SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३६२ व्यवहारकाण्डम् (३) हेत्वन्तरकृतं दायादादेर्वञ्चनार्थ कृतम् ।। कृतस्तहणं निर्हरेत् । अभा.६३ आगमः एतावतो धनस्य संभवोऽस्यास्ति नेत्येवमात्मकः। (२) लिखितानारूढसाक्षिविषयमेतत् । अप.२।९२. हेतुरनुमानम् । एवं धनिनामाङ्कलेख्यमपि वञ्चनादि- (३) अविद्यमानसाक्ष्यादिकं लिखितं तत्सजातीयहेतुकं परीक्ष्यम् । स्मृच.६५ लिखितादिना शोधयेदित्यर्थः। स्मृच.६३ (४) यत्र पुनरन्य एव ऋणं ददाति पत्रं च केनापि (४) लिखितं सपत्र व्यवहारं पत्रवशेनैव समापयेत् । हेतुनाऽन्यनाम्ना लिखितं तत्र विप्रतिपत्तौ संबन्धागमा- साक्षिमदपत्रं व्यवहारं साक्षिवशेनैव समापयेत् । यत्रैकः दिना हेतुना निर्णयः यस्य नाम्ना तत्पत्रं तेन सः । पत्रं दर्शयत्यन्यो नैवमिति साक्षिण उपस्थापयति, तत्र यदि तस्यैव द्विविधविश्वासहेतुः संबन्धः कश्चिदस्ति । साक्षिभ्यो लिखितं श्रेयः प्रत्ययकरं प्रमाण मित्यर्थः । यतो एवमागमे तदीयपञ्जिकायां यदि पुरातनक्रयेण पत्रस्य | लिखितेन तु साक्षिणः लिखितपक्षे पत्रसाक्षिणो विद्यमानदिवसमासद्रव्यसंख्यापरिमाणानि प्रतीयन्ते । तदा त्वात् । इतरत्र साक्षिण एव । साक्षिणश्चान्यथा शक्याः तदपि प्रमाणमेव । तदाह-लेख्यमिति । स्मृसा.९८ । संपादयितुम् । अथवा लिखितं श्रेयः । कस्मात् । यस्मा (५) यच्च लेख्यं अन्यनामाङ्कम् । अन्यस्य नाम । ल्लिखितेन सह साक्षिणोऽविनाभूताः । तस्माद् बलवत्तरं अन्यनाम, अन्यनाम अङ्कः लक्षणं यस्य तदन्यनामाकं, लिखितमिति । नाभा.२।१२२ अन्यस्य नाम्ना कृतं स्यात् । हेत्वन्तरेण कृतं दुष्टे पत्रे स्फुटं दोषं नोक्तवानृणिको यदि । पितृभ्रातृभयेन श्वशुरादिनाम्ना कृतम् । विपरीतः प्रत्ययो ततो विंशतिवर्षाणि क्रान्तं पत्रं स्थिरं भवेत् ॥ यस्य स विप्रत्ययः । विप्रत्यये विसंवादिते तस्मिन् ममै- (१) यदि सदोषं पत्रं, कथं विंशतिवर्षपर्यन्तं पत्र बैतन्नान्यस्येति, तत् संबन्धागमहेतुभिः परीक्ष्यम्। संब- वतो भुक्तिरित्येवं संदिग्धप्रामाण्यं लेख्यं दिव्यप्रतिन्धिभ्य आगमः संबन्धागमः । सुहृज्ज्ञातिबान्धवास्तत्का- साधनार्थ स्थिरीभवतीत्यर्थः। अप.२।९२ लानुकालवृत्तं जानन्ति क उदयं गृण्हन्ति कोऽभिमन्ता (२) तस्यामयर्थः-दौष्टयचिरकालभोगाभ्यां सं.. क उदासीन इत्यादि । हेतवः प्रागभिहिताः साधारण- दिग्धप्रामाण्य लेख्यं दिव्येन साधितार्थ स्थिरं भवेदिति। नयादयः। नाभा.२।१२१ चिरकालत्वमात्रेण स्थैर्यासंभवात् । , स्मृच.६५ 'लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् । 'छिन्नभिन्नहृतोन्मृष्टनष्टदुर्लिखितेषु च । साक्षिभ्यो लिखितं श्रेयो लिखितान्न तु साक्षिणः॥ कर्तव्यमन्यल्लेख्यं स्यादेष लेख्यविधिः स्मृतः ॥ (१) अत्र हरेदिति क्रियापदेन लिखितं कृत्वा ऋणि- (१) अत्र लिखितमाहात्म्यं प्रथमोक्तमपि पुनरत्र केन धनिकस्य धने प्रवेशिते तेनैव हस्तीकृतेन ऋणी प्रस्तावागतमुच्यते-- 'देशकालफलद्रव्यप्रमाणावधितमृणसंबन्धं निर्हरेत् । यदि पुनर्धनी तस्य लिखितस्य निश्चये । सर्वसंदेहविच्छेदि लिखितं चक्षुरुत्तमम् ॥ एत. हृतनष्टदग्धादि कारणमुपन्यस्यति, ततस्तदीयं प्रणष्टविशु- दर्थ धनिना लिखितं कारितमपि यदि कथमपि प्रमादाद्धिपत्रं ग्राह्यम् । अत इदमुक्तं 'लिखितं लिखितेनैव दग्धं वा छिन्नं वा भवति । अथवा उदकतैलादिद्रवहरेदिति । यत्र पुनः प्रथमसंव्यवहारकरणं साक्षिमत् * शेषं अपवत् । संजातं, तत्र ऋणे विशोध्यमाने तैरेव साक्षिभिः प्रत्यक्षी (१) अप.२१९२ कान्तं (कान्तं); स्मृच.६५; प्रका.४७. (२) नासं.२।१२३ कर्त...स्याद् (लेख्यमन्यद्धि कर्तव्यं); ४ व्यत., सेतु. स्मृसागतम् । नास्मृ.४।१४६ अभा.६२ छिन्न ... स्मृष्ट (दग्धभिन्नहतछिन्न); (१) नासं.२।१२२ तान्न (तेन); नास्मृ.४।१४५, अभा. स्मृच.६१ नष्ट (दग्ध); स्मृसा.९७ हृतो (कृतो) लेख्यं ... ६३ साक्षि...रेत् (तेन हस्तीकृतेन तु); मेधा.८।३ साक्षि- लेख्य (लिखितमेष एव); व्यत.२२१ हृतो (कृतो) लेख्यं स्यादेष भिर्हरेत् ( चैव साक्षिभिः) तान्न (तेन); अप.२।९२ (=) हरेत् (लिखितं ह्येष); चन्द्र.१३२ हृतोन्मृष्ट (कृतम्लिष्ट) लेख्यं स्यात (नयेत्); स्मृच.६३ श्रेयो (ज्ञेयं); स्मृसा.१२२ उत्त.; प्रका.. (लिखित); सेतु.११३ लेख्यं स्यादेष (लिखितं ह्येष); प्रका.' ४१ स्मृचवत् ; समु.४४ स्मृचवत् . ४० स्मृचवत् ; समु.४२ स्मृचवत् .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy