________________
३५२
व्यवहारकाण्डम
धमर्णयोरुभयोरपि लेख्यम् । इदं च स्वपरलिखित- प्रायं तदिति युक्तम् । 'लेख्ये तु परमास्त्रयः' इति । साधारणम् । व्यउ.४३ वचनात् ।
विश्व.२८९ (६) ब्रह्मणि वेदे चरतीति चारी । चार्येव चारिकः। (२) तथा तस्मिल्लेख्ये ये साक्षिणो लिखितास्तेऽप्या
. विता.१२५ त्मीयपितृनामलेखनपर्वकमस्मिन्नर्थेऽहममुको देवदत्तः (७) मिताटीका-अत्र समादीनां व्याप्यव्यापकभावः। साक्षीति स्वहस्तेनैकैकशो लिखेयुः । ते च समाः अत एव क्रमस्य प्रतिपाद्यत्वात्तस्य प्रागुक्तिरेवं क्रमो संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्णः साक्षी वा नामादावपि बोध्यः।
बाल, । लिपिज्ञो न भवति तदाऽधमर्णोऽन्येन, साक्षी च साश्यसमाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । न्तरेण, सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह मतं मेऽमुकपुत्रस्य यदत्रोपरिलेखितम् ॥ नारदः- 'अलिपिज्ञ ऋणी यः स्यात्स्वमतं तु स
(१) किं च धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यव- लेखयेत् । साक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपतः'. स्थितस्तस्मिन्नर्थ समाप्ते लिखिते ऋणी अधमों नामा- इति ॥
*मिता. त्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितं तन्ममामुक- (३) ते चासमा विषमसंख्याका भवन्तीत्यर्थः । समा पुत्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे लिखेत् । मिता. इति नृपं प्रति वादिप्रतिवादिनोः समास्तुल्या भवन्ती (२) उपरीति वदन् पूर्वलिखिताक्षरसंस्थानादधस्तात् त्यर्थः।
Xअप. खहस्ताक्षरसंस्थानमिति दर्शयति । ऋणीति साक्षिणामपि (४) ते च द्वित्वादिसमसंख्यया विशिष्टा भवेयुः। प्रदर्शनार्थम् ।
स्मृच.५८ न त्रित्वादिविषमसंख्ययेत्यर्थः । केनचिदकारप्रश्लेषकल्पसाक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । नया साक्षिसंख्यानियमो वैपरीत्येन दर्शितः। स यस्मिअत्राहममुकः साक्षी लिखेयुरिति ते समाः ।। न्देशे तथैवाचारः तत्रैव ग्राह्यः । नान्यत्र । अस्वर- (१) अत्राहममुकः साक्षीत्येवं लिखेयुः । असमाः सार्थत्वात् । साक्षिण, इति बहुवचनं गुरुतरकार्यलेख्य-: त्रय इत्यर्थः। अन्ये तु समा इति छेदभ्रान्त्या द्वा- विषयम् । 'उत्तमर्णाधमणों च साक्षिणी लेखकस्तथा । वित्याहुः। तत्तु बहुवचनविरोधादयुक्तम् । न च चतुरभि- समवायेन चैतेषां लेख्यं कुर्वीत नान्यथा ॥ इति
हारीतेन लेख्यमात्रे साक्षिणावित्युक्तवात् । एवं च * अप. मितागतम्।
अन्यकृतलेख्यस्योत्तमाधमर्णसाक्षिद्वयलेखकरूपपञ्च- . (१) यास्मृ.२।८६; अपु.२५५।१८; विश्व.२१८८; मिता.; व्यमा.३३७अप.स्मृच.५८पमा.१२६ स्वहस्तेन
पुरुषारूढत्वात्पञ्चारूढं पत्रमिति लोके व्यवहारः, साक्षि(हस्तेन वि); स्मृता.९५, स्मृचि.४३, नृप्र.११.१२, सवि. संख्याऽधिकत्वे चायं व्यवहारो गौण इति मन्तव्यम् । ११३; मच.८१६४; व्यसौ.५९, वीमि.; व्यप्र.१४३; लेख्यमात्र प्रकृत्य व्यासेनाप्युक्तम्- 'ऋणी हस्तं व्यउ.४३, व्यम.१२; विता.१२५ (-) यदत्रो (पदं चो); नामयुतं साक्षिभ्यां पितृपूर्वकम्' इति । अतः द्विप्रभू राको.४०५; प्रका.३८; समु.४१; विव्य.१५ बृहस्पतिः. तिभिः समैर्भवितव्यमिति नियमो देशाचाराऽविरोधेना. (२) यास्मृ.२१८७; अपु.२५५।१९; विश्व.२।८ ९ समाः नुसंधेयः ।
स्मृच.५९ (समाः); मेधा.८१३ समाः (समम् ); मिता.; ब्यमा. (५) समाः तुल्यरूपा इत्यर्थः। स्मृसा.९५ ३३८, अप. विश्ववत् ; व्यक.६२, स्मृच.५९; पमा.१२६ (६) ते च गुणैश्च संख्यया समा एव, न विषमाः। स्मृसा.९५ अत्रा (तत्रा) उत्त.; व्यचि.६२ मक (मादि)
संख्यासाम्यमदृष्टार्थ प्राबल्यार्थ वा । गुणसाम्यं दृष्टानारदः स्मृचि.४३ उत्त.; नृप्र.११ णश्च (णोऽस्य): १२, र्थम। उत्तमर्णाधमर्णसाक्षिलेखकलेखनीयरूपपञ्चविधगमसकि.११४ श्च (स्तु) नामक (नाम) पू., व्यासः; मच.
कारूढत्वात् तदभेदात्पत्रस्य लेख्यं पञ्चारूढमिति लौकिक६११६४ मक (मादि); व्यसौ.५९; दानि.५ वीमि.; व्यप्र. १४३; व्यउ.४३, व्यम.१२; विता.१२५ (-); प्रका. * मच., व्यउ., व्यम., विता. मितागतम् । ३८ समु.४१; विव्य.१५ मक (मादि) बृहस्पतिः,
xशेषं मितागतम् ।