SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् दोषानुसारेण दण्ड्यः । अथ साधयति तदा न एवमुक्तविधा न जातु कुटता प्रतिपद्यन्ते इत्याह से साक्षिणः । यथाह- असाधयन्निति । उद्दिष्टेषु च एव ज्ञात्वेति । स्मृच.७६ सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रियान्तरनिरपेक्षस्तदा साक्षिप्रश्नविधिः । सत्यप्रशंसा । अनृतनिन्दा। पराजितो भवति । *मिता.२।७३ साक्षिणा धर्मसंस्थेन सत्यमेव वदेत्ततः ॥ (२) न तु दण्ड्या इत्यभिप्रायः। स्मृच.८४ साक्षिभावे नियुक्तानां देवता वियति स्थिताः । (३) साक्षिधर्मेति, साक्षित्वानहीं इत्यर्थः । बाल.७३ पितरश्चावलम्बन्ते वितथाख्यानशङ्कया । 'जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा। सत्यवाक्यैर्वजन्त्यूलमधो यान्त्यन्यथा तु ते । यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥ तस्मात्सत्यं प्रवक्तव्यं भवद्भिः सभ्यसंनिधौ ॥ (१) साकासश्चेत् क्रियान्तरमवलम्बेतेत्यभिप्रायः । बध्यन्ते वारुणैः पाशैः साक्षिणोऽनृतवादिनः । +मिता.१७३ षष्टिवर्षसहस्राणि तिष्ठन्ति नरके ध्रुवम् ॥ (२) निराकाङ्क्षः प्रमाणान्तरं प्रतीति शेषः । यदा तेषां वर्षशते पूर्णे पाश एकः प्रमुच्यते । तु साकाङ्क्षस्तदा मानुबाभावे दिव्येनापि जयावधारणं कालेऽतीते मुक्तपाशस्तिर्यग्योनिषु जायते ॥ कार्यमित्यभिप्रायः । यदा तु निर्दोषिणः साक्षिणो भवेयु- मानवो जायते पश्चात् संपरित्यक्तबान्धवः । . . स्तदा तैरेव जयावधारणं कार्यम् । स्मृच.८४ पङ्ग्वन्धबधिरो मूकः कुष्ठी नमः पिपासितः ।। : (३) विनयं दण्डम् । स वादी । मदनरत्ने तु सवि. बुभुक्षितः शत्रुगृहे भिक्षते भार्यया सह । नयं विनयः शिक्षा तत्सहितं यथा तथा दाप्यो विवाद- ज्ञात्वा त्वनृततो दोषान् ज्ञात्वा सत्ये च सद्गुणान् ।। विषयीभूतधनमिति शेष इति व्याख्यातम् । तत् जित श्रेयस्करमिहामुत्र सत्यं साक्ष्ये वदेत्ततः ।। इत्यनेनैव साधितधनदानस्यार्थसिद्ध त्वेन निरर्थकाध्या- एवं संबोधनमेतैरेव वचनैः कार्य न पुरुषान्तररचितैः । हारदोषापत्तेः क्लिष्टत्वाच्चोपेश्यम् । व्यप्र.१२३ स्मुच.८७ अर्थी यत्र न विद्यत तत्र साक्षी मृतान्तरः । कीदृशं साक्ष्यं साध्यपयाप्तम् प्रत्यर्थी वा मृतो यत्र तत्राप्येवं प्रकल्पयेत् ॥ कालाकृतिवयोद्रव्यदेशजातिप्रमाणतः । - अयमर्थः-अर्थिना वा प्रत्यर्थिना वा साक्षिगो 'यूय- अन्यूनं चेन्निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥ मंत्राथें साक्षिणः' इति योऽर्थः श्रावयितव्यो भवेत् । - तस्मिन् अर्थिनि प्रत्यर्थिनि वा असति मृते वा साक्षी । (१) पमा.१०९. (२) स्मृच.८६; पमा.१०९ उत्त.; प्रका.५५) समु.३४. (३) स्मृच.८६; पमा.१०९ क्यैः मृतान्तर इति । सवि.१४० (क्ये) तु (च); प्रका.५५; समु.३४. ज्ञात्वा कार्य देशकालकुशलाः कूटकारकाः। (४) स्मृच.८७ षष्टि (पष्ठि); पमा.११० षष्टि (षष्ठिः); कुर्वन्ति सदृशं लेख्यं नैते स्युः साक्षिणो यथा॥ नृप्र.१०;सवि.१५८ बध्यन्ते (पीड्यन्ते) तिष्ठन्ति नरके (नरके अप. मितागतम्। वसतिः); प्रका.५६ स्मृचवत् ; समु.३४ स्मृचवत् . ..x शेषं मितागतम् । सवि. स्मृचवत्। + विता. मितावत्।। (५) स्मृच.८७; पमा.११०; नृप्र.१० पू. सवि.१५९; (१) मिता.१७३; अप.२७२; व्यक.५० व्यव (वव); प्रका.५६, समु.३४-३५. (६) स्मृच.८७; पमा.११० स्मृच.८४ त्ये व्य (भ्येष्व); पमा.१०६ कात्यायनः; व्यसौ. मानवो (स नरो) पुराणम्; प्रका.५७; समु.३५. । ४८ दाप्यः (दण्डयः); व्यप्र.१२३ स्मृचवत् ; व्यउ.५० क्षि (७) स्मृच.८७ सत्ये च (सत्येन); पमा.११०-१११ (क्षी) स्मृत्यन्तरम् ; व्यम.१७ जितः स (तथैव); विता.१८० पुराणम् । सवि.१५९ वसिष्ठः; प्रका.५७ स्मृचवत् समु.३५. नारद: बाल.२।७२ व्यकवत् ; प्रका.५४ स्मृचवत्। समु. (८) स्मृच.८७; पमा.१११ पुराणम् । सवि.१५९ मुत्र ३३ सत्ये (वेव). (२). स्मृच.८१; सवि.१४०; प्रका.५३; (मित्र) श्ये (क्षी) त्तत:(दतः)वसिष्ठः; प्रका.५७; समु.३६ त्ततः समु.३२. (३) स्मृच.७६, सवि.१३८ काल (काली) (दतः). (९) व्यक.६० स्मुच.९१ स्मुसा.१२१ व्यचिः नारदः; प्रका.४९; समु. २८. ५६ व्यसौ.५७.वीमि.२१७९, प्रका.५९ समु.३७.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy