SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ साक्षी ३४७ उतथ्य: । उपजीवनसंकोचाद् भृत्यश्चैते ह्यसाक्षिणः । अनृतनिन्दा नार्थसंबन्धिनो विद्यायौनसंबन्धिनोऽपि न ।। सप्तजन्मकृतं पापं शरीरे यत्तु तिष्ठति । नाङ्गीकरोति यः साक्ष्यं दण्ड्यः स्याद्विशितो यदि।। गृह्णाति तस्य सर्वस्वं यस्तु साक्ष्यं मृषा वदेत् ॥ देशे काले कथं कस्मारिक दृष्टं वा श्रुतं त्वया । यः साक्षी कौटसाक्ष्यं तु विवदेद्भुवि निर्भयः। लिखितं लेखितं यत्तद्वद सत्यं तदेव हि ॥ उभयोः सप्तगोत्राणि अधस्तान्नयति ध्रुवम् ॥ समाप्नोषि च तत्पापं शतजन्मकृतं सदा ॥ कण्वः साक्षिगं श्रावयेदेवं सभायामरहोगतम् । कूटसाक्षिलिङ्गम् दद्यादेशानुरूपं तु कालं साधनदर्शने ।। गुरुकार्ये द्विसप्ताहे साक्षिणोऽनर्थदर्शनम् ॥ संग्रहकारः स्मृत्यन्तरम् कियन्तः साक्षिणः कर्तव्याः विषयविशेषे साक्षिणः कर्तव्याः सर्वकार्येषु त्रिभ्य आरभ्य साक्षिणः । तत्कुलीनास्तत्कुलव्यवहारे साक्षिणः ॥ ब्येकयोः प्रतिषेधः स्यादेकोऽप्युभयसंमतः ।। न्यासान्वाहितविक्रीते हृते दत्तेऽथ याचिते। (१) साक्षिगो लिखितगूढव्यतिरिक्ताः त्रिभ्य आरभ्य मुमूर्षुश्रावितणे च पृच्छेत्साक्ष्यं मृतान्तरम् ॥ कर्तव्या इत्यर्थः । स्मृच.७६ कूटसाक्षिलिङ्गम् । (२) अपिशब्दादुभयसंमतत्वे द्वयोरपि ग्रहणम् । सप्ताहाभ्यन्तरे यस्य ज्ञातिबन्धुसुहृन्मृतिः।। सवि.१३७ अर्थनाशस्तथा रोगो धनं दाप्यो दमं च सः ॥ असाक्षिभेदाः अनिर्दिष्टकर्तृकवचनम् दुष्टत्वात्प्रतिषिद्धत्वादकृतत्वादनिश्चयात् । असाक्षिणः एकाङ्गविकलत्वाच्च स्यादसाक्ष्यपि पश्चधा ।। नं कार्यो नृपतिः साक्षी नैको न स्त्री न कूटकृत॥ स्तेनादिः श्रोत्रियादिश्च स्वयम्भूभिन्नगीमिथः । शुक्रनीतिः मुमूर्षुः श्रावितादन्यः पञ्चमः स्यान्मृतान्तरः ॥ साक्षिनिरुक्तिः । साक्षिभदाः । असाक्षिणः । साक्षित्वा- दुष्टत्वादसाक्षी स्तेनादिः। प्रतिपिद्धत्वाच्छोत्रियादिः । नङ्गीकारे दण्डः । साक्षिप्रश्नविधिः । अकृतत्वात्स्वयंभूः । अनिश्चयान्मिथो भिन्नगीः। एकाङ्ग'स्वेतरः कार्यविज्ञानी यः स साक्षी त्वनेकधा। विकलत्वात् मृतान्तर इत्यर्थः। स्मृच.८१ दृष्टार्थश्च श्रुतार्थश्च कृतश्चैवाऽकृतो द्विधा । असाक्षित्वापवादः दर्शनैः श्रवणैर्थेन (?) स साक्षी तुल्यवाक् यदि॥ उत्कृष्टमध्यमाभावे निषिद्धा अपि साक्षिणः । अनुभूतः सत्यवाक् यः सैकः साक्षित्वमर्हति ॥ साहसादिषु मन्तव्याः कालकार्यनिबन्धनाः ।। अभिमानाच्च लोभाच्च विजातिश्च शठस्तथा। . बहुत्वेन गुणानां वा तारतम्येन निश्चयः । साक्षिविप्रतिपत्तौ स्यात् सर्वसाम्येऽप्रमाणता ॥ (१) स्मृच.८६; प्रका.५६; समु.३४. (२) स्मृच.८६; अनिश्चयादसाक्षित्वं कोटयोर्विशेषाग्रहण एवेत्यर्थः । प्रका.५६; समु.३४. (३) समु.३८. (४) सवि.१३९. स्मृच.८२ (५) स्मृच.८२; प्रका.५३; समु.३२.(६) समु.३८. (७) चन्द्र.१३७. [ वस्तुतस्तु नेदं स्वतन्त्रं वचनम् । मस्मृ.. (१) शुनी.४।६८८. (२) शुनी.४।६९५-६९६. ८१६५ इति श्लोके प्रथमपादस्य, नासं.२०१६९ इति श्लोके (३) शुनी.४।७०१-७०२. (४) स्मृव.७६; सवि.१३७; प्रका.४९; समु.२८. (५) स्मृच.८१; प्रका.५२; समु. द्वितीयपादस्य समुपलभ्यमानत्वात् ।] ३१. (६) स्मृच.८१, प्रका.५२; समु.३१. (८) शुनी.४।६७७. (९) शुनी.४१६७८. (१०) शुनी. (७) स्मृच.७९, प्रका.५१, समु.२९ पिध्दा (कृष्टा). ४।६८०. (११) शुनी.४।६८४-६८५. . . . (८) स्मृच.८२; प्रका.५३; समु.३७.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy