SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३५४ व्यवहारकाण्डम् (१) किं पुनः स्वहस्तारोपणे प्रयोजनम् ? उच्यते उन्मृष्टं भन्माक्षरम् । छिन्नं मूषिकादिभिः । भिन्नं पाटिविनापीति । ऋणिकसंप्रतिपत्त्यर्थ हि साक्षिणः । स चेत् तम् । तथाशब्दः प्रकारार्थः । स्पष्टमन्यत् । विश्व.२।९४ स्वहस्तेनापि संप्रतिपद्येत, मन्दं साक्षिप्रयोजनं मन्यते । (२) प्रासङ्गिक परिसमाप्य प्रकृतमेवानुसरति-- एतच्चोपगतादिविषयं द्रष्टव्यम् । विश्व.२१९२ देशान्तरस्थे इति । व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति (२) यल्लेख्यं स्वहस्तेन लिखितमधमणेन तत्साक्षिभि- विधीयते । व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृतादृते, पत्रे । दुर्लेख्ये दुष्टानि संदिह्यमानानि अवाचकानि वा बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदादि- लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस्तत् दुर्लेख्यं लक्षणेन यत्कृतं तस्माद्विना। मिता.' तस्मिन्दुलेख्ये । नष्टे कालवशेनोन्मृष्टे मघीदौर्बल्यादिना (३) उपाधिः छद्म । अपिशब्दात् ससाक्षिकमपि । मृदितलिप्यक्षरे। हृते तस्करादिभिर्भिन्ने विदलिते. यत्पुनर्न स्वहस्तलिखितं तत्साक्षिमदेव सत्प्रमाणम् । दग्धे प्रज्वलिते । छिन्ने द्विधाभूते सति भवति । एत- . अप. चार्थिप्रत्यार्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु - (४) तल्लेख्यप्रामाण्येन योऽभियोज्यः तल्लिखितमि- व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाय दुर्गाध्वापेक्षया त्यर्थः। व्यचि.६२ कालो दातव्यः । ... (५) तुशब्देन परलिखिते साक्षिविनाकृतत्वस्य व्यव- दुर्गदेशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारच्छेदः । सर्वमित्यनेन वादिसाक्षिपत्रलेखकानां सर्व निर्णयः कार्यः । यदा तु साक्षिणो न सन्ति तदा लिखितमुच्यते। . वीमि. दिव्येन निर्णयः कार्यः। 'अलेख्यसाक्षिके दैवीं व्यव- (६) बलोपधिकृतपर्युदासः सर्वलेख्यविषयो न स्वकृत- हारे विनिर्दिशेत्' इति स्मरणात् । एतच्च जोनपदं व्यवमात्रविषयः। - व्यप्र.१४२ स्थापत्रम् । राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति । पूर्वलेख्यहानिसंभवे तत्तुल्यलेख्यकरणम् इयांस्तु विशेषः 'राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिन्हितं 'देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा। तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत्' भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ इति ॥ , मिता. (१) यदा त्वृणिकदेशात् देशान्तरे लेख्यं, प्रमाणतो (३) छिन्ने शीर्णे । स्मृच.६० .वा भ्रष्टं तदा यः प्रकारः तमाह-देशान्तरेति । (४) तथाशब्देन श्लिष्टपदघटितस्य चकारेण चौर. राजा, परस्परं वा धनिकर्णिकावित्यभिप्रायः । लेख्य- हृतस्य समुच्चयः। एवकारेण देशान्तरस्थत्वाद्यभावे दोषो यत्र प्रमादालिख्यमाने संजातः, तद् दुर्लेख्यम् । लेख्यान्तरकरणव्यवच्छेदः । यदि, तु परः पापिष्ठहारिणा पूर्वलेख्यं न मन्यते तदा साक्ष्यादिना पूर्वपत्रं प्रमाप्य शेष भितागतम् । स्मृच. अपगतम्। पत्रान्तरं करणीयमिति । xबीमि. (१) यास्मृ.२१९१; अपु.२५५।२४ दग्धेऽथवा छिन्ने (५) शासनादौ तथाभूते राजादिद्वाराऽन्यत्करणीय.(छिन्ने तथा दग्धे); विश्व.२।९४ मिन्ने...छिन्ने (छिन्ने भिन्ने मित्याह-देशान्तरस्थे इति । यद्यपि दग्धमपि नष्टमेव तथा दग्धे); मिता.; अप.ऽथवा (तथा); व्यक.६४ न... तथापि कालमात्रकृता शीर्णता नष्टपदेनात्र विवक्षिता। हो (ततोन्मृष्टे कृते)ऽथवा (तथा); स्मृच.६० अपवत् ; पमा. : १२९ टोन्म (ष्टे धू); स्मृचि.४४ पमावत् ; सवि.११८ xव्यप्र.१४७ अपवत् ; मच.८।१६४ ष्टोन्म (टे म्लि)ऽथवा (तथा); व्यसौ. लेख्यपरीक्षा ६१ स्थे ... न्मृष्टे (स्थिते लेख्ये तथोन्मृष्टे); वीमि. इते तथा । 'संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः । (तथैव च); व्यप्र.१४७ अपवत् ; व्यउ.४४ (=) मष्टो(मृष्टो) * सवि. मितागतं स्मृचगतं च । व्यउ., विता. मितागतम् । लेख्य (लेख); ब्यम.१३ अपवत् ; विता.१३० वा छि x शेषं मितागतम् । (वोच्छि); प्रका.३८: अपवत् । समु.४२ अपवत्. . (१) यास्मृ.२१९२, अपु.२५५।२५ (संदिग्धार्थविशु.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy