यस्तु); व्यक. ६१ यत् (यः); स्मृच. ६०; पमा. १२० कुर्यात् (कुर्युः) तु तद्विदु (दुच्यते); स्मृचि. ४३ यत् (ब) प्र. ११३ सवि.११६ कालि (साक्षि) लेख्यं तु तद्विदुः (पत्रं तदुच्यते ) नारद: ; व्यसौ. ५८; व्यप्र. १४१; व्यम. १२; प्रका. ३९; समु. ४२ तद्विदुः (तत्स्मृतम्) स्मृत्यन्तरम्. (३) व्यमा ३३७ यत्तु (यस्तु); अप. २।८४.; व्यक. ६१; स्मृच. ६०; पमा. १२० यत्त ( यत्र ); स्मृचि. ४३ व्यमावत् ; नृप्र. ११ पमावत् व्यसौ. ५८; व्यप्र. १४१ उपम. १२; प्रका. ३९; समु. ४२. ७ (४) व्यमा. ३३७ बन्धं दत्वा ( दत्वा बन्धं) यत् (यः) तु तन्मतम् (तदुच्यते); अप. २।८४ मतम् (स्मृतम् ); व्यक. ६१ यत् (यः) शेषं अपवत्; स्मृच. ६० तु तन्मतम् (तदुच्यते ); पमा १२० यत् (यः) शेषं स्मृचवत् ; स्मृचि. ४३ बन्धं (चान्यत्) शेषं अपवत्; नृप्र. ११ पमावत्; व्यसौ.५८ पमावत् व्यप्र.१४१ स्मृचवत्; व्यम. १२ स्मृचवत्; प्रका. ३९ स्मृचवत् समु.४२ स्मृचवत्. (५) व्यमा ३३७ यत् (यः) मत (मतं) तत् (च); अप. २८४६१ मत (सत्यं ) ( ) स्मृच. १०
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy