________________
३४०
व्यवहारकाण्डम्
स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् । (३) मिता.टीका- स्थिरप्रायेष्विति । लिङ्गदर्शनउक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः॥ मात्रेणादृढहेतुना स्त्रीसंग्रहणादिरूपस्य साध्यस्य सिद्धि
(१) यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावा- भवतीति तादृशानामस्थिरत्वम् । ऋणादानादिरूपस्य तु भावौ साक्षिणो न प्रतिपादयन्ति, तत्र प्रमाणान्तरेण साध्यस्य दृढसाधनेनैव सिद्धेः स्थिरप्रायत्वमित्यर्थः । निर्णयः कार्यः, न च राज्ञा साक्षिणः पुनः पुनः लिखितसर्वार्थसाधनेति । अयमभिप्रायः- 'सुवर्ण रजतं प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । मिता.२१७९ वस्त्राणि चानेन गृहीतं' इत्यभियोगे न मया गृहीत
(२) मिता.टीका-- यद्दोषेति । यतो दोषवर्जित- मिति निह्नवे कृते तत्रोक्तसकलवस्तुग्रहणे साधनत्वेन मित्यर्थः।
बाल.७९ कथितैः साक्षिभिः सुवर्णाद्यन्यतमस्य ग्रहणे वा सुवर्ण 'ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । रजतं वस्त्राणि धान्यं च गृहीतमिति पूर्वनिर्दिष्टवस्तुभ्योऊने वाभ्यधिके वाऽर्थे प्रोक्ते साध्यं न सिध्यति॥ ऽधिकवस्तुग्रहणे वा निर्दिष्टे सकलमपि साध्यं न सिध्य
(१) ननु 'ऋणादिषु' इति वदता कात्यायनेनाने तीत्येतत्परं कात्यायनवचनम् । सुबो.२।२० कार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यार्थाशेऽपि गदिते साक्षिभिः सकलं भवेत् । साध्यं सर्वमेव न सिध्यतीत्युक्तम् । तथा सत्येकदेशे स्त्रीसगे साहसे चौर्ये यत्साध्यं परिकीर्तितम्॥ भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । (१) साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिलिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभि. भिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव । तावधानेऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिध्यतीति तैव साहसादेः सिद्धत्वात् । मिता.२।२० तस्यार्थः । तत्रापि निश्चितं न सिध्यतीति वचनात्पूर्व (२) अनेन व्यवस्थितविकल्पमाह कात्यायनः । । वत्संशय एवेति प्रमाणान्तरस्यावसरोऽस्त्येव , छलं निर
व्यमा.३१२ स्येति नियमात् ।
मिता.१२० (३) स्त्रीसङ्गादिविषये साध्यस्यार्थस्यैकदेशेऽपि तस्यैव (२) यावत्प्रतिज्ञातार्थसाधनार्थमुद्दिष्टसाक्षिवाक्य साध्यस्यार्थस्यैकदेशान्तरेणाविनाभूते साक्षिभिर्गदिते मूनाधिकं चेत् संदेहापादकमेव । न पुनः प्रतिज्ञाताईंक- सकलं' साध्यं गदितं भवेदिति । यथा युवत्या परस्त्रिया देशे प्रमाणमित्यर्थः । प्रतिज्ञाताथैकदेशसाधनार्थमुद्दिष्ट- भगिन्यादिव्यतिरिक्तया सहैकस्मिन् शयने स्वयं युवा साशिवाक्यमपि ततो न्यूनाधिकं चेत् एवमेवाप्रमाण- सकलां रात्रि रह सि निरालोके प्रदेशे शयितवानिति मित्येतस्मादेव वचनादवगन्तव्यम् । साध्यं न सिध्य- साक्षिभिर्गदिते तत्संभोगो विनैव साक्षिवचनं सिध्यति । तीति सामान्येनाभिधानात् । +स्मृच.९०
, +अप.२।२०
(४) इति कात्यायनवचनं तद्विषयप्रदर्शकं तेन * ब्यप्र., विता. मितागतम्। +व्यनि. स्मृचगतम्। ऋण निक्षेपाद्यपहवेऽपि योज्यम्। *व्यत.२१८ (१) शुनी.४।६९३ ग्रा... तम् (गृह्णीयान्न बलात्कचित्) णो राशा(णा साक्ष्ये) व्याः (न्यं); मिता.२१७९ (3); अप.२१७५; xबाल.(२।२०) सुबोगतम् । व्यक.५६ न प्रष्टव्याः (प्रष्टव्या न) मनुस्मृच.९०; व्यचि.
+ सुबो., बाल. (२।२०) अपगतम् । * सेतु. व्यतवत् । ५३, नृप्र.१० ते तु(क्तेषु); चन्द्र.१४५ यद्दोषव (दोषविव);
सौ.५३ व्याः (व्यं); वीमि.२१७८ नृप्रवत् ; व्यउ.५० (१) मिता.२२०;व्यमा.३११ऽपि (नि) पू.: ३१२ ऽपि यत् (तत्) याज्ञवल्क्यः ; विता.१६९ नारदः; प्रका.५९; । (नि); अप.२।२० कीर्ति(कल्पि): २७९ ध्यार्थांशे(ध्येकांशे) कीर्ति समु.३६-३७. (२) मिता.२।२० वाभ्य (वाप्य); अप. | (कल्पि)क्रमेण बृहस्पतिः स्मृच.९० कीर्ति (कल्पि); व्यचि.६०% २।७९ मितावत् , क्रमेण बृहस्पतिः; स्मृच.९०; व्यनि. व्यनि.; व्यत.२१८ ऽपि (नि) कीर्ति (कल्पि); वीमि.२।२०; मितावत् ; व्यप्र.१०० (-); विता.१०७ मितावत् ; प्रका. | व्यप्र.१०२ विता.१०९ (-) ऽपि (नि); सेतु.१११ व्यत५९समु.३७.
वत् प्रका.५९ स्मृचवत् समु.३७ स्मृचवत..