________________
लेख्यम्
सकलं पूर्वपादं च सोत्तरं सक्रियं तथा । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम ॥ . सावधारणकं चैव तज्ज्ञेयं जयपत्रकम् ॥
(१) अत्र लेख्यप्रामाण्यमुक्तम् । तदिह यल्लेख्यनृपानुज्ञातलिखितः संश्राव्योऽर्थश्च पक्षयोः । मदेयदानलेखनेन, अस्वतन्त्रोपरि लिखितादिना च सभ्यैर्निर्धारितः पश्चाद्राज्ञा शास्यः स शास्त्रतः ॥ देशाचारविरोधेन वर्जितं यत्तद्देशाचाराविरुद्धम् । यत्र प्राप्तं द्विगुणदण्डं तु दण्डयित्वा पुनस्ततः । च लेख्ये व्यक्तमाधिप्रतिभूसुस्थलक्षणं, यत्र च पत्रजयिने वाऽपि देयं स्याद्यथावज्जयपत्रकम् ।। लिखितक्रमः अविलुप्त अविनष्टः, यत्राक्षराण्यप्यविलुआधिं कृत्वा तु यो द्रव्यं प्रयुक्ते स्वधनं धनी। तानि, तल्लेख्यं प्रमाणमिति । तथा चाह कल्याणोऽपियत्तत्र क्रियते लेख्यमाधिपत्रं तदुच्यते । लिखितं लक्षणज्ञेन युक्तिन्यायैकवर्मना । अर्थतो ग्रन्थलेख्यं च साक्षिमत्कार्यमविलुप्तक्रमाक्षरम्। तश्चैवमत्र न व्यभिचारवत् ॥
अभा.५९ देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ।।
(२) तच्चतत्स्वहस्तकृतं परहस्तकृतं च यल्लेख्यं देशाअलिपिज्ञ ऋणी यः स्याल्लेखयेत्स्वमतं तु सः। चारानुसारेण सबन्धकव्यवहारेऽबन्धकव्यवहारे च युक्तसाक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपतः ॥ मर्थक्रमाऽपरिलोपेन लिप्यक्षराऽपरिलोपेन च लेख्यमि
(१) साक्षिणाऽन्येनेति लिपिज्ञमात्रप्रदर्शनार्थम् । त्येतावत् , न पुनः साधुशब्दैरेव । प्रातिस्विकदेशभाषअन्यथा त्वदृष्टार्थ स्यात् ।
अप.२।८७ याऽपि लेखनीयम् । यथाह नारदः-- देशाचाराविरुद्ध(२) विजातीयलिपिज्ञोऽपि स्वयमेवं लिखेत् , लिपिज्ञ- मिति । विधानं विधिः । आधेर्विधिराधीकरणम् । तस्य त्वात् ।
__स्मृच.५९ । लक्षणं गोप्याधिभोग्याधिकालकृतमित्यादि, तद्यक्तं वि'विजातीयलिपिज्ञोऽपि स्वयमेव लिखेत्पदम् ॥ स्पष्टं यस्मिस्तमुक्ताधिविधिलक्षणम् । अविलुप्तक्रमाक्ष, पदमिति स्वसंकेतमित्यर्थः। सवि.११५ रम् - अर्थानां क्रमः, क्रमश्चाक्षराणि च क्रमाक्षराणि, प्रमाणमप्रमाणं च लेख्यम्
अविलुप्तानि क्रमाक्षराणि यस्मिंस्तदविलुप्तक्रमाक्षरम् । 'देशाचाराविरुद्धं यध्यक्ताधिविधिलक्षणम् । तदेवंभूतं लेख्यं प्रमाणम् । राजशासनवन्न साधुशब्द. (१) अप.२१८४. (२) स्मृच.५९; पमा.१२७; नियमोऽत्रेत्यभिप्रायः।
मिता.२।८९ नृप्र.११, सवि.११७ यमः; प्रका.३८; समु.४१. (३) व्यक्ताधिविधिलक्षणं, स्पष्टं बन्धप्रकारकलक्षणं (३) स्मृच.५८; सवि. ११३ च (तु) स्थिति (क्रम); यत्र तत्तथा ।
व्यक.६४ प्रका.३७; समु.४१.
(४) देशाचारेणाविरुद्धं यद् व्यक्ताधिकृतलक्षणं, (४) मिता.२१८७ लेख ... सः (स्वमतं तु स लेखयेत्): व्यक्तमधिकृतं लक्षणं यस्मिन् तद् व्यक्ताधिकृतलक्षणम् । अप.२१८७; स्मृच.५९, पमा.१२९ श (शो); नृप्र.११ इदं द्रव्यममष्मिन्मासे इयतोदयेनानुष्मिन् काले दातमितावत् सवि.११५ श (शो) साक्षी वा (साक्षिणा) णाऽन्ये
व्यं , अदाने च आ दानादियानुदय इति । अविलुप्त(णोऽन्ये) मीपतः (मन्वितः); व्यप्र.१४४ लेख...सः (स्वमतं
। क्रम लेख्यक्रमेण लिखितं, न व्युत्क्रमेण । अविनष्टाक्षरं स तु लेखयेत्); व्यउ.४३ श (शो) शेष मितावत् व्यम.१२ णाऽन्येन (णोऽन्येन) शेष मितावत् विता.१२७ मितावत् ।
च काकपदादिवर्जितम् । तल्लेख्यं प्रमाणं, नात्र विचार्य. प्रका.३८; समु.४१.
मस्ति, यथा लिखितं तथाऽनुष्ठेयम् । नाभा.२।११३ (4) सवि.११५.(६) नासं.२०११३ विधि (कृत);नास्मृ.
(५) मिता.टीका-सबन्धकव्यवहारविषयमिदम् । ४११३६ घिविधि (वधिवि); अभा.५९ नास्मृवत्; मिता.२।
बाल.२।८९ ८९; ब्यक.६४; स्मृच.६२; पमा.१३० ताधि (क्तादि); मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् । स्मृचि.४३ तत् ... लेख्यं (स्मृतं लेख्यमतिकान्त); नृप्र.१२
* स्मृच., व्यप्र., विता. मितागतम् । पमावत् ; व्यसौ.६१ व्यप्र.१४५, व्यउ.४४ लेख्य (शेय); विता.१२८; प्रका.३६ शाचारा (शकाला) धिविधि (दिकृत)
(१) नासं.२।११४ लिखितं (करण); नास्मृ.४।१३७; कात्यायन:: ४०% समु.४३,
अभा.५९; मिता.२१८९ भीतो (भयो); अप.२१८९ (=)च