________________
३६०
व्यवहारकाण्डम्
पितृनामजातिद्रव्यप्रमाणर्णिमतसाक्षिलेखाद्यङ्गपरिपूर्ण- एतच्च पत्रपाटनासंभवेऽपि साक्षिणां साक्षित्व निवृत्तये लिखितबलात् कश्चिदृणी धर्माधिकरणमानीतः । तेन कार्यम् । प्रतिपादनप्रकाशनार्थ च प्रतिदत्तपत्रं ग्राह्यम्। चोत्तरकालेऽभिहितं - यथा सत्यमिदमस्ति । मया कालान्तरे तु धने देये लेख्यान्तरं कार्यमेव । तत्पत्रं लिखितमासीत् । किं तु किल कार्यार्थ द्वितीय
*स्मृच.६१ दिने द्रव्यमभिग्रहीष्यामि । तावत्कार्य वोढनीयम् । मया (५) देशान्तरन्यस्तेऽसंनिहिते । दग्धे गृहदाहादौ। द्रव्यं न गृहीतम् । पत्रं च प्रमादात्पार्श्वे स्थित्वा मया दुर्लिखिते लेख्यधर्मापेतत्वेन । हृते चोरादिभिः। सतन पाटितम् । तावत्कतिपयदिवसागमेनैवास्य पित्रा स्तत्कालकरणं सतो देशान्तरस्थस्य हृतस्य वा तस्य उक्तोऽहं यथा त्वदीयमगृहीताथै पत्रं मया तस्मिन्नेव कालकरणमियता कालेनानेतव्यमिति । असतो दग्धस्य दिने अनादरेण बहिरेव मुक्तं किल निरर्थकत्वात् । दुलिखितस्य वा। अदृष्टस्य दर्शनमदृष्टदर्शनं , अदृष्टत्वन्निरोधात् पाटयिष्यामि । तावत्तद्देयं नष्टं, येन अति- स्यापूर्वस्य दर्शनं कारणम् । अथवा सतः सद्भूतस्य प्रयत्नेनान्वेषयतापि मया तत्क्वचिन्न दृष्टम् । तन्मा तत्कालकरणं यद्युभयानुमतं अविवादः स्यात् । पुनः कश्चिदैवयोगात्कालान्तरेऽपि तव यः चाकरीभवति । पत्रं कर्तव्यम् । असतोऽदृष्टस्य दर्शनम् । दृश्यतेऽनेनेति अतोऽहमेव प्रणष्टिविशुद्धिपत्रं प्रयच्छामि । एवमुक्त्वा दर्शनम् । दर्शनमुपलब्ध्युपायः। नाभा.२१११९ तेनाऽस्य पित्रा तत्काल एव मम प्रणष्टिविशुद्धिपत्रं (६) असत इत्यनादरे षष्ठी तद्विनापीत्यर्थः। दत्तम् । तच्च मयाऽतिप्रयत्नेन तत्कालेऽमुकायतने वसता ।
- +व्यप्र.१४८ तत्रैवामुकपार्श्वे धवलगृहमञ्जूषायां स्थापितम् । इत्येवं यंत्र स्यात्संशयो लेख्ये भूताऽभूतकृते कचित् । प्रतिवादिनोत्तरे दत्ते तदानयनापेक्षया तद्दानार्थ तस्य तत्स्वहस्तक्रियाचिह्नयुक्तिप्राप्तिभिरुद्धरेत् ॥ .. सतस्तत्कालहरणं देयम् । असतस्तद्रष्टदर्शनं प्रमाण- (१) यत्र लेख्ये भूताभूतकृतेऽर्थे विप्रत्ययो भ्रान्तिमित्यादिकं प्रतिवादिनोऽपि सोपयोगार्थमिति । र्भवेदिति तत्परीक्ष्यं स्वहस्तक्रियाचिह्नयुक्तिप्राप्तिभिरिति ।
अभा.६०-६१ वहस्तप्रतिविश्वासकेन । क्रियया तदारुढसाक्षिभिः । (२) सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानय- चिह्नेन लेखकलिपिचिह्ननिरूपणेन । युक्त्या चानया नाय कालकरणं कालावधितव्यः । असतः पुनरविद्य- युज्यमानार्थता युक्तिरयुक्तिस्तद्विपर्यये । प्राप्तिर्द्विधा, मानस्य पूर्व ये द्रष्ठारः साक्षिणः तैर्दर्शनं व्यवहार- एका कथमनेन पत्रमिदं प्राप्तम् । द्वितीया जल्पतः परिसमापन कार्यम् ।
मिता.२१९१ साक्षोभ्यमाक्षोभ्यं वा । कीदृशी अस्य प्राप्तिरित्यादि (३) अयमर्थः-सतो देशान्तरस्थस्याऽनयनार्थ भूताभृतलेख्यसंशयमुद्धरेदिति । , अभा.६१ कालकरणमियता कालेन त्वया तदाहरणीयमिति काला- (२) चिन्हमसाधारणम् । युक्तिप्राप्तिः अस्मिन्देशे वधिकरणम् । असति तु पर्वलिखिते लिखितान्तरं कृत्वा अस्मिन्काले यज्यते तस्य पुरुषस्येदं दृष्टमित्यादिरूपा । तस्य दर्शयितव्यं , येन तत्पूर्व लिखितं दृष्टम् । द्वितीयस्य
व्यक.६७ लेख्यस्यान्यथाभावनिराकरणाय। अप.२।९१ (३) तदसाक्षिकस्वहस्तकृतलेख्यविषयम् । तत्र
(४) एतत्तदैव धनदानोद्यतऋणिक विषयम् । तत्र पमा. स्मृचवत्। लेख्यान्तरकरणे प्रयोजनाभावात् । कालकरणमानयनाथ
x अपरार्कानुसारीदं व्याख्यानम्। +शेष मितागतम् । तस्य पत्रस्यानयनयोग्यकालकल्पनम् । द्रष्टुदर्शनं यत्र ।
(१) नासं.२०१२० यत्र (यस्मिन् ) युक्तिमाप्ति (प्राप्तियुक्ति);
नास्मृ.४।१४३; अभा.६१; व्यक.६७ यत्र (यस्मिन् ); लभ्यपत्रार्थज्ञातृज्ञापनं धनप्रतिपादने कार्यमित्यर्थः।
स्मृच.६३ यत्र स्यात् (यस्मिंस्तु) कृते (कृतः); पमा.१३३
नासंवत् ; नृप्र.१२ नासंवत् ; व्यसौ.६२-६३ व्यकवत् , * स्मृसा., व्यत., सवि., व्यउ., व्यम., विता., सेतु. बृहस्पतिः बाल.२२९२ व्यकवत् ; प्रका.४१ स्मृचवत् ; समु. मितागतम्।
४४ स्मृचवत्.