SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३४४ व्यवहारकाण्डम् व्यास: नान्यः साक्षी भवेत्तत्र मुक्त्वा राजानमीश्वरम् ।। साक्षिणः कीदृशा भवन्ति दिव्यापेक्षया साक्षिणः वरीयस्त्वम् धर्मज्ञाः पुत्रिणो मौलाः कुलीनाः सत्यवादिनः। मणिमन्त्रौषधिबलात्प्रदत्तं चाविधानतः । श्रौतस्मार्तक्रियायुक्ता विगतद्वेषमत्सराः ॥ विसंवदेदिव्यमपि न तु साक्षी गुणान्वितः ।। श्रोत्रिया न पराधीनाः सूरयश्चाप्रवासिनः।। 'दिव्यमौषधिभिर्मन्त्रैः प्रायेण व्यभिचार्यते। युवानः साक्षिणः कार्या ऋणादिषु विजानता ।। न स्वल्पदोषदुष्टानां व्यभिचारोऽस्ति साक्षिणाम्॥ श्रोत्रियाः श्रुतिपाठकाः। स्मृच.७६ साक्षिपरीक्षा साहसादौ असाक्षित्वापवादः साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना। शुचिक्रियश्च धर्मज्ञः साक्षी यत्रानुभूतवाक् । पत्रेऽभिलेख्य तान्सर्वान् वाच्याः प्रत्युत्तरं तु ते॥ प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः ॥ (१) प्रत्युत्तरं उत्तरं प्रति ते दोषा वक्तव्याः । (१) अनुभूतवाक् सत्यत्वेन अनुभूता वाक् यस्य व्यक.५० सः। व्यक.४३ (२) पत्रे लिखितान् साक्षिदोषान् प्रतिलक्षीकृत्य (२) अनुभूतवाक् स्थानान्तरे सत्यत्वेनेति । भव- तद्विषयं परिहारं ते साक्षिणः सभ्यैर्वाचनीया इत्यर्थः । देवभट्टोऽप्येवम् । व्यत.२१३ व्यम.१७ (३) आप्तत्वेन राजादिभिरवधारितोऽप्येकः साक्षी (३) मिता.टीका-'पत्रे तान् सर्वानभिलिख्य उत्तरइत्याह व्यासः--शुचीति । व्यप्र.११२ मुत्तरं ते दोषा वाच्या' इति कल्पतरुः। श्वाल.रा७२ (४) अनुमत्यभावेऽपि राज्ञा शिष्टो ज्ञात एकोऽपी- प्रतिपत्तौ न साक्षित्वमर्हन्ति तु कदाचन । त्याह व्यासः-शुचीति । बिता.१६५ अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना ।। साक्षिप्रकाराः (१) अन्यथा असंप्रतिपत्तौ। व्यक.५० साक्षिणोऽपि च यः साक्ष्यमुपर्युपरि भाषते । (२) प्रतिपत्तिः दोषाङ्गीकारः । क्रियया साक्षिव्यश्रवणाच्छावणाद्वाऽपि स साक्ष्युत्तरसंज्ञितः ।। तिरिक्तयेति शेषः । स्मृच.८३ राज्ञा धर्मासनस्थेन यच्छ्रतं तत्वमिच्छता। अत्रोवृतं कल्पतरुवाक्यं अस्मत्पुस्तके न समुपलम्यते । (त्यक्त्वा); व्यनि.; प्रका.५२ मिच्छता (दर्शिना); समु. (१) स्मृच.७६,१३६; पमा.९४; मृप्र.१० पू. व्यप्र. १११; व्यम.१६, बाल.२१६९; प्रका.४९; समु.२७. ३० प्रकावत्. (२) शुनी.४६८१-६८२ श्रोत्रिया (गृहिणो) ऋ... ता (१) व्यमा.३१५ चावि (चाभि); व्यक.४४ न तु(नैव); (स्त्रियः स्त्रीषु च कीर्तिताः); स्मृच.७६,१३६, पमा.९४; स्मृच.९४; व्यसो.४२ (=); प्रका.६१ कात्यायनः; समु. नृप्र.१०; व्यप्र.१११; व्यम.१६, बाल.२।६९; प्रका. २८ विव्य.१० चा (वा).(२) स्मृच.७८ प्रका.५०; समु. ४९; समु.२७-२८. २९.(३) अप.२१७२ लेख्य (लिखि) तु (च); व्यक.५० पत्रे(३) व्यमा.३१९, व्यक.४३, गोमि.१३१२ उत्त.. ऽभिलेख्य (यत्रातिलिखि) ते (ये); स्मृच.८३; पमा.१०६ स्मृच.७६; ममु.८७७; पमा.९६ यत्रा (योऽत्रा); दीक.. भिलेख्य (विलिख्य) तु ते (ततः) कात्यायनः; व्यसौ.३२ ३८ सेषु (से तु); व्यचि.३९; स्मृचि.४५ क्रमेण नारदः; लेख्य (लिखि); व्यप्र.१२२ प्रयो (प्रव) लेख्य (लिखि); व्यम. व्यत.२१३ यश्च (याश्च) साक्षी यत्रा (योऽन्यत्राप्य)मच.८७७ १७ व्यसौवत; बाल.२१७२ प्रयो (प्रव) लेख्य(लिख्य); प्रका. साहसे (सदृशे); चन्द्र.१३४ यश्च (योऽथ); व्यसौ.४१ | ५४ मिले (विलि) उत्त.; समु.३२. व्यप्र.११२ यत्रानु (यस्त्वनु); व्यम.१६ व्यप्रवत् ; विता. (४) अप.२।७२; व्यक.५० वादिना (पादिताः); स्मृच. १६५ व्यप्रवत् ; सेतु.११९-१२०; प्रका.४९; समु.२८. ८३; पमा.१०६ न (तु) तु (न) कात्यायनः; व्यसौ.४८ (४) व्यक.४२ णोऽपि च (णामपि); व्यसौ.४० णाच्छा न (तु) तु (न) कदा (कथं); व्यम.१७ बाल.२१७२; प्रका.' (णाश्र). (५)व्यमा.३२०:३२२ नान्यः (न्याम्यः) मुक्त्वा । ५४, समु.३२.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy