________________
३३६
व्यवहारकाण्डम् (५) काले वादात्पूर्वम् । विता.१७९ /
साक्षिणः सद्यः प्रष्टव्याः 'लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः। ने कालहरणं कार्य राज्ञा साक्षिप्रभाषणे । । वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ॥ । महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः ॥ उक्तेऽर्थे साक्षिणो यस्तु दूषयेत् प्रागदूषितान् । । (१) साक्षिणां निर्देशः । पृष्टानां वा अपृष्टानां वा न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ॥ ' साक्षिणां वचनं द्वयमपि साक्षिप्रभाषणं, न्यायस्याविप्रत्यर्थिनाऽर्थिना वाऽपि साक्षिदूषणसाधने। शेषात् । उभयत्राऽपि विलम्बे कूटकरणेन धर्मविरोधापत्तेप्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च ॥ रित्यर्थः।
व्यमा.३०६ प्रमाणदोषविवाद निर्णयः पूर्वव्यवहारमध्य एव कर्तव्य (२) तत् स्पष्टसाक्षिविषयमित्यवगन्तव्यम् । संदिग्धइत्यभिप्रायः । न च व्यवहारमध्ये व्यवहारान्तरनिर्णयस्य साक्ष्ये कालदानविधानात् ।
*स्मृच.९२ अनुचितत्वादयुक्तमिति वाच्यं, प्रमाणदोषविवादनिर्ण
साक्षिभ्यः कालो देयः यस्य पूर्वव्यवहारशेषत्वेन तत्रैव कार्यत्वात् । पृथक् सभ्यक्रियाऽपरिज्ञाने देयः कालस्तु साक्षिणाम् । फलाभावेन व्यवहारान्तरत्वाभावाचेति । *सवि.१४५ संदिग्धं यत्र साक्ष्यं तु सद्यः स्पष्टं विवादयेत् ।। राजा क्रियां समीक्ष्यैव यथान्यायं विचारयेत । (१) सम्यक्रियापरिज्ञाने सम्यकार्यज्ञानार्थम् ।। लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः।।
व्यक.५९ (१) सुव्यक्तवर्णवाक्यादिको लेख्याचारः । स्मृच.६१ (२) निगाद्याऽस्मरणे तत्स्मरणार्थ कालो देयः । साक्ष्याचारेण, साक्षिलक्षणजातेनेत्यर्थः । स्मृच.८४ स्मरणे सद्य एव साक्षिणो निगाद्याः। व्यचि.५६
(२) राजा साक्षिण आहूय साक्ष्याचारेण लिखितं साक्षिप्रश्नविधिः । सत्यप्रशंसाऽनृतनिन्दा च। .. विचारयेत् । यद्वा लेख्याचारेण लिखितं विचारयेत् । आहूय साक्षिणः पृच्छेनियम्य शपथैभृशम् । अस्मिन् व्याख्याने क्रियामिति लक्षणे द्वितीया । क्रिया- समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् ।।.
"देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेहतं द्विजान् । समादायेति पाठे ऋजुरेवान्वयः । सवि.११९ उदङ्मुखान्प्राङ्मुखान्
च शुचिः
शुचीन् ।
* व्यप्र. सविगतम् । (१) व्यक.५० बृहस्पतिकात्यायनी; स्मृच.८३, पमा.
* सवि. स्मृचवत् । १०६, सवि.१४३ उक्तान् (उक्तं); चन्द्र.१४३ षास्तु (पाश्च)
. (१) शुनी.४।६६१ रा....णे (राजा साधनदर्शने): णां चव (दोषाश्च) वादकाले तु (विवादकाले) उक्तान (वक्ता); ४।६८७ पू. व्यमा.३०६ हर (ग्रह):३२८व्यक.५० व्यसौ.४८ उक्तान (वक्ता); प्रका.५३; समु.३२.
कालाद्धर्म (कालो धर्म); स्मृच.९२; व्यचि.४६, स्मृचि.४७ (२) व्यमा.३२७; अप.२१७२; व्यक.५० न च (नैव); पू., सवि.१४८ (=) कालात् (काले), चन्द्र.१४४ भवेत्का• स्मृच.८३; पमा.१०६ न च (स च); दवि.३४२; सवि. लात् (भवत्यस्मात् ); व्यसौ.४९; वीमि.२।७; व्यप्र.१२६, १४४; व्यसौ.४९ च तत् (तत्र) पूर्व (सर्व); व्यप्र.१२२;
ग्यम.१८ महान् (महा); विता.१७५ पू.; प्रका.५५, समु. व्यम.१७, विता.१८०; प्रका.५४; समु.३२.
३८; विव्य.१३. (३) पमा.१०६ ना (नो); सवि.१४५ (= ना (नो)
(२) अप.२१७७ तु (स्यात् ) स्पष्टं (पृष्टं); व्यक.५८. उत्तरार्धे (न तु साक्ष्यभियोगः स्याम्यवहारान्तरं तथा ); व्यप्र.
५९ विवाद (विचार); स्मृच.९२% व्यचि.५५-५६ अपवत्; १२२ गेन (गित्वात्).
सवि.१४८ देयः (शेयः) यत्र (पत्र) सद्यः स्पष्टं (स्पष्वं सथो); (४) व्यक.६५ समीक्ष्यैव (समाहूय); स्मृच.६१,८४ ।
व्यसौ.५५-५६; प्रका.३४ सथः ...त् (तत्र दिव्येन निर्णयः) व्यकवत् ; पमा.१०७ यथा (यत्नात् ) : १२९ क्रियां (शया)
:६०; समु.३८. (३) मिता.२१७३; व्यड.४९.
राजा (४) मिता.२।७३ च (वै); ब्यप्र.१२५ च (वा); शेष व्यकवत् ; सवि.११९ व्यकवत् ; व्यप्र १४८ यां (याः) व्यउ.४९ च (वा); व्यम.१८% विता.१६८ ऋतं (अथ) शेष व्यकवत् ; प्रका.४० व्यकवत् समु.४२ व्यकवत् . । च (वै).
.