________________
लेख्यम्
३४९
पटे वा ताम्रपट्टे वा लिखितं स्वभुद्राङ्क ' मिति । निबन्धोऽक्षयनिधिः । स्पष्टमन्यत् । विश्व.११३१४
चागामिनृपतिपरिज्ञानार्थ दद्यात् । (२) यथोक्तविधिना भूमिं दत्वा स्वत्वनिवृत्तिं कृत्वा येत्र कचन येन केनचिल्लिखितं साक्षिभिः निबन्धं वा 'एकस्य भाण्डभरकस्येयन्तो रूपकाः' 'एकस्य स्वहस्तचिन्हितं ससाक्षिकम् ।
पर्णभरस्येयन्ति पर्णानी'ति वा निबन्धं कृत्वा लेख्यं स्वहस्तलिखितमसाक्षिकम् ।
कारयेत् । किमर्थम् ? आगामिनः एष्यन्तो ये भद्राः . प्रमाणमप्रमाणं च लेख्यम्
साधवो नृपतयो भूपास्तेषामनेन दत्तमनेन प्रतिगृहीततद्वलात् कारितमप्रमाणम् ।
मिति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूपतेरेव उपधिकृताश्च सर्व एव ।
भूमिदाने निबन्धदाने वा अधिकारो न भोगपतेरिति दूषितकर्मदुष्टसाक्ष्यङ्कितं तत्ससाक्षिकमपि। दर्शितम् ।
मिता. तादृग्विधेन लिखितं च ।
(३) भूमि क्षेत्रारामग्रामादिकां विप्राय दत्वा स्त्रीबालाऽस्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च। निबन्धनं वा कृत्वा भद्राणां शास्त्रार्थकारिणामागामिनां देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणमलुप्त- नृपतीनां परिज्ञानाय परिनिश्चयाय पार्थिवः पृथिवीपति
क्रमाक्षरं प्रमाणम् । लिखितं लेख्यं वक्ष्यमाणप्रकारं कारयेत् । अस्मिन् ग्रामे . 'लेख्यपरीक्षा .
प्रतिक्षेत्रं क्षेत्रस्वामिनैतद्धनमस्मै प्रत्यब्द प्रतिमासं वा वर्णैश्च तत्कृतैश्चिह्नः पत्रैरेव व युक्तिभिः । देयमित्येवमादि नियमो निबन्धः। अप.११३१६-३१७ संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः ॥ (४) निबन्धो वाणिज्यादिकारिभिः प्रतिवर्ष प्रतियंत्री धनिको वाऽपि साक्षी वा लेखकोऽपि वा। मासं वा किञ्चिद्धनमस्मै ब्राह्मणायास्यै देवतायै वा देयम्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥ मित्यादिप्रभुसमयलभ्योऽर्थः । अत्र यद्यपि धनदातत्वं "धनिको वाऽपि' इति शुद्धपत्रिकाविषयम् । वाणिज्यादिकर्तुः तथापि निबन्धकर्तुरेव पुण्यं तदुद्देशे
व्यमा.३३९ नैवेतरस्य प्रवृत्तः । भमिमिति ग्रामारामादीनामुपलक्षणा. याज्ञवल्क्यः
र्थम् ।
*स्मृच.५५ .. राजकृतदानलेख्यविधिः
(५) भूमिं ब्राह्मणादिभ्यो दत्वा निबन्धं 'अस्यां ईत्वा भमि निबन्धं वा कृत्वा लेख्यं तु कारयेत्। भमावियान करो ग्राह्य' इत्यादि व्यवस्थां च कृत्वा । आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥
. +वीमि. (१) भमिनिबन्धदानयोस्त्वयं विशेषः-दत्वा भमि- (६) इयति पर्णक्रमुकभारादावियन्ति पर्णक्रमुकादी
-- न्यस्मै देयानीति राज्ञो नियतदानाज्ञा निबन्धः । कारयेत् (१) स्मृच.५६, व्यप्र.१४५ टे वा (टे च) चा (आ) थै संधिविग्रहाद्यधिकारिद्वारेत्यर्थात्। व्यप्र.१४४-१४५ (थे); प्रका.३६; समु.४०. (२) विस्मृ.७।४-५; व्यक.६१. (७) निबन्धः आकरादौ राजादिदत्तं नियतलभ्यम् । (३) विस्मृ.७६.११.
व्यम.१३ (४) विस्मृ.७।१२. (५) विस्मृ.७।१३; व्यमा.३३९;
___ तल्लेख्यस्वरूपम् स्मृच.६४ साध (धाव); पमा १३४; प्रका.४२; समु.४४. परे वा ताम्रपटे वा स्वमदोपरिचिह्नितम ।
(६) यास्मृ.११३१८, विश्व.१।३१४ भद्र (क्षुद्र); मिता. अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः।। अप.१।३१६-३१७ तु (च); व्यक.६३, स्मृच. - ५५, पमा.१२२; सुबो.२।२२ पू.; व्यचि.६२ आगामिभद्र * पमा., सवि. स्मृचगतम्। + शेषं मितागतम् । (तत्र चागामि); सवि.२६, व्यसौ.६०; वीमि. व्यप्र. (१) यास्मृ.१।३१९ विश्व.१।३१५ द्रोप (द्राप); १४४ दत्वा भूमि (भूमिं दत्वा); व्यम.१३; विता,११९; मिता. अप.१।३१७-३१८; व्यक.६३, स्मृच.५५ उत्त. बाल,२।२२ पू.: प्रका, ३५, समु.३९.
पमा.१२२ उत्त, व्यचि.६२ पू.. .