________________
लेख्यम्
३५३
प्रसिद्धिः । ननु 'पत्रं हि लिपिसंयुक्तमुच्यते' इत्यस्य ऋणी साक्षी वा योऽलिपिज्ञः, स सर्वसाक्षिसमक्षं लिपेलेखनीयार्थनिरूपकतया तदभेदात्पत्रस्य तदारूढ- लेखकेन साक्षिणा वाऽन्येन स्वमतं साक्ष्यं वा लेखयेत् । त्वोक्तिः पञ्चसंख्योक्तिश्चायुक्तेति चेत्, मैवम् ; यथा
विश्व.२।९० लेख्यस्य लेखक निरूपकतया तदभेदेऽपि तद्गतविशेषा- उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । कारस्वीकारेण लेखकारूढत्वोक्तिरविरुद्धा तथैवात्रेति । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ यद्यपि स्वहस्तलेख्ये लेखकाभावात् पञ्चारूढत्वं नास्ति, (१) अन्तत इति वचनं प्राप्तत्वादधिकनिवृत्त्यर्थम् । तथापि तस्मिन्नवस्थाद्वयविवक्षयाऽवस्थितं गमकत्वमव
विश्व.२।९१ लम्ब्य तदुक्तिन विरुद्धा । न च वाच्यं स्वहस्तलेख्य- (२) किं च, ततो लेखको धनिकाधमर्णिकाभ्यामुसाक्ष्यभावपक्षे पञ्चारूढत्वं गौणमिति । साक्षिकृत्यं भाभ्यां प्रार्थितेन मयाऽमुकेन देवदत्तेन विष्णुमित्रस्वकृतलिपावेव तिष्ठति । स्वस्यैव साक्षित्वाङ्गीका- सनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत् । मिता. रात् । केचित्त्वन्यकृतलेख्ये ‘पञ्चारूढत्वं पत्रस्येत्याहुः । (३) हिशब्दाभ्यामर्थनस्य लेखनहेतुत्वं लेख्यार्थचन्द्रिकाकारादयस्तु अन्यकृतलेख्यस्य उत्तमर्णाधमर्ण- स्याऽवधारणं च दर्शितम् । ।
वीमि. साक्षिद्वयलेखकरूपपञ्चपुरुषारूढत्वात् पञ्चारूढं पत्रमिति
प्रमाणमप्रमाणं च लेख्यम् लोकव्यवहारः, साक्षिसंख्याधिक्ये त्वयं व्यवहारो गौण .
'विनाऽपि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । इति मन्तव्यमित्याहुः । तस्मिन्मते पञ्चशब्दः पुरुषमात्र- तत्प्रमाणं स्मृतं सर्व बलोपधिकृताहते ॥ . परो न तु गमकपरः । अत्र पत्रस्य पञ्चारूढत्वे पुरुष- अप. मितागतम् । मात्रं न निमित्तं, अपि तु तद्गतगमकत्वं, अतश्चे- स्वमतं लेखयेत् (लेखयेत्स्वमतं) वा (चेत्). मूलस्मृतिप्रमाणतरप्रमाणापेक्षया पत्रस्य प्राबल्यसिद्धिः । किं च साक्षि- पुस्तके नोपलभ्यते . संख्याधिक्ये त्वयं व्यवहारो गौण इत्यसमञ्जसम् । (१) यास्मृ.२१८८; अपु.२५५।२१, विश्व.२।९१ नैतत् षडादिसंख्याविशिष्टसाक्षिमतपत्रस्थलेऽपि शते पञ्चाश- (नेदं) यमु (त्वमु) कोऽन्ते त(कस्त्वन्त); मेधा.८।३ नैतत् (नैव) न्यायेन मुख्यतायां गौणत्वाङ्गीकारोक्तेरयुक्तत्वात् ।
नेति (नैव) कोऽन्ते त (कस्तत्व); मिता.; व्यमा.३३८ उभकेचित्तु तन्मतानुवर्तिन एवं तत्परिहारमाहुः- एको
याभ्य (उभाभ्याम); अप.; व्यक.६२, स्मृच.५९, पमा.
१२६ नैतत् (नैव) कोऽन्ते त (कस्त्वन्त); स्मृसा.९५ भ्यर्थि ऽप्युभयसंमत हति वचनात् श्रुताध्ययनसंपन्नस्य तस्य
(नुम) ह्यसुक (चामुक) शेष पमावत् ; स्मृचि.४३, नृप्र.११वादिनोऽप्येकस्यैव साक्षित्वाङ्गीकारात् । पुरुषचतुष्टया- १२, सवि.११५ ह्यमुक (ऽप्यमुक) उत्तरार्ध पमावत् ; मच. रूढत्वे पञ्चारूढत्वोक्तिगौणीति । तत्तु पूर्वापरविरूद्धाभि-८१६४ भ्यर्थि (नुम); व्यसौ.५९, दानि.५-६ पमावत् । धानमित्यनादर्तव्यम् । तथापि पूर्वोक्तदोषदुष्टत्वादस्म- वीमि.; व्यप्र.१४३; व्यउ.४३ नैतत् (नैवं) कोन्ते (नान्ते); दुक्तप्रकार एव सम्यक् ।
सवि.११४-११५ , व्यम.१२; विता.१२७; प्रका.३८; समु.४१; (७) लिखितानभिज्ञास्तु लेखयेयुरिति चशब्देन विव्य.१५ बृहस्पतिः. समुच्चीयते।
वीमि. (२) यास्मृ.२१८९; अपु.२५५।२२ तु (च); विश्व. (८) समा इत्यनेन गुणसाम्यं संख्यासाम्यं च वैष- २१९२; मिता.ऽपि (तु) सर्व (लेख्यं); व्यमा.३३८; अप. म्यानियमाय विवक्षितम् । असमा इत्यकारप्रश्लेषस्तु वैष
पधि (पाधि); व्यक.६४; स्मृच.६१, पमा.१३०, म्यस्य सामान्यत एव साक्षिषु प्राप्तेर्नोपादेयः। व्यप्र.१४४
स्मुसा.९६ तु यत् (भवेत् ) सर्व (लख्य); व्यचि.६२ क्षिभिः अलिपिज्ञ ऋणी यः स्यात् स्वमतं लेखयत्तु सः। (पाधि); मच,८१६४; चन्द्र.१३० अपवत् व्यसौ.६१
(क्षिणं); स्मृचि.४४ तु (च); नृप्र.११ सर्व (लेख्य) पyि साक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपगः ॥ वीमिः ध्यप्र.१४२ तु (च); व्यउ.४३ अपवत् ; व्यम.१२ . (१) अपु.२५५।२० पगः (पत:); विश्व.२१९०; स्मृसा. सर्व (लेख्य); विता.१२७ व्यमवत् ;राको.४०५ सर्व(लेख्यं); ९५ स्यात् ...सः (तु लेखयेत्स्वमतं तु सः), मच.८।१६४ प्रका.४० अपवत् ; समु.४३ अपवत् । विव्य.१५.
भ्य.का.४५