SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ साक्षी ३४३ (४) स्थविरो ग्लानेन्द्रियग्रामः । आदिशब्दात् कित- 'ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः । वादयः। व्यत.२१३ तैलकृच्चित्रकृत्पङ्गुः कुहको राजपूरुषः ॥ (५) अनभिसंबन्धाः विवादगोचरीभूतार्थासंबन्धिनः। नेग्नोऽन्धः प्रत्यवसितो बैडालव्रतहैतुकाः । अपक्षपातिन इति मदनरत्ने । व्यप्र.१२० कैवर्तवकवृत्तार्थलौकायतिकसौगताः ॥ साहसे सर्वे भवन्ति । मौहूर्तिकः शाकुनिको धर्मात्स्वात्प्रच्युतस्तथा । अनृतोक्तिफलम् मनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।। लोहगध्रमखोत्खातलोचनार्दीकताननाः। 'विक्रेता ब्राह्मणश्चैव द्विजो वाईषिकश्च यः । पतिष्यन्त्यन्धतामिस्र नरके पापमोहिताः ॥ पित्रा विवदमानश्च कुलिकः सूचकस्तथा । प्रजापतिः . श्रुतिस्मृत्युदितं कर्म त्यजन्नन्यत्करोति यः । साक्षिप्रकाराः बहुना किमिहोक्तेन साक्ष्यं तेषु न विद्यते । साँक्षी द्विभेदो विज्ञेयः कृत एकोऽपरोऽ कृतः । __हारीतः लेख्यारूढः कृतो ज्ञेय उत्तरोऽकृत उच्यते ॥ साक्षित्वयोग्यतायाः कालमर्यादा लेख्यारूढ इति प्रायिकम् । व्यमा.३२० सुदीर्घेणापि कालेन लिखितः सिद्धिमाप्नुयात् । . असाक्षिणः आत्मनैव लिखेजानन्नज्ञस्त्वन्येन लेखयेत् ।। दोसनैकृतिकाश्राद्धनास्तिकग्रामयाजकाः ॥ आष्टमाद्वत्सरात्सिद्धिः स्मारितस्येह साक्षिणः । महापथिकसामुद्रवणिग्विषदवन्हिदाः । आपञ्चमात्तथा सिद्धिर्यदृच्छोपगतस्य च ॥ युग्मैकचारा दूताश्च हीनाङ्गा भगवृत्तयः ।। यत्पुनस्तेनैव ( हारीतेन ) उक्तं 'आष्टमात्' हीनाश्च ब्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः । इत्यादि, तत्पूर्वपक्षत्वेनाभिहितमित्यवगन्तव्यम् । यतो. एकस्थालीसहायारिज्ञातिसंबन्धिबान्धवाः ॥ . ऽनन्तरमाह स एव ---'अथवा काल नियम' इत्यादि । "विषजीवी भिषग्जीवी परप्रेष्यो नियोजितः । स्मृच.८० आध्यधीननिसृष्टार्थशूद्रापुत्रोपपातकाः ॥ आ तृतीयात्तथा वर्षात् सिद्धिगुढस्य साक्षिणः । 'भिन्नवृत्तासमावृत्तमहायन्त्रप्रवर्तकाः । आ वत्सरात्तु सिद्धिं च वदन्त्युत्तरसाक्षिणः ।। भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ॥ अथवा कालनियमो न दृष्टः साक्षिणं प्रति । क्लान्तः श्रान्तोऽघशंसी च श्यावदन्कुनखस्तथा। स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदोजनाः ॥ आत्मविक्रेतृमित्रधुकशठशौण्डिकपौपिकाः॥ यस्य नोहपता बुद्धिः स्मृतिः श्रोत्रे तु साक्षिणः । सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति ॥ - (१) मभा.१३।१०.(२) स्मृच.८७; प्रका.५६; समु. .. ३४. (३)व्यमा.३२० विभेदो वि (हि द्विविधो) य उत्तरो (१) प्रका.५० तेल (तिल); समु.२९ प्. (२)प्रका.५० मोसमी पाय उत्तरेयो मतको मात्र नोऽन्धः (मादिः) सितो (जितो) है (हे); समु.२९. (३) ८०; व्यचि.३७ द्विभेदो वि (तु द्विविधो); प्रका.५१ समु. प्रका.५०; समु.२९ मधु (दधि). (४) प्रका.५०; समु.२९. ३० विव्य.१२ (साक्षी च द्विविधः प्रोक्तः कृत एकोऽकृतो- ५) प्रका. ५०; समु.२९. (६) स्मृच.८०; प्रका.५२; ऽपरः) शेषं अपवत् . (४)प्रका.५०,समु.२९. (५)प्रका.५० मु.३०.(७) स्मृच.८० प्रका.५२ स्येह (स्यैव) समु.३०. चारा (चार) नाङ्गा (नाड्ग); समु.२९. (६) प्रका.५० (८) स्मृच.८०; प्रका.५२; समु.३० रात्तु (राच्च) नाश्च (नश्च); समु.२९. (७) प्रका.५० आध्य (आस्य) व (तु). पुत्रोपपातकाः (य साततायिनः); समु.२९. (८) प्रका.५० (९) स्मृच.८०; प्रका.५२; समु.३०. वृत्ता (वृत्त); समु.२९ यन्त्र (यश) पू. (१०) स्मृच.८०; प्रका.५२ स साक्षी साक्ष्म (साक्षी (९) प्रका.५० श्रान्तो (शान्तो); समु.२९ पौपि (पौलि). साक्षित्व); समु.३०.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy