________________
लेख्यम्
(१) साक्ष्यनन्तरं व्यक्तिप्रमाणकत्वाविशेषाल्लिखित- इदं चावधेयम् - परस्याप्यतिप्रामाणिकत्वेनाऽवधारिमुच्यते- यः कश्चिदिति । यः कश्चित् ऋणाधिक्रयप्रतिग्रह- तस्य लेख्यं साक्षिरहितमपि प्रमाणमन्यथा तु साक्षिणा विक्रयादिरों निष्णातः परिशुद्धस्वरूपसंख्यापरिमाण- निर्णयः । लेख्यं तु तत्र साक्षिणां स्मरण एवोपयुज्यत वृद्धयवध्यादिकः धनिकर्णिकादीनां स्वरुच्या परस्परमव- इति ।
*वीमि. स्थिते तस्मिन्नव्यभिचारार्थ लेख्यं वोक्तलक्षणसाक्षियुक्तं (६) धनिकनामपूर्वकमित्यनेनोत्तमर्णनामोपरि लेख्यभाविसंदेहापनोदनक्षम कार्यम् । तस्य चायं क्रमः। मधमर्णनाम तदध इत्यर्थः।
व्यप्र.१४३ धनिकपूर्वकं स्याद् ऋणिकापेक्षया च धनिकस्य पूर्वत्वं समामासतदर्धाहर्नामजातिस्वगोत्रकैः । न कालाद्यपेक्षया ।
विश्व.२।८६ सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम ।। (२) भुक्तिसाक्षिणौ निरूपितौ । सांप्रत लेख्यं निरू- (१) ततश्चायं क्रमः-समेति। विश्व.२१८७ प्यते । तत्र लेख्यं द्विविध, शासनं जानपदं चेति । (२) अपि च, समा संवत्सरः । मासश्चैत्रादिः । शासनं निरूपितम् । जानपदमभिधीयते। तच्च द्विविधं, तदध पक्षः शुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं, नाम धनिकाधमर्णयोः । जातिाह्मणादिः । स्वगोत्रं अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण वासिष्ठादिगोत्रम् । एतैः समादिभिश्चिह्नितम् । तथा प्रामाण्यम् । तत्रान्यकृतमाह --- यः कश्चिदिति । धनि- सब्रह्मचारिकं बचादिशाखाप्रयुक्तं गुणनाम, 'बहकाधमर्णयोयोऽथों हिरण्यादिः परस्परं स्वरुच्या इयता वृचः कठ' इति । आत्मीय पितृनाम धनिकर्णिकपितृकालेनैतावद्देय मियती प्रतिमासं वृद्धिरिति निष्णातो नाम । आदिशब्दात् द्रव्यजातिसंख्यावारादेर्ग्रहणम् । व्यवस्थितः तस्मिन्नथे कालान्तरे विप्रतिपत्तौ वस्तुतत्व- एतैश्च चिह्नित लेख्यं कार्यमिति गतेन संबन्धः। रमिता. निर्णयार्थ लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं (३) कठादिना समानमभिन्नं ब्रह्म वेदशाखां चरत्यधनिकः पर्वो यस्मिस्तद्धनिकपूर्वकं धनिकनामलेखनपूर्वक- धीत इत्येवंशीलः सब्रह्मचारी, तस्य भावः सब्रह्मचामिति यावत् कार्य कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा रिकम् । नामजातिसगोत्रब्रह्मचारित्वादीनि अत्र धनिका. कर्तव्याः । 'का तु यत्कृतं कार्य सिद्धयर्थं तस्य दीनामेव ।।
+अप. साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाऽथ लेख्यकम्॥ (४) एतच्च ऋणपत्रादिविषयं , अन्यत्राऽसंभवात् । इति स्मरणात् । xमिता.
व्यप्र.१४३ (३) निष्णातः निरूपितः।
व्यक.६२ (५) ब्रह्मवादिपदेन ब्रह्मवादिशाखा लभ्यते तद्यु(४) मिता.टीका - 'प्रमाणं लिखितं भुक्तिः क्तम् । अत्र समामासादिलिखनं आधिप्रतिग्रहादि. साक्षिणश्चेति' मानुषप्रमाणानां मध्ये निर्देशक्रमेण व्यवहारे उपयुज्यते । 'आधौ प्रतिग्रहे क्रीते पर्वा तु
लेखस्य पर्वभावित्वेऽपि साक्षिलिखितयोरर्थसंबन्धवशा- बलवत्तरा' इति वचनात् । गोत्रादिकं च उत्तमात्पौर्वापर्य असिद्धवत् कृत्वा प्रसङ्गात् प्रथमत एव मध्यनिर्दिष्टाऽपि भुक्तिः प्रतिपादिता । ततश्च साक्षिस्वरूपे
* वाक्यार्थी मितावत् । - स्मृच., वीमि. मितागतम् । विज्ञाते लेख्यं तु साक्षिमत् कार्यम्' इति साक्षियुक्त
+ शेषं मितागतम्। लेख्यविधानं सुबोधमिति साक्षिप्रकरणानन्तरभावित्वं (१) यास्मृ.२१८५; अपु.२५५।१७ विश्व.२१८७ हर्नाम लेख्यप्रकरणस्योचितमिति सङ्गतिं दर्शयति -- भुक्ति- (होवास) स्व (स) मादि (म्ना च); मिता.; अप. स्व (स); साक्षिणौ निरूपिताविति।
सुबो. व्यक.६२, स्मृच.५८; स्मृसा.९५ हर्ना (होना) स्व (स) (५) आद्यतुशब्देन बलोपधिकृतत्वव्यवच्छेदः ।
पू., स्मृचि.४३ पू., नृप्र.११ समा (वर्ष); मच.८।१६.४;
व्यसौ.५९, वीमि. अपवत् ; व्यप्र.१४३, व्यउ.४३ द्वितीयतुशब्देनाऽन्यकृते लेख्येऽसाक्षिकत्वव्यवच्छेदः ।
चारि (वादि); व्यम.१२ अपवत् ; विता.१२५ (-); * अप., विता. मितागतम् ।
. राको.४०५, प्रका.३७ समु.४१.