________________
. साक्षी
३३५
साक्षिणः कुत्र परीक्ष्याः कुत्र न
मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते॥ 'ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मस। दोषेणैव तु दूषयेत् । न तु गुणाभावेन । तस्य
साहसात्ययिके चैव परीक्षा कुत्रचित्स्मता ॥ वचनप्रामाण्यविघातकारित्वाभावादित्यभिप्रायः । अत : (१) एतच्च साक्षिपरीक्षणं ऋणादिषु न साहसादिषु एव आपदि गुणरहितस्यापि निषिद्धेतरस्य ऋणादौ तदाह कात्यायन:- ऋणादिष्विति। -व्यमा.३२७ साक्षित्वमुक्तम् । अतो न गुणाभावोद्भावनमात्रेण . (२) तत् यत्र साहसादौ पराजये वधादिगुरुतरदण्ड- ऋणादौ निर्दिष्टसाक्षिणामसाक्षित्वापत्तिः । किन्तु दासप्राप्तिसंभावना, तत्र परीक्षाविधानार्थ ऋणादिसाह- त्वादिनिषिद्ध निमित्तोद्भावनेनेत्यवगन्तव्यम् । साहसादौ चर्यादज्ञत्वादिदोषपरीक्षायाः सार्वत्रिकत्वेन कुत्रचिद्वि- न तेनापि । किन्त्वज्ञत्वासत्यशीलत्वादिदोषोद्भावनेनैवेधानासंभवाच्च । स्मृच.७९ त्यनुसंधेयम् ।
*स्मृच.८३ (३) परीक्षाभिधानं स्पष्टासत्यवादिदोषविषयम् । प्रेमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना । अत एव 'कुत्रचित्' इत्युक्तम् । व्यप्र.१२१ गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ।। व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च। (१) प्रमाणस्य प्रमाणबुद्धय प्रयुक्तस्य गूढा दोषा स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः ॥ विवादिना वक्तव्याः, प्रकटास्तु सभ्यरित्यन्वयः। (१) व्याघातेषु भङ्गेषु इत्यर्थः। अप.१७२
अप.२०७२ (२) एतद् गृहस्थत्वादिगुणगणविषयपरीक्षाया निषे- (२) विवादिना अविदितत्वेनानुद्भावितदोषाः धकं न पुनरज्ञत्वादिदोषविषयपरीक्षाया अपि, पूर्वोक्त- शास्त्रप्रदर्शनेन प्रकटीकृत्य सभ्यर्वक्तव्या इत्यर्थः । वचनविरोधात् । स्मच.७९
+व्यक.४९ अन्तर्वेश्मनि रात्रौ च बहिर्गामाच्च यद्भवेत् । (३) प्रमाणस्य प्रमाणतया कीर्तितस्य । काले एतेष्वेवाभियोगश्चेन्न परीक्षेत साक्षिणः ॥ प्रमाणपरीक्षाकाल इत्यर्थः ।
स्मृच.६२ - साक्ष्यादिप्रमाणपरीक्षा
काले निर्णयकाले इत्यर्थः। स्मृच.८३ नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । (४) ये गूढाः प्रत्यर्थिना न ज्ञातास्ते, काले साक्षिx न्यचि. व्यमावत् ।
वादात्पूर्वकाले, कार्या इति शेषः । शास्त्रप्रदर्शनात् (१) ब्यमा.३२७ (साहसात्यधिके चैव परीक्षा न दुष्टानां शास्त्रे साक्षित्वेनानुपादेयत्वदर्शनात् । छलं क्वचिन्मता); व्यक.४९; स्मृच.७९; व्यचि.४४ उत्तरार्धे निरस्येति च छल निरासस्यावश्यकत्वादिति तात्पर्यार्थः । (साहसात्यधिके चापि न परीक्षा क्वचिन्मता); व्यत.२१४ के
व्यप्र.१२२ चैव (के नैव); व्यसौ.४७; व्यप्र.१२१ (=) चैव (चापि);
* सवि. स्मृचवत् । + व्यचि. व्यकवत् । सेतु.१२० यिके चै (यके नै); प्रका.५१ समु.३०.
तु): १३२ नातथ्येन (तथ्येन हि) येत् (णम्): १३२ पू., .. (२) व्यमा.३२८ तेषु (ते च); अप.२।७२; व्यक.४९
बृहस्पतिः; व्यचि.४६ च्चापि (दर्थाच्च); दवि.३४१ याः (यां); स्मृच.७९; व्यचि.४४ तेषु (ते च) याः (यां); स्मृचि.४६ व्यचिवत् ; व्यसौ.४७ क्षे (क्ष्ये); प्रका.५१%
णं तु (णेन) च्चा (दा); सवि.१४४ नातथ्ये (नावधे); समु.३०..
व्यसौ.४८ च्चापि (द्वापि); व्यप्र.१२२ व्यसौवत् ; प्रका.५०, (३) व्यमा.३२८ यद्भवेत् (यो भवेत्) (एतेष्वेवाभियोगे ५४; समु.३२ योगे (योगी). चे परीक्षा नास्ति साक्षिणाम् ); अप.२१७२, व्यक.४९; (१) शुनी.४६६३ प्रमा ... हि (साधनानां च) ले (ल); व्यचि.४५ यद्भवेत् (यो भवेत्) (एतेष्वेवाभियोगे तु परीक्षा अप.२१७२; व्यक.४९ ढास्तु (दात्त) पादत्रयमेव; स्मृच. नात्र साक्षिणाम् ); व्यसौ.४२ त्रौ च (त्रौ वा) यद्भ (यो भ) ६२,८३; पमा.१३२ दिना (दिनः) ढास्तु (ढाः स्युः) ले क्षेत (क्षाऽत्र).
(ल); व्यचि.४६ काले (कार्य); व्यसौ.४८; व्यप्र.१२२; (४) अप.२।७२ दण्ड्यः (दण्डः) चापि (चाभि); व्यक. व्यम.१७ क्रमेण व्यासः; विता.१७९ विवा (हि वा); प्रका. ४९; स्मृच.६३,८३, पमा.१०६ ना (न) भियोगे (भोगे । ४१,५३, समु.३२.
चिन्मता); व्यत
स वि. स्मृचन हि) येत्