________________
लेख्यम्
वसिष्ठः
सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु वा। लेख्यप्रकाराः तलक्षणानि च
कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते ॥ . 'लौकिकं राजकीयं च लेख्यं विद्याद्विलक्षणम्। ऋत्विक्पुरोहिताचार्यमान्येष्वभ्यर्चितेषु तु । राजकीयं चतुर्भेदमष्टभेदं तु लौकिकम् ॥ कार्य निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥ (१) लौकिकं जानपदम् । स्मृच.५५ . कालं निवेश्य राजानं स्थानं निवसितं तथा।
(२) इति द्वैविध्यमुक्तं तत् स्थानकृतस्वहस्तलिखित- दायकं ग्राहकं चैव पितृनाम्ना च संयुतम् ।। यो दमाश्रित्य ।
व्यम.१२ स्थानं जनपदः । निवसनं पुरग्रामादिकम् । राज्ञः स्वहस्त संयुक्तं स्वमुद्राचिह्नितं तथा।।
व्यप्र.१४३ राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ।। जाति स्वगोत्रं शाखां च द्रव्यमाधि ससंख्यकम्। शासनं प्रथमं ज्ञेयं जयपत्रं तथाऽपरम् । वृद्धिं ग्राहकहस्तं च विदितार्थौ च साक्षिणौ। आज्ञाप्रज्ञापनापत्रे राजकीयं चतुर्विधम् ।।
ग्राहकोऽधमणः।
____व्यप्र.१४३ 'चीरकं च स्वहस्तञ्च तथोपगतसंज्ञकम् ।
विष्णुः आधिपत्रं चतुर्थ तु पञ्चमं क्रयपत्रकम् ॥ . अथ लेख्यं त्रिविधम् । षष्ठं तु स्मृतिपत्राख्यं सप्तमं षटिपत्रकम् ।
राजसाक्षिकं ससाक्षिकमसाक्षिकं च। विशद्विपत्रकं चैवमष्टधा लौकिकं स्मतम् ।।
राजाधिकरणे तनियुक्तकायस्थकृतं तदध्यक्षदत्वा भोगान् द्विजातिभ्यो रत्नानि विविधानि च।
- करचिह्नितं राजसाक्षिकम् । राजा भूमिं च कुर्वीत तेषां तस्याश्च शासनम् ॥ क्रियाकारकसंबन्धं समासार्थक्रियान्वितम् । (१)स्मृच.५८; पमा.१२५ वा (च); नृप्र.११; सवि.११३ समामासतदर्धाहड़पनामोपलक्षितम् ॥ (-); ब्यप्र.१४७ वा (च); ब्यम.१३ वा (च); विता. प्रतिग्रहीतृजात्यादिसगोत्रब्रह्मचारिकम् ।
१२१ वा (च); प्रका.३७; समु.४१ मुच्यते (मिष्यते). संनिवेशप्रमाणं च स्वहस्तं तु लिखेत्स्वयम् ॥
(२) स्मृच.५८ भ्यर्चि (भ्यर्हि); पमा.१२५ घते (दितं) संधिविग्रहकारी च भवेद्यस्तत्र लेखकः ।
शेष स्मृचवत् ; नृप्र.११ पमावत् ; सवि.११३ () भ्यर्चि
(भ्याई) य तत् (त्मकम् ); व्यप्र.१४७ नाय (नेति); ब्यम. स्वयं राजा समादिष्टः स लिखेद्राजशासनम् ॥
१३ भ्यर्चि (भ्यर्थि) तु (च); विता.१२१ कार्य (माने); स्वनाम विलिखेत् पश्चान्मुद्रितं राजमुद्रया।
प्रका.३७ स्मृचवत् ; समु.४१ भ्यर्चि (भ्यर्हि) तु (च). ग्रामक्षेत्रगृहादीनामीहक्स्याद्राजशासनम् ॥
(३) स्मृच.५८; पमा.१२६ सितं (सनं); नृप्र.११ आज्ञाप्रज्ञापनापत्रे द्वे वसिष्ठेन दर्शिते ॥
पमावत् ; व्यप्र.१४३ पमावत् ; विता.१२५ पमावत् ; प्रका. (१) अप.२२८४; स्मृच.५५ पू. पमा.११९ पू. नृप्र. ३७; समु.४१. ११ पू. व्यम.११ पू. बाल.२।९१ विद्या (कुयों) पू. (४) स्मृच.५८ धिं (दि); पमा.१६ स्वगोत्रं (गोत्रं च); प्रका.३५ पू. समु.३९.
नृप्र.११, ग्यप्र.१४३ पमावत् ; विता.१२५ (जातिगोत्रं (२) व्यप्र.१४६-१४७; व्यउ.४४ (-); विता.१२१.
च शाखां च लेख्यकं कारयेत्सुधीः । वृद्धिग्राहकहस्तं च विदि. (३) अप.२२८४ पनापत्रे (पनं पत्र); स्मृच.५५, पमा. १२१ पत्रे (पत्र); नृप्र.११; व्यप्र.१४७ पमावत् ; व्यम.
- तार्थाश्च साक्षिणः); प्रका.३७ हस्त (हस्तौ); समु.४१. . १३ विता.१२१७ प्रका.३५, समु.३९. (४) अप.२१८४.. (५) विस्मृ.७।१-३, व्यक.६१ (असाक्षिकं .) तनियुक्त (५) पमा.१२५, नृप्र.११.
(नियुक्त) क्षकर (क्षर).