________________
लेख्यम्
३६१
साक्ष्यादिस्पष्टनिर्णायकाभावात् । स्मृच.६३ । लेख्यमिति । अत्र च संबन्धागमहेतूनां त्रयाणामपि
(४) नष्टासंनिहिते लेख्ये विधिरुक्तः । संप्रति दृश्य- परीक्षा आवेदकानां कल्याणकृतं श्लोकत्रयमिदमस्ति, माने। लेख्ये यस्मिन् संशयः स्याद् भूताभतकृते, क्वचिद् | | तत्र संबन्धः-'अन्वयज्ञातिवैवाह्या मैत्र्येकव्यवहारतः । धनी भूतकृतमिति ब्रवीति ऋण्यभूतकृतमिति न मया युज्यते द्रव्यसंबन्धे निःसंबन्धे नियुज्यते' ।। अथागमःकृतं कूटलेख्यमिति । तत्पत्रम् । स्वहस्तेनान्यत्र तलिखि- 'अन्वयक्रीतमाधत्तं लब्धप्रीत्याप्तलक्षणैः । सागमं षड्ताक्षरसामान्येन । क्रियया साक्षिभिः । चिह्नेन तत्काल- भिरेतैः स्याद्विनात्वेतैर्निरागमम् ॥ अथ हेतुः-'वितर्के निर्वत्तव्यापारसंवादनेन । प्राप्तिरतिक्रान्तकाले विस्रावितं च निमित्ते च हेतुशब्दः प्रयुज्यते । प्रमाणं संशयोकस्यचिद्वा सकाशेऽभ्युपगमितम् । युक्तिभिर्योग्यायोग्यत्वं त्तीर्ण सन्निमित्तं च नान्यथा' ॥ इति सभ्यैः श्लोकत्रयद्रव्यापहवयोः।
नाभा.२।१२० मिदमेवं व्याख्यातम् । ऋणिकेनापि धर्माधिकरणपृष्टेन लेख्यं यच्चान्यनामाङ्क हेत्वन्तरकृतं भवेत् ।। तस्मिन्नेव धनिके समर्पिते अन्यनामाङ्कस्यापि पत्रस्य विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः ॥ यस्यार्थसंबन्धस्तस्य प्रामाण्यम् । न पुनरर्थसंबन्धवर्जि
(१) अत्र अन्यनामरूपोऽङ्को यस्य लेख्यस्य तदन्य- तस्य नाममात्रस्येति । निर्णयं दत्वा उत्तरवादिनोः नामाङ्कमुच्यते । तच्च द्विविधं भवति । एकं यस्य सक्तं प्रदत्त इति । एवं प्रथमस्यान्यनामाङ्के लेख्यस्वरूपं द्रव्यं तस्यैव नाम्ना लिखितं किन्तु तस्य पार्थात् येन निर्णयस्वरूपं च परिस्फुटीकृतम् । इदानीं द्वितीयस्योकिमपि क्रीतं लब्धं वा, तस्य तद्रव्यं प्रार्थयतः। तत्पत्र- च्यते-केनापि भारुकच्छीयब्राह्मणेन आदित्यभट्टमन्यनामाकं भवति । तयोश्च द्वयोरपि यथासंख्येनाधि- नाम्ना खेटकीयब्राह्मणसोमभट्टनाम्न उपरि युक्तं मूलिकं प्रत्ययसंभवरूपमुच्यते । तत्र प्रथमे अन्यनामाङ्के यस्य द्रम्मसहस्रद्वयं तेनापि संततिरहितेनोपस्थितमृत्युकालेन सक्तं द्रव्यं तस्मिन्नामारूढं स आगत्य पत्रं व्यासेधयति। वा आत्मनः श्रेयोऽर्थिना दीक्षितमङ्गलभट्टनाम्ना नर्मदातं धनिकं सुतं च वदति, अस्य ऋणिकस्योपरि यत्पत्रं तीर्थस्थितेन प्रधानब्राह्मणाय साक्षिचतुष्टयप्रत्यक्षं तत्पत्रतन्मदीयम् । मन्नामाङ्कितं त्वदीयपितुः पार्श्वस्थापनिक- मुदकचुलुकपूर्वेण प्रतिपादितम् । तेन चागत्य पत्रहस्तेन भूतं मया मुक्तम् । तदर्यतामिति । धर्माधिकरणस्याग्रे द्रव्याथै सोमभट्टः प्रारब्धः तावत् आदित्यभट्टभ्रात्रा ईशे विप्रत्ययोपन्यासे कृते तेन सद्व्यपत्रध्वनिना बुद्धभट्टेनागत्य व्यासेधः कृतः । धर्माधिकरणस्याग्रे च उत्तरं दत्तं , यथायमस्मदीयपितुरष्टप्रहरिकः कर्मकर एवमभिहितं, यथा-तेन अस्मदीयपत्रेण सह मङ्गलआसीत् । तदा काले च स दायादभयादस्यैव नाम्ना दीक्षितभट्टनाम्नः पार्श्व भ्रातृद्रव्यं मया बहु लब्धव्यमतपत्रमिदमभिलिखितवान् । ऋणिनापि स्वहस्तेनास्मदीय- स्तदभावे अन्यैर्वा प्रत्यक्षीकृतसाक्षिभिर्निर्हरेत् । अथवा पितुः समर्प्य तत्पार्धात् स्वहस्तेन द्रम्मा अपि गृहीताः। तत्रापि पूर्वसाक्षिणामप्रत्यक्षत्वेन तत्रापि विशुद्धिलिखितयदि किञ्चिदिदमन्यथा ततो ममावसायः पृच्छयतामेत- मेव श्रेयः कालकालान्तरेऽपि 'साक्षिभ्यो लिखितं श्रेय' दसावृष्णिकः, कस्तव धनी ? इति, ततो धर्माधिकरण- इति वचनात् । यत्र पुनः लिखितपूर्वः प्रथमव्यवहारः, सभ्यैः अस्य विप्रत्ययस्य परीक्षार्थे पठितोऽयं श्लोकः- तत्र ऋणिप्रवेशेऽपि लिखितपाटनं वा विशुद्धिलिखितं
वा सविशेषमेतदेव श्रेयः । न पुनस्तत्र साक्षिणः कृता (१) नासं.२।१२१, नास्मृ.४।१४४; अभा.६१ अप.
अपि श्रेयांसो भवन्ति । विनाशित्वपरवशत्वादिदोषात् । २२९२; व्यक.६७ भवेत् (क्वचित्); स्मृच.६४, पमा.
तथा लिखिताद् न तु साक्षिणोऽभ्यधिका. भवन्तीति । १३९ विप्रत्यये (विवृत्य पै); स्मृसा.९८, व्यत.२२१ विप्र
अभा.६१-६२ त्यये (विप्रतिपत्तौ); चन्द्र.१३३ वच्चा (यत्रा); व्यसौ.६३ भवेत् (च यत्) तत् (स्यात् ); बाल.२२९२ परीक्ष्यं तत्
(२) विप्रत्यये विप्रतिपसौ। संबन्धोऽत्र अर्थिप्रत्य(परीक्षेत); सेतु.११३ विप्रत्यये (प्रतिपत्तौ); प्रका.४२, र्थिनोः परस्परविरोधपूर्वमपि धनग्रहणादिसंबन्धः। समु.४५.
व्यक.६७ न्य. का. ४६