________________
३५०
व्यवहारकाण्डम्
प्रेतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । पुत्रस्य यदत्रोपरि लेखितम्' इत्यनेन संपमं युक्तं, स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ कालेन च द्विविधेन-शकनृपातीतरूपेण संवत्सररूपेण
(१) किं पुनर्वक्ष्यमाणलेख्यलक्षणवत् कार्यम् ? च कालेन, चन्द्रसूर्योपरागादिना संपन्नं, स्वमुद्रया गरुडनेत्युच्यते, कि तर्हि १ पटे वा ताम्रपट्टे वेति । पटवचनं वराहादिरूपयोपरि बहिश्चिह्नितं अङ्कितं स्थिरं दृढं भूर्जनिवृत्त्यर्थम् । परिशब्दात् प्रज्ञादूतकस्वहस्तमुद्रास्क- शासनं शिष्यन्ते भविष्यन्तो नृपतयः अनेन दानाच्छेन्धावारसमावासनामदेशादिचिह्नितम् । आदावेवाभि- योऽनुपालनमिति शासनं कारयेत् । महीपतिनं भोगलेखनीयाः पूर्वपुरुषास्त्रयः । बंश्यत्ववचनाच्च स्त्रियोऽपि। पतिः। संधिविग्रहादिकारिणा न येन केनचित् । 'संधिअनन्तरमात्मानम् । ततः प्रतिग्रहपरीमाणम् । अस्मिन् विग्रहकारी तु भवेद्यस्तस्य लेखकः । स्वयं राज्ञा समादेशेऽमुकनामेयान् ग्राम इत्यादि । ततो दानाच्छेदमुप- दिष्टः स लिखेद्राजशासनम् ॥ इति स्मरणात् । दानवर्ण्य, एतद्दानफलं, एतदाच्छेदनफलम् । षष्टिं वर्ष मात्रेणैव दानफले सिद्धे शासनकारणं भोगाभिवृद्धया सहस्राणि स्वगं तिष्ठति भामदः । आच्छेत्ता चानुमन्ता फलातिशयार्थम्।।
___मिता. च तान्येव नरके वसेत् ॥ इत्यादि । लेखकनामाङ्कितं (३) प्रतिग्रहो भूमिर्निबन्धश्च । तस्य च्छेदोऽपहारः । स्वहस्तसंयुक्तमागामिक्षुद्रनृपत्यशोचनं स्थिर भूमेश्छिद्र. स उपवर्ण्यते प्रत्यवायजनकतया येन शास्त्रेण तहानच्छे.. म्यासेनाचन्द्रात् स्थितिसंस्थानं कारयेत् । सर्वथा दोपवर्णनं तच्च लेखयित्वा । शासनं शिष्यन्ते दानापहारायथा आगामिनोऽप्यस्मादेव शासनान विकुयुः, तथा निवर्त्यन्ते भाविनो भूपतिप्रभृतयो येन तच्छासन कार्यमिति ।
।२११-२१६ कारयेत् । न हि तेन विना प्रतिग्रहीता तद्वंश्यो वा (२) कासिके पटे ताम्रपट्टे फलके वा आत्मनो भमिनिबन्धौ शक्नुयादुपभोक्तुम् । ४अप.१।३१७-३१९ वंश्यान् प्रपितामह पितामह पितृन् । बहुवचनस्यार्थवत्वाय
(४) उद्धृतमहीमण्डलस्य श्रीपतेः वराहवपुषो वर वंशवीर्यश्रतादिगुणोपवर्णनपूर्वकमभिलेख्यात्मानं चश-
दानप्रतिपादकमाशीर्वादमादावाचारप्राप्तमभिलेख्यानब्दात् प्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं
न्तरमात्मनो वंश्यान् लेखयेत्। स्मृच.५५ चाभिलेख्य । प्रतिगृह्यत इति प्रतिग्रहो निबन्धस्तस्य
(५) आत्मानं चेति चकारेण प्रतिग्रहीतृसमुच्चयः । रूपकादिपरिमाणम् । दीयते इति दानं क्षेत्रादि तस्य
स्थिरं अप्रामाण्यशङ्कानास्कन्दनीयम् । +वीमि. छेदः छिद्यते अनेनेति छेदः नद्यावाटौ निवर्तनं तत्परि
(६) तत्परीमाणम् । उपसर्गस्य दी| बाहुलकः । माणं च तस्योपवर्णनं, अमुकनद्या दक्षिणतोऽयं ग्रामः ददं च साधशब्दैरेव लेखनीयं न लौकिकवत्तदनियमः। क्षेत्रं वा, पूर्वतोऽमुकग्रामस्यैतावनिवर्तनमित्यादि निवर्तन
xव्यप्र.१४५ परिमाणं च लेख्यम् । एवमावाटस्य नदीनगरवादेः (७) मिता.टीका--आघाटो मर्यादा। बाल. संचारित्वेन भमेन्यूनाधिकभावसंभवात्तन्निवृत्यथै, स्वह
. ऋगपत्रांदिलेखविधिः स्तेन स्वहस्तलिखितेन ‘मत में अमुकनाम्नः अमुक- यः कश्चिदर्थो निष्णातः स्वरुच्या त परस्परम । स्मृचि.४३; नृप्र.११ उत्त.; सवि.२७; व्यसौ.६०; लेख्यं तु साक्षिमत्कार्य तस्मिन्धनिकपूर्वकम् ।। वीमि.; व्यप्र.१४४; व्यउ.४४; व्यम.१३; विता.११९
* व्यम. मितागतम्। x शेषं मितागतम् । +शेषं अपगतम्। लेख्या (ख्याया); प्रका.३५ उत्त.; समु.३९.
(१) यास्मृ.२१८४; अपु.२५५।१६ निष्णा (ऽभिम); ___ (१) यास्मृ.१।३२०, विश्व.१।३१६ दान (दाना); मिता.; अप.११३१८-३१९; व्यक.६३; स्मृच.५५-५६;
विश्व.२१८६ ख्यं तु (ख्यं वा); मिता. आ.; व्यक.६२, पमा.१२२ पू.; स्मृचि.४३ परीमाणं (प्रमाणं च); नृप्र.
स्मृच.५८; स्मृसा.९५, स्मृचि.४३, नृप्र.११, मच. ११ पू., सवि.२७; व्यसौ.६० उत्त.; वीमि.; व्यप्र.
८।१६४ निष्णा (निर्णी); व्य सौ.५९; वीमि.; व्यप्र.१४३; १४४; व्यउ.४४ पू. व्यम.१३, विता.११९; प्रका. व्यउ.४३; व्यम.१२, विता.१२४ रुच्या तु (रूप्यात्त); ३५-३६; समु.३९.
राको.४०५ र्थो (र्थ); प्रका.३७ समु.४१.. ...