________________
३४२
व्यवहारकाण्डम्
साक्षिणः संनिरोद्धव्या गा दण्ड्याश्च धर्मतः॥
कूटसाक्षिलिङ्गम् वाक्पारुष्ये छले वादे दाप्याः स्युस्त्रिशतं दमम। सप्ताहात्त प्रतीयेत यत्र साक्ष्यन्तं वदेत । ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा । रोगोऽग्निर्घातिमरणं द्विसप्ताहस्त्रिसप्त वा ।।
धनं दण्डधनम् । त इति सर्वनाम्ना प्रश्नस्योत्तरम षट्चत्वारिंशके वाऽपि द्रव्यजात्यादिभेदतः ।। कथयन्त एव प्रत्यवमृश्यन्ते । तेषामत्यर्थ प्रकृतत्वात् ।
पितामहः . . स्मृच.९२
साक्षिणः साक्ष्यं च परीक्ष्यम् सोनी साक्ष्यं न चेढ्यात्समं दण्डं वहेदृणम् । नियमेनैव संशोध्याः सर्व एव हि साक्षिणः । अतोऽल्पेषु विवादेषु त्रिशतं दण्डमहति ॥ विप्रलिप्सादयो दोषा विज्ञेयाश्चर्मचक्षुषा । (१) त्रिभिः शतं कार्षापणानाम् । अप.२१७७
प्रतिवाक्यमपेक्ष्यं स्यात्प्रामाण्यं धर्मनिश्चितम् ।। (२) अतोऽन्येषु ऋणादितोऽन्येष्वित्यर्थः । स्मृच.९२ आदिशब्देन प्रमादालस्यद्वेषादयो गृह्यन्ते । प्रतिउक्त्वाऽन्यथा ब्रुवाणाश्च दण्ड्याः स्युर्वाक्छला- वाक्यं प्रामाण्यमपेक्ष्यम् । न तु प्रतिपुरुषं , अवस्थाभेदेन
न्विताः ॥ विप्रलिप्सादीनां संभावयितुं शक्यत्वात् । सवि.१३७ (१) यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति, तदा संनिधौ चण्डिकायाश्च वादिद्वयसमन्वितौ ॥.. अनुबन्धाद्यपेक्षया दण्ड्याः । यथा कात्यायन:---
अनृतोक्तिफलम् .. उक्त्वेति ।
____ मिता.२।८२ ग्रहान्ततप्तसंदंशजिह्वात्रोटनमूञ्छितम् । (२) मिता.टीका- तदाऽनुबन्धापेक्षयेति । जातिद्रव्य- किंकराः पातयिष्यन्ति महारौरवरौरवे ॥ गुणद्रव्यगुणाद्यपेक्षयेत्यर्थः ।
सुबो.२।८२
उशना 'येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
साहसादौ असाक्ष्यापवादः गृहीत्वा तस्य सर्वस्वं कुर्यान्निविषयं ततः ॥
दासोऽन्धो बधिर; कुष्ठी स्त्रीबालस्थविरादयः । (१) निर्विषयं स्वदेशान्निर्वासनम् । स्मृच.९३
एतेऽप्यनभिसंबन्धाः साहसे साक्षिणो मताः ।। (२) सर्वस्वमिति गुरुलघ्वपराधानुसारेण दण्डतार
(१) अनभिसंबन्धाः मित्रारिभावरहिता इत्यर्थः । तम्योपलक्षणम् । निर्विषयं विवाद विषयीभूतार्थशून्यम् ।
. अप.२०७२ ततः कूटसाक्ष्यकरणात् ।
व्यप्र.१२३
(२) साहसे साहसादिषु इत्यर्थः । अभिसंबन्धाश्रेत् (३) वादस्थद्रव्यहीनं देशहीनं वा कुर्यादित्यर्थः।।
'साहसादिष्वपि ते वर्जनीया एव । स्मृच.७९ विता.१८०
(३) स्तेयसंग्रहणादिकार्याणां मिह्नवेनैव क्रियमाण* स्मृच., व्यप्र. मितावत् ।
त्वात् दैवगत्यैव परं साक्षिणो भवन्तीति मत्वा नैते णः सं (णश्च) प्रजापतिः; प्रका.६०; समु.३७ प्रश्न (पृष्ट). परीक्षणीयाः । अनभिसंबन्धाः प्रकृतापराधजयाद्य(१) स्मृच.९२; प्रका.६०; समु.३७.
संबन्धाः ।
. व्यचि.४५ (२) अप.२।७७ समं (सम) दण्ड (दम); व्यक.५८ समं (सम); स्मृच.९२, पमा.११५ सम दण्ड (स सदण्ड); (१)सवि.१४९. (२) सवि.१४९. (३) सवि.१३७. दवि.३४९ मं (म) ले (न्ये); व्यसौ.५५ समं (सम)
(४) प्रका.५५; समु.३६ मन्वितौ (मीपतः). ऋणम् (भृशम् ); प्रका.६० समु.३७-३८ समं (सम) व्यासः.
(५) स्मृच.८७; प्रका.५६; समु.३४. (३) मिता.२१८२; व्यक.५७; स्मृच.९२ श्च (श्चेत्);
(६) व्यमा.३२८ स्त्रीबाल (बालः स्त्री); अप.२०७२ व्यसौ.५४; व्यप्र.१३८; विता.१७९ क्त्वा (क्ता): १८८;
बन्धाः (बद्धाः); व्यक.४९ कुष्ठी (कुब्जः); स्मृच.७९; प्रका.६०% समु.३८.
स्मृसा१०३; व्यचि.४५, व्यत.२१३ व्यसौ.४७ व्यमा(४) अप.२१७२ : २८१ नारदः; व्यक.५०, स्मृच. ९३, दवि.३४२, व्यसौ.४९, व्यप्र.१२३, व्यम.१८%
वत् ; व्यप्र.१२०, व्यम.१७ अपवत् ; सेतु.११९ न्धाः बिता.१८०; प्रका.६१ समु.३८.
(न्धात् ); प्रका.५१; समु.२९. ..