________________
साक्षी
ऊनाधिकं तु यत्र स्यात् तत्साक्ष्यं तत्र वर्जयेत् ।' प्रमाणविरोधादित्युक्तम् । श्रीकरेण त्वन्यथावादे भङ्गमसाक्षी तत्र न दड्यः स्यादब्रुवन् दण्डमहेति ॥ भिधाय यदि तु प्रतिज्ञातार्थात् न्यूनाधिकं वा साक्षिणो
(१) ऊनाधिकाभिधानेऽपि व्यतिरेकेऽन्वयव्यतिरे बदन्ति तदा तेषामसाक्षित्वमभिधाय । ऊनमप्यधिकं कयोरन्यतराभिधाने इव साक्ष्यस्य विवर्जन स्यात्तदापि वाऽपि' इति पठितम् । तेनान्यथावादे पराजयमभिधाय तत्ववचने निर्णयात् तूष्णी स्थितस्यैव वा कथकतया यदा त्विति पक्षान्तरान भिधानावगतेः क्रियान्तरेण निर्णदण्डप्रसक्तौ न दण्डयः स्यादिति निषेधयति; यथा योऽभिमत इति प्रतीयते। अतः कथितेऽप्यकथितवदभिअज्ञान निर्देशेनासत्साक्षित्वात् तस्मादसङ्गतो भङ्गवादः। धानं तद्धर्मक्रियान्तराधीननिरूपणप्राप्त्यर्थम । साक्षिणो विश्वरूपस्य मते ऊनाधिकाभिधाने तदयुक्तमिति मुनि- हि तूष्णीं स्थिताः । क्रियान्तरं निरपवादमेव । तेन भिरभिहितत्वात् । अनुक्तेश्च प्रश्नात् प्रागिवात्रापि साक्षिभिय॑नाधिक निर्देशेऽपि न साक्षिनिर्देशकस्य संशयस्याविशेषात् यथासंभवं क्रियान्तरेण दिव्यादिना पराजयः, वाद्यन्तरस्यैव यावद्भङ्गो युक्तः । ऊनानिर्णयः कार्यः। पूर्वस्यासाधनत्वात् , तदुक्तं कात्यायनेन भिधाने कियत्यंशे वादिनः सत्यतासिद्धत्वाऽसिद्ध'वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् । तत्साध्यं त्वाद्वाद्यन्तरस्य मिथ्यावादितासिद्धेः । अधिकाभिधाने साधनं येन तत्साध्यं साध्यतेऽखिलम्' ॥ अखिलसाध- प्रतिज्ञातस्यैव सत्यत्वाद्विजयो युक्तः । अधिकं तु न नस्य साधनत्वादिति तदालोचनीयम् । नियुक्तेऽप्यर्थे सिध्यति, तेनैवानुपन्यासात् ; न्यूनाभिधाने च तत्सिद्धये संशयेऽनुक्ते वा न तावदुक्ते निरूपणापूर्वकप्रमाणा- क्रियान्तरं कार्यम् । तच्च सिद्धेऽप्येकदेशगतमेव मया भावेन गृहीतानां साक्षिणां संपूर्णाभिधानस्य प्रमाणाभावा- दत्तमिति प्रतिज्ञाय दिव्यं कार्यमिति । एवं तु न क्रियाद्वविशेषात् कुतः संशयः? न च न्यनाभिधानेनाऽप्रमाणता, यापत्तेः क्रियान्तरकरणे फलतो विश्वरूपेण सहाऽविशेषः । अप्रामाण्यसाधकत्वेन स्वहेतोः साध्यविरुद्धत्वात् । तथा हि ननु द्वयोरपि साक्षिस्थिरीकरणपूर्वकव्यवहारेषु प्रवृत्तेः प्रमादाशक्तिसंभ्रमास्तावन्नाशङ्कनीयाः, पूर्णाभिधानेऽपि कथं साक्षिविज्ञेयाऽन्यूनाधिकसाध्य निर्देशो वादिनः ? तदविशेषात् अनिर्णयापत्तेः । न चाशयदोषः, स हि उच्यते, नात्राशयदोषसंभावनेति तावत् सिद्धं , प्रेक्षावादिनोरन्यतरप्रयोजनेन तत्र संपूर्णमेव वा वदेत् , अप वत्सु विपरीताभिधानानुपपत्तः । किन्तु साक्षिस्थिरीकरणन्हुवीत एव वा, न पुनरर्द्धजरतीयं, द्वयोरपि प्रयो- काले तद्वचनाऽन्यूनाधिकसंख्यापरिज्ञानमसम्यगवगम्य जनाऽसिद्धेः । तदसिद्धौ स्वप्रयोजनस्यापि धनलाभादेर- भ्रान्तेन तावत् संख्या निर्दिष्टः साक्षी, स पुनरारोपितसंभवः । तस्मात् स्वधर्मरक्षार्थ सत्यमेवाभिहितवान् इति यथाज्ञानमेव निर्दिष्टवानिति । साक्षिभिरेव वा अनाकथमुक्तेऽर्थे संशयः। न च कृत्स्नाऽसाधकत्वेनाऽकृत्स्न- रोपणकाले यथाकथंचिदभिहितं धर्मस्थानारोपितैः सम्यसाधकत्वमपि तत्र वचनान्न संभवीति वाच्यं, निर्दोष- गुक्त इति न विरोधः । यत्र च साक्षिणो न ब्रुवते, पुरुषवचनानामन्यथात्वानुपपत्तेः । मुनिवचनं तु कृत्स्न- प्रमाणान्तरेण च तेषामन्यतरव्यतिरेकयोरन्यतरज्ञानमवसाधनस्याभिप्रेतसाधकत्वमाह, न पुनरेकदेशस्य साधन- धार्यते, तत्र वादिनोरन्यतरस्य जयः पराजयो वा परीमसाधनमेवेति नैकदेशान्तरसिद्धयर्थे क्रियान्तरमन्वेष- क्षकैनिर्देष्टव्यः प्रमाणस्याविशेषात् । व्यमा.३३३-३३५ णीयम् । तत्र साक्षिनिर्देशकस्य साक्षिवचनेनैकदेशे (२) एतत् स्थिरकर्मविषयम्। स्मृच.९० सत्यवादित्वावधारणात् तस्यैव दिव्यं देयम् । जितेन्द्रि- 'देशं कालं धनं संख्यां रूपं जात्याकृती वयः । येणापि शतपुराण सिद्धये पृष्टो यदि नवतिं पुराणान् विसंवदेद्यत्र साक्ष्ये तदनुक्तं विदुर्बुधाः ॥ ब्रूते, तदा दशपुराणा न्यूनास्तेऽनुक्ता भवन्ति, न तूक्ताः
दुष्टसाक्षिदण्डः। (१) व्यमा.३३३ तत्साक्ष्यं तत्र (साक्ष्यं तत्र वि); अप. अपृष्टसत्यवचने प्रश्नस्याकथने तथा। २।७९ व्यमावत् , क्रमेण बृहस्पतिः; स्मृच.९०; प्रका.५९; (१) अप.२।७९ धनं (दिन) क्रमेण बृहस्पतिः; स्मृच.९०; समु.३७, विव्य.१४ ऊ (न्यू) शेषं व्यमावत्.
प्रका.५९ समु.३७. (२) स्मृच.९१ पमा.११६ प्रश्न (पृष्ट)