________________
साक्षी
३४५
(३) भावनीया अङ्गीकारयितव्याः । क्रियया प्रमा- विभावनं व्यवहारान्तरत्वादयुक्तमिति वाच्यम् । प्रकृतोपणेन ।
*व्यम.१७ योगित्वेनार्थान्तरत्वानापत्तेः। व्यप्र.१२१-१२२ सभासदां प्रसिद्धं यत् लोकसिद्धमथापि वा। (९) एतल्लोकावधारिताप्तसाक्षिविषयम् । व्यम.१७ साक्षिणां दूषणं ग्राह्यमसाध्यं दोषवर्जनात् ॥ अन्यैस्तु साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।
(१) साक्षिणां च दूषणं सभासदामन्येषां वा तद्वे- अनवस्था भवेदोषस्तेषामप्यन्यसंभवात् +॥ दिनां विदितं ग्राह्यम् । न तु तदपि त्र्यवरादिसाक्षिभिः अन्तरप्रभवो वादः सर्वसाक्षिसमुद्भवः ।। प्रतिपाद्यं, अनवस्थापातात् । तदाह व्यासः-सभासदा- न याति निर्णयं यावत् तावत्पूर्व विवर्जयेत् ।। मिति ।
व्यमा.३२७ प्रत्यर्थिनोऽर्थिनो वाऽपि साक्षिदूषणसाधने। (२) असाध्यं असाध्यनिराकरणं, दोषवर्जनात् । सभ्य- न तु साक्ष्यभियोगः स्याद्व्यवहारान्तरं तथा ॥ प्रसिद्धस्य लोकप्रसिद्धस्य च दोषरहितत्वादित्यर्थः। अतः प्रमाणदोषविवादनिर्णयः पूर्वव्यवहारमध्य एव
अप.२१७२ कर्तव्य इति स्थितम् । व स्मृच.८४ (३) दोषवर्जनात् अनवस्थादिरहितत्वात् । व्यक.५० असाधयन दमंदाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
(४) एवं प्रतिवादिना दूषणप्रतिपादनं न प्रकटे. भाविताःसाक्षिणो वाः साक्षिधर्मनिराकृताः। दूषणे कार्यम् । वैयर्थ्यात् । किं तु सभ्यैरेव तथाविध- (१) प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षपोग्यदूषणेषु : दूषणं ग्राह्यमित्याह स एव--सभासदामिति । ग्राह्यं बाल्यादिष तथैव निर्णयः । अयोग्येषु तु तद्वचनाल्लोकतश्च परीक्षकैरिति शेषः । असाध्यं च प्रतिवादिना, तत्र दूष- निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोष. णस्य प्रसिद्धदोषादर्जन सिद्धेरित्यर्थः। स्मृच.८३-८४ मुद्भाव्य साधयितुं न शक्नोति प्रतिवादी तदाऽसौं . (५) तदानीमेव यत्साध्यं दूषणं तन्न ग्राह्यम् । -
स्मृसा.१०३ + अत्रलं अप. व्याख्यानं (पृ. २९१) इत्यत्र द्रष्टव्यम् । (६) असाध्यं साधनानह सिद्धत्वात् । व्यचि.४६ (१) व्यमा.३२७ साध्ये (साक्ष्ये) षणे (षणं) प्यन्य . . (७) अनवस्थात्यागमुद्दिश्येत्यर्थः। चन्द्र.१४३ (न्यत्र); अप.२।८०; व्यक.५०; स्मृच.८३, व्यचि.४६ ' (८) यत् इति हेतुगर्भमिति । दोषवर्जनात् अनवस्था- स्तु (श्च) नारदः, दाव.३१
स्तु (श्च) नारदः; दवि.३४१ बृहस्पतिकात्यायनौव्यत. दोषाभावादित्यर्थः । यद्यपि लोकसभ्यप्रसिद्धिरपि
२१६ स्तु (श्च) नारदः; सवि.१४४ (-); व्यसौ.४८% साक्षिप्रसिद्धिरेव पर्यवस्यति । तथापि तत्र साक्षित्वोद्भा
व्यप्र.१२१, बाल.२।७३, सेतु.१२४ मप्यन्य (मन्यस्य)
नारदः प्रका.५४; समु.३३. बनानपेक्षत्वान्नानवस्था । अत एवातिगूढवादिप्रतिवादि
(२) स्मृच.८४; प्रका.५४; समु.३३ तावत् (तत्). मात्रविदितदूषणसाधनमन्यतरेणालौकिकप्रमाणेन क्रिय
(३) स्मृच.८४; प्रका.५४, समु.३३ उत्तरार्धे (प्रस्तु. माणं न दुष्यतीत्यभिप्रायः । न च साक्षिदूषण- तार्थोपयोगेन व्यवहारान्तरं न च). * बाल. व्यमवत्।
(४) मिता.२।७३ प्रत्यर्थी (दूषणं) णः (णां) विताः ४ अवतरणं व्यमावत् । व्यत. व्यचिवत् ।।
(विते); अप.२१७२ धर्म (धर्मात् ); व्यक.५० साध (भाव); (१) ग्यमा.३२७ असा ... वर्ज (न साध्यदोषदर्श); अप. स्मृच.८४ पमा.१०६ साध (भाव) दमं (धन) वाः २१७२; व्यक.५०; स्मृच.८४ वर्ज (वर्ण); पमा.१०५ (सवें) कात्यायन, सवि.१४४ विताः (विनः) कात्यायनः दोपवर्जमात् (नान्यदिष्यते) कात्यायनः; स्मृसा.१०३ असा :४९० साध (भाव) प्रत्यर्थी (दूषणं) णः (णां) विता:(विते) (न सा); व्यचि.४६ नारदः, दवि.३४१ स्मृसावत् , बृह. मनुः व्यसौ.४८; व्यप्र.१२३ मितावत् ; व्यउ.४९ साध स्पतिकात्यायनौ; व्यत.२१६ नारदः; चन्द्र.१४३ ग्राथम (भाव) प्रत्यर्थी (दूषणं) णः (ण) भाविताः (भावयेत्); (वाच्यं न); व्यसौ.४८, व्यप्र.१२१, व्यम.१७ प्रसिद्धं व्यम.१७ साध (भाव); विता.१७९ मितावत् , कात्या (दूषणं) असा (न सा); बाल.७३, सेतु.१२४ नारदः। यनः बाल.२१७३ साध (भाव) णः (ण) कृताः (कृतः); प्रका.५४ स्मृचवत् समु.३२ कात्यायन:,
प्रका.५४; समु.३३ व्यमवत्. . ब्य. का. ४४