SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ साक्षी ३३७ संभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ। । समवायसाक्षित्वं पृथक्साक्षित्वं च प्राड्विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ॥ समवेतैस्तु यदृष्टं वक्तव्यं तत्तथैव च । यद्वयोरनयोर्वेत्थ कार्येऽस्मिन् चेष्टितं मिथः। विभिन्नस्तु कृतं कार्य तद्वक्तव्यं पृथक्पृथक् ।। तब्रूत सर्व सत्येन युष्माकं ह्यत्र साक्षिता ॥ नैककार्य च कार्य च वक्तव्यं तत्पृथक्पृथक् ।। कालपाशावृतग्रीवं मुद्गराहतिविव्हलम् । | भिन्नकाले तु यत्कार्य विज्ञातं तत्र साक्षिभिः । क्रुद्धः कण्टकिनी भूमिं तं नयेद्यमकिङ्करः ॥ । एकैकं वादयेत्तत्र भिन्नकाले तु तद्रगुः ।। कालपाशावृतग्रीवं कृष्णायसपाशबद्धग्रीवम् । स्मच.८६ (१) मिलितैरवगते मिलिता एव प्रष्टव्याः । एकैक अंसिपत्रवनाघातशल्मल्यालिङ्गनातुरः । शस्तु तत्र कार्यावगमे पृथक पृथगित्यविरोधः। पूयशोणितसंपूर्णा नदी यास्यति दारुणाम् ॥ व्यमा.३२९ अवीचिनरके कल्पं वसेयुः कूटसाक्षिणः ।। (२) नैककार्यमिति, अनेककार्यमित्यर्थः। व्यक.५६ साक्ष्यविषयः देशकालादिनियमयुक्तः साक्ष्योक्तिविधिः, साक्ष्यविषयश्च अशक्य आगमो यत्र विदेशप्रतिवादिनाम् । नापृष्टैरनियुक्तैर्वा समं सत्यं प्रयत्नतः । विद्यप्रहितं तत्र लेख्यं साक्ष्यं प्रवादयेत् ।। वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतः ।। वादिनां व्यवहारिणाम् । विदेशे विरुद्ध देश आग- अनियुक्तैः तेनानुपन्यस्तैः । व्यक.५६ मनमागमोऽशक्यो यत्र तत्र त्रैविद्यैः सुभ्यः प्रहित लेख्य- संभान्तस्यैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः । मेव साक्षिणो वादयेत् । लेख्यार्थमवधार्य सभ्यप्रहित- सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु ॥ परुषसंनिधौ साक्षिणो युरित्यर्थः। अप.२०६९ व्य चि. व्यमावत्। अनुद्विग्नेन चित्तेन दृष्टं सम्यग्विदा तु यत् । (१) व्यमा.३२९ नैस्तु कृतं (न्ने चैव यत्) तद्वक्तव्य प्रत्यक्षं तत्स्मृतं कायें साक्ष्यं साक्षी तु तद्वदेत् ॥ (वक्तव्यं तत्); अप.२१७५ व च (व तु) (विभिन्नकैककार्य यद्वक्तव्यं तत् पृथक्पृथक् ); व्यक.५६ व च (व हि) नैस्तु (१) मिता.२।७३ कोऽनु (को नि); नृप्र.१० सान्त्वयन् कृतं कार्य (न्नेनैव कार्य तु); व्यचि.४७ : ५३ व च (व हि) (सत्त्वरम् ); व्यप्र.१२५ सर्वा (प्राप्ता); व्यउ.४९ मितावत् । नैस्तु कृतं कार्य (नेनैक कार्य तु); व्यत.२२० स्तु (श्च) नैस्तु व्यम.१८; विता.१६८ मितावत् ; राको.४०३ सर्वा (प्राप्ता) ऽनु (नि). (२) व्यप्र.१२५; व्यम.१८. कृतं कार्य (न्नेनैव कार्ये तु); ब्यसौ.५३ (विभिन्न चैव यत्कार्य वक्तव्यं तत् पृथक् पृथक् ); वीमि.२१७८ व्यचि.५३ वत्; (३) स्मृच.८६; प्रका.५६, समु.३४. सेतु.१२३ तैस्तु (तैश्च) शेष व्यकवत् ; विव्य.१४ तथैव च (४) स्मृच.८६ प्रका.५६, समु.३५ यास्यति (पास्यति). । ... (५) व्यक.५९ कल्पं (कल्पे); दीक.३९ कल्पं (वर्षे); (३) व्यमा.३२९ भिन्न (भिन्ने) भिन्नकाले तु तत् (भिन्नकाल व्यचि.५६ व्यकवद् व्यत.२१५ दीकवत् ; सेतु.१२२. तत्); अप.२७५ काले तु तत् (कालं तु तत्); व्यक.५६) . (६) अप.२०६९ देश (देशं) लेख्यं (लेख्य); व्यक.४२ । व्यचि.४७ अपवत् : ५३ काले तु यत् (कालेषु यत् ); व्यसो. क्य आ (क्यस्त्वा) तं (तः); व्यचि.५३ वाद (दाप); व्यसौ. ५३ भिन्न (भिन्ने); वीमि.२१७८; सेतु.१२३. ४० दि (सि) लेख्यं (लेख्य ); वीमि.२७८ अशक्य (अप्राप्य)। (४) व्यक.५६; व्यचि.५३; व्यत.२२०; चन्द्र.१४४ वाद (दाप); प्रका.५२ अश (आशं) शप (शे प्र) दिनाम् टैर (ष्टैर्ना); व्यसौ.५२ सेतु.१२३ सम (सत्यं); प्रका.५८ (दिनः) वाद (दाप); समु.३१ शप्र (शे प्र) दिनाम् (दिनः) रनि (रमि); समु.३६ प्रकावत्. बाद (दाप). (५) अप.२१७५ ह्यन्यत्र (ऽन्यत्र स्यात्); व्यक.५५ (७) व्यक.५५-५६ विदा तु यत् (तदा तु तत्) साक्ष्य सभान्तस्थैः (सभां गतः)(सर्वसाक्ष्येषु यद्धर्मोऽन्यस्तस्मात्स्थाव. साक्षी (साक्षी साक्ष्य); व्यचि.५३ विदा (यदा); व्यत.२२० | रेघु च); स्मृच.८९; पमा.११२ तु (च)श्ये (क्षि) अन्यत्र दृष्टं (दुष्टं); व्यसौ.५३ विदा (यथा); वीमि.२।७८ व्यचि- (नित्यः स्यात् ); व्यचि.५३ बन्यत्र (ऽन्यत्र स्यात्) तु (च); वत् ; सेतु.१२३ द्विग्ने (द्वेगे). नृप्र.१० स्तु (श्वे) ह्यन्यत्र (नित्य: स्यात्) तु (हि); सवि. भ्य. का.४३
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy