________________
लेख्यम्
३९
(१) अत्र धनिकसंतत्या ऋणिकसंततेर्यत्प्रतिकालं । अदर्शितार्थ अननुज्ञातार्थ, व्यवहारार्थमेव प्रतिपन्नं दर्शितम् । यदा यदा किञ्चित्फलं प्रार्थ्यते तत्प्रार्थितम् । अस्रावितं च । जीवत्स्वपि हि साक्षिष्वीदृशमप्रमाणं किं तथा यत्प्रतिकालं श्रावितं कालान्तरे स्कन्धकं वा गृही- पुनर्मतेष्विति मृतेष्वप्रामाण्यं प्रतिपाद्यते । जीवत्सु तु तम् । अथवा श्रावितमेव भूयोभूयः कथितम् । तदेव- प्रमाणमेव ।
नाभा.२।११८ मृणिकसंत्ततेः संतानारूढप्रत्ययमेव मृतेष्वपि हि साक्ष्या
लेख्यपरीक्षा दिषु सर्वेष्वपि प्रमाणमेवेति । अभा.५९-६० लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते ।
(२) निरन्तरप्रदर्शितं च पत्रमृणिकेन चानिषिद्धम- सतस्तत्कालहरणमसतो द्रष्टुदर्शनम् ॥ दृषितं च सिद्धयति।
xव्यमा.३३९ (१) अस्य श्लोकस्याओं द्वयोरपि वादिप्रतिवादिनोः (३) एतच्च लेख्यसिद्धिसंभावनामात्रप्रतिपादकं , न सोपयोगः । वादिनस्तावत् यदा वादिना प्रतिवादी पुनः परीक्षानिवारकम् । . अप.२।९२ लिखितद्रव्यसंबन्धे पृष्टः, न च तत्पत्रं तस्य हस्ते ।
(४) प्रज्ञप्तिमेव प्रपञ्चयति दर्शितमिति । स्मृच.६४ ऋणी च वदति दर्शयतु ममायं पत्रम् । यदि विद्यमानं
(५) साक्षिधनिकर्णिकलेखकेषु मृतेष्वप्रमाणं पत्रमि- स्यात् तदाऽनपेक्षया तदानयनाय धर्माधिकरणेन विशित्युक्तम् । तस्यायमपवादः ईदृशं प्रमाणं अतोऽन्यद- टैर्वा कालहरणं देयम् । अथ वा यदीदं पत्रं दग्धं हृतं प्रमाण इति । दर्शितं प्रतिकालं तेषु जीवत्सु दृष्टं च वा; तदा असत अविद्यमानस्य तद्रष्टुदर्शनमपि साधु नापह्नतम् । श्रावितं बहूनां मध्ये श्रावितं , तेन चानु- जनसाक्ष्यपेक्षया प्रमाणम् । ते च ते द्रष्टारः साक्षिलेखकाः ज्ञातम् । सावितमेकदेशभावितम् । ईदृशं लेख्यं सिध्यति। साधवो यदि जीवन्ति । अथवा केचिदुदासीनाः प्रश्नसर्वत्र सर्वेषु मृतेष्वपि साक्षिषु । अपिशब्दाद् धनिका- काले आगता यैस्तल्लिख्यमानं दृष्टम् । अविद्यमानं पत्रदिष्वपि ।
नाभा.२।११७ मानीतं च । वादिना किं तु यावद्याच्यते तावदङ्कनष्टत्वाअदृष्टार्थमश्रुतार्थ व्यवहारार्थमागतम् । . दक्षरभ्रष्टत्वाद्वा असत्पत्रसंदेहमागतं, तदा तस्याशोभन लेख्यं सिद्धिमाप्नोति जीवत्स्वपि हि साक्षिषु॥ नस्य ये तत्काललिख्यमानस्य साक्षिलेखकोदासीनादयो
(१) यत्पुनर्लेख्यमृणिकसंततेः स्वयमदृष्टार्थ स्वकीय- द्रष्टारः केचित् तेऽङ्कभ्रान्त्यपनोदने नामवर्णभ्रान्त्यपूर्वजेभ्यः सकाशादश्रुतार्थम् । केवलमाचारव्यवहारा- पनोदने वा प्रमाणं भवन्ति । एवमयं वादिसंबध्यर्थमेवागतं दृष्टम् । एवंविधं न लेख्यं सिद्धिमाप्नोति । मानः श्लोकोऽभिहितः । इदानी प्रतिवादिसंबध्यजीवत्स्वपि हि साक्षिषु तथापि कृतकत्वाशङ्कया । मानोऽयमेवोच्यते- यदा अगृहीतधनपत्रेण वा प्रवे
अभा.६० शितधनपत्रेण वा सहायागतेन धनपत्रेण वा पत्रारूढ(२) अश्रतार्थ अश्रावितार्थम् । अदृष्टार्थ काले (१) नासं.२।११९ हर (कर) द्रष्ट (ऽदृष्ट); नास्मृ. xव्यत., चन्द्र., सेतु. व्यमावत्।
। ४१४२; अभा.६०; मिता.२२९१ दग्धे (शीर्णे) हर (कर); वत् ; स्मृसा.९७ व्यमावत् ; व्यत.२२१ (दर्शितं प्रतिकालं अप.२।९१ ख्ये (खे) शेष मितावत् ; व्यक.६९ न्तर (न्तरे) च पाठितं स्मारितं च यत् ) हि (च); सवि.१२२ (-) प्रार्थितं द्रष्ट (दुष्ट) नारदकात्यायनी; स्मृच.६१ मितावत् ; पमा.१२९ श्रावितं (ग्राहितं स्मारितं) हि (च); चन्द्र.१३२ व्यतवत् ; मितावत् ; स्मृसा.९७ दते (तथा) स्तत् (स्तत्र) द्रष्ट्र (दृष्ट); व्यसौ.६४ स्मृचवत् ; व्यप्र.१५० म्यमावत्। सेतु.११३ स्मृचि.४४ दग्धे (जीणे) द्रष्ट्र (दृष्ट); व्यत.२२१ न्यस्ते (स्थे - व्यतवत् ; प्रका.४२ स्मृचवत् । समु.४४ स्मृचवत्.
); सवि.११८ दुलि (दुले) शेषं मितावत् चन्द्र.१३२ (१) नासं.२।११८ (अश्रुतार्थमदृष्टार्थ व्यवहारार्थमेव च); (=) न्यस्ते (स्थे च) हृते (कृते); व्यसौ.६५ दग्धे (शीणे) हृते नास्मृ.४।१४१, अभा.६० 'अश्रुतार्थमदृष्टार्थ' इति प्रथम- (कृते); व्यप्र.१४७ न्यस्ते (स्थे तु) शेषं मितावत् ; व्यड.४४ पादः पमा.१३५ अभावत् ; स्मृसा.९७ (अश्रुतार्थमभूतार्थ हर (कर) शेषं स्मृचिवत् ; व्यम.१३ मितावत् ; विता.१३१ व्याहृतार्थ तथैव च) न लेख्यं (लेख्यं न)स्मृचि.४४ स्मृसावत् ; (-) सत (तत) शेष मितावत् ; सेतु.११३ व्यतवत् ; प्रका. चन्द्र.१३२ स्मृमावत् ; समु.४५ अभावत् , स्मृत्यन्तरम् .. ३९ मिताक्त् ; समु.४२ मितावत् .