SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३५८ व्यवहारकाण्डम् तदप्रमाणं लिखितं भीतोपधिकृतं तथा ॥ (१) अत्र मत्तेन लिखितं, तथा ब्रह्महत्याद्यभिशस्तेन यत्, स्त्रिया यत्, बालेन च कृतं यत्, तथा अर्थसंबन्धेन विनैव बलात्कारेण कारितं यत्, तथैव भीतोपधिकृतं यत् तत्करणमप्रमाणमिति । अभा. ५९ (१) यत्र पत्रे धनिकर्णिकसाक्षिलेखकाः सर्वेऽपि मृताः तदप्यप्रमाणं किल । अन्यथा तादृशैः पत्रैः जनस्य कूटप्रपञ्चकृतैर्विश्वासः संभवति । एतदर्थमुक्तम् । यत्र तु लेख्ये आधिर्भुक्तिसहितः स्थिरीकरणचिन्हभूतस्तिष्ठति, तत्तेषु सर्वेषु मृतेष्वपि प्रमाणमेवेति । अभा. ५९ (२) आश्रयो भुक्तिः । अप. २।९२ (२) भयादिकृतत्वमेवात्राप्रामाण्ये कारणं, न स्त्र्यादिकृतत्वमपि । तथा हि सति स्त्रीबालादिभिर्यथार्थमपि क्रियमाणं लिखितमप्रमाणं स्यात् । न च यथार्थमप्रमाण भवितुमर्हति । यत्तु स्त्र्यादीनां पृथगुपादानं तत्तेषां बाहुल्येन भयादिसंभवख्यापनार्थम् । अप. २१८९ माणमेव । (३) मृता इति - साक्ष्यादौ मृते पुत्रादिसंस्थं लेख्यपत्रं न सिध्यति । यद्याधिभोगोऽस्ति तदा तदपि प्रमाणमित्यर्थः । व्यत. २२१ (४) भुज्यमान आधौ मृतर्णिकसाक्षिधनिक लेख्य(३) यत्तु केनाप्युपधिना स्वयं लिखितं उपधिश्च मपि प्रमाणमेव । यत्र तु न स्थिरो भोगः तत्राऽप्रन निष्पन्नस्तदप्रमाणं, मत्तेति वचनात् । चन्द्र. १३० (४) पूर्वोक्तस्यापवाद उच्यते । मत्तश्चाभियुक्तश्चेति द्वन्द्वः । प्रत्येकं कृतशब्दोऽभिसंबध्यते । मत्तेन कृतं, अभियुक्तेन कृतमित्येवमादि । मत्तस्य तत्कालमेव, तस्मिन् कालेऽस्वतन्त्रत्वात् । अभियुक्तोऽन्येन वशीकृतः । तस्यापि आ व्यवहारनिवृत्तेरार्तत्वादाकुलत्वाच्च । स्त्री अबुद्धित्वादस्वतन्त्रत्वाच्च । बालोऽप्येवमेव आ षोडशाद् वर्षात् । बलात्कारकृतमस्वेच्छया कृतत्वात् । भीतकृतं चान्यथाकरणे गृह्यमाणकारणत्वात् । उपधिकृतं च, उपधिर्व्याजः । एतत् सर्वमप्रमाणं गृह्यमाणकारणत्वात् । नाभा. २।११४ मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थं लिखितं न चेदाधिः स्थिराश्रयः ॥ (तु) भीतोप ( भयोपा); व्यक. ६५ तोप (तोपा) शेषं नासंवत्ः स्मृच,६२ अपवत्; पमा. १३१ च (तु) भीतो ( भयो); स्मृसा. ९६ मत्ता (मन्दा) तद ... खितं ( न तत्प्रमाणं करणं) तथा (च यत् ); स्मृचि. ४४ उत्तरार्धे ( न तत्प्रमाणं करणं भीतोपाधिकृतं च यत्); चन्द्र.१३० ( न तत्प्रमाणं करणं भयोपाधिकृतं तथा); व्यप्र. १४३ मितावत्; व्यउ.४३ अपवत्; विता. १२८ पूर्वार्धे (अपत्र चिह्नयुक्तं यत् स्त्रिया बालेन वा कृतम् ) भीतो (बलो); राकौ.४०५; प्रका. ४० च (तु) पू.; समु. ४३ X सेतु व्यतवत् । (करण) शेषं नासंवत् चन्द्र. १३१ उत्तरार्धस्तु व्यतवत्ः सेतु. ११३ स्यु: (तु) लिखितं ( करणे ) न... श्रयः (मृते त्वाधि: स्थिराश्रयात् ); प्रका. ४२ अपवत् समु.४४ अपवत्. अपवत्. (१) Vulg. नास्मृ. ४।१३८ इत्यस्यानन्तरमयं श्लोकः ; अप. २ ९२; स्मृच. ९४; पमा. १३७ कात्यायनः; सवि. १२२ कात्यायनः; प्रका. ४२ शप्ति (दीप्ति); 1); समु. ४४. (२) नासं. २।११७ ( दर्शितं प्रतिकालं यच्छ्रावितं स्रावितं (१) नासं . २ । ११५ न... श्रयः (ऋते त्वाधेः स्थिराश्रयात्); च यत् ) ; नास्मृ. ४। १४०; अभा. ५९; व्यमा ३३९ अप. नास्मृ. ४।१३८; अभा.५९; व्यमा ३४० अप. २।९२ यत्प्रा ... तथा ( यच्छ्रावितं स्मारितं च यत् ); पार्थं (नर्थ); स्मृच.६४ अपवत्; पमा. १३५ न... श्रयः २।९२ व्यमावत्; व्यक. ६६ व्यमावत् ; स्मृच. ६४ (ऋते चाधेः स्थिराश्रयात्); व्यत. २२१ स्युः (तु) लिखितं प्रार्थितं श्रावितं ( श्रावितं स्मारितं ); पमा १३६ व्यमा चन्द्र. १३१-१३२ (५) आधिः स्थिरश्चास्थिरश्च । स्थिरो भूम्यादिः, अस्थिरो गवादिः । अस्थिराध्याश्रयणं तावदप्रमाणं अस्थिरद्रव्यस्य भङ्गुरत्वात्, विप्रकृष्टकालत्वाच्चास्मृतेः । स्थिराश्रयं तु प्रमाणमेव लिखितं, तस्य नित्यत्वात् तद्विपयस्मृत्यविच्छेदोपपत्तेः । नाभा. २।११५ यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् । प्रमाणमेव लिखितं मृता यद्यपि साक्षिणः ॥ यदि लिखितबलादुत्तमर्णेनाधमर्णात्किञ्चिल्लब्धं यद्वा लिखितं ममैतद्धस्ते विद्यतेऽत्र विषय इति प्रज्ञप्तिरधमर्ण प्रति कृत्वा भवति तदा लेख्यारूढसाक्षिणामभाdsपि लेख्यं प्रमाणमित्यर्थः । अप. २।९२ दर्शितं प्रतिकालं यत्प्रार्थितं श्रावितं तथा । लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy