________________
३३८
व्यवहारकाण्डम् अन्यत्र स्थावरस्योपरीत्यर्थः । स्मृच.८९ क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा ॥ अर्थिप्रत्यर्थिसान्निध्ये साध्यार्थस्य च संनिधौ। (१) तौल्यं सुवर्णादि, गणिमं कपर्दकादि, मेयं प्रत्यक्षं चोदयेत्साक्ष्यं न परोक्षं कथञ्चन ॥ व्रीह्यादि । क्रियाकारेषु व्यवहारेषु । व्यक.५१
(१) वादिप्रतिवादिवस्तूनां संनिधौ साक्षिवादनं (२) हिरण्यादिषु तु वस्त्वसंनिधावपि साक्षिवादकार्यमिति मुख्यः कल्पः। - व्यचि.४७ नम् ।।
व्यचि.४७ (२) साध्यं गवाश्वादि। विता.१७४ (३) अभावेऽपि साध्यार्थसान्निध्याभावेऽपि । अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् ।
___ व्यप्र.१२५ चतुष्पादेष्वयं धर्मो द्विपदस्थावरेषु च ॥ वधे चेत्प्राणिनां साक्ष्यं वादयेच्छवसंनिधौ ।
(१) तयोः पूर्वोक्तस्थानयोस्ते स्थाने विनाऽपि क्वचि- तदभावे तु चिन्हस्य नान्यथैव प्रवादयेत् ।। द्वधरूपविवादे साक्ष्यं वक्तव्यमित्यर्थः। +स्मृच.८९ (१) तदभावे शवाभावे । चिन्हस्य अस्थिकेशादेः (२) वस्तुमात्रसंनिधौ वादिसंनिधापनाशक्यत्वे सति संनिधावित्यर्थः ।
व्यक.५५ कार्यमित्यवरः कल्पः । अयं च नियमश्चतुष्पादादावेव । (२) चिह्नस्य वधचिह्नस्यामियोज्यसंबन्धिनोऽभावे
. व्यचि.४७ तत्साश्यं वादयेत् । अन्यथा तत्सद्भावे नैव वादयेत्सा(३) तयोः वादिनोविनापीति संबन्धमात्रविवक्षया श्यम् । वधचिह्नेनैव निर्णयसंभवादित्युत्तरार्धार्थोऽनुषष्ठी। अपिशब्दात् कैमुतिकन्यायेन तदुभयसंनिधाने वाद्यः । विधेयस्तु पूर्वार्धार्थः । स तु स्पष्ट एव। . न तात्पर्यम् । किन्तु साध्यार्थसान्निध्यावश्यकतायाम् ।
व्यप्र.१२५ यद्वोभयासंनिधिः प्रत्यर्थ्यसान्निध्यानुमत्यर्थः । तेन कथं- अर्थिप्रत्यर्थिसान्निध्यादनुभूतं तु यद्भवेत् । चित् प्रत्यर्थ्यसंनिधानेऽपि साक्षिप्रश्ने न दोषः। क्वचि- तद्ग्राह्य साक्षिणो वाक्यमन्यथा न बृहस्पतिः ।। दित्यस्यैव विवरणं चतुष्पादेष्वित्यादि । व्यप्र.१२५ (१) अनुभूतं चक्षुषा श्रोत्रेण वा । व्यमा.३१७ तौल्यगणिममेयानामभावेऽपि हि वादयेत् । (२) अर्थिप्रत्यर्थिसान्निध्यादनुभूतमिति मुख्यः कल्पः। + पमा. स्मृचवत् ।
तदसान्निध्येऽपि श्रवणादिना साक्ष्यस्य वचनान्तरैरनुमत१५७ अपवत् । चन्द्र.१४५ ब्यचिवत् व्यसौ.५२ व्यचि- त्वात्।।
व्यप्र.१०६ वत् ; वीमि.२१७८ व्यचिवत् ; प्रका.५८; समु.३६.
साक्ष्युक्तिपरीक्षा - (१) शुनी.४।६८७-६८८ र्थस्य (थेऽपि) चोद (वाद); उपस्थितान्परीक्षेत साक्षिणो नृपतिः स्वयम् । व्यमा.३२९ येत् (यं) कथं (कदा) उत्त., मनुः; व्यक. । ५१; व्यचि.४७ चोद (वाद) न परोक्षं (परोक्षं न); स्मृचि.
* शेष व्यकवत्। - व्यम. व्यप्रगतम् । ४७ व्यचिवत् ; चन्द्र.१४३-१४४ व्यचिवत् ; व्यसौ.४९ (त्वता), व्य
(त्वतो); व्यम.१८ ततो (त्वतो); विता.१७४ णिम (णित) पू.; चोद (देश) न परोक्षं (परोक्षं न); व्यप्र.१२५ चोद (वाद)
प्रका.५८ तौल्य (तौल) कारेषु (कालेषु); समु.३६ तौल्य
(तौल) ततो (त्वतो). क्षं क (क्षे क); व्यम.१८, विता.१७४; समु.३६.
(१) व्यक.५५ चेत् (च) प्रवाद (च दाप); स्मृच.८९ (२)व्यमा.३२९ पादेवयं (पदेष्वेव) पद (पदे) मनुः; व्यक. च्छव (च्छिव); पमा.११३; व्यचि.५३ चेत् (च); सवि. ५१पा (प) द्विप (द्विपा); स्मृच.८९ ष्पा (प); पमा.११३,
१५७; चन्द्र.१४५ चेत् (तु) थैव (था तु); व्यसौ.५२ व्यचि.४७ पु च (प्वपि); चन्द्र.१४४ अयं धर्मो (धर्मोऽयं); वीमि.२१७८ चेत् (च); व्यप्र.१२५ चेत् (च) च्छव (च्छिव) ज्यसौ.४९ वक्त (कर्त) अयं धर्मों (धर्मोऽयं); व्यप्र.१२५ व्यम.१८ च्छव (च्छिव) थैव (थैतत्); विता.१७४ स्मृच. द्विप (दिपा) शेषं व्यसौवत् ; व्यम.१८ व्यसौवत् ; प्रका.५८
वत् ; प्रका.५८ स्मृचवत् ; समु.३६ च्छव (च्छिव) चिन्हरू स्मृचवत् ; समु.३६ स्मृचवत् .
(विप्रस्य). (२) शुनी.४।६७८ यद्भवेत् (प्राग् यथा) पू.; ब्यमा - (३) व्यमा.३२९(तैन्ये गणेयमेयेनमभावेऽपि हि वाचयेत्)
३१७ न (ssह); व्यक.४१; व्यसौ.३९; व्यप्र.१०६. पू., मनुः; व्यक.५१, व्यचि.४७, चन्द्र.१४४ गणिम (३) मिता.२१८० उत्त.; ब्यमा.३३१ सह सभ्यः (सभ्यै (गणेय) पू.; व्यसो.४९ हि (वि); व्यप्र.१२५ ल्य (ल्य) ततो | सह): ३३६ भाषितं (व्याहृतं); अप.२।७५ क्षेत (क्ष्याथ