________________
कुलादीनां समक्षं चेल्लिखितं भावयेत्सदा ॥ असाक्षित्वनिमित्तानि
साक्षी
सोक्षिणां लिखितानां च निर्दिष्टानां च वादिना । तेषामेकोऽन्यथावादी भेदात्सर्वे न साक्षिणः ॥ (१) अस्यार्थः - एकस्य भाषार्थस्योत्तरार्थस्य वा प्रतिपादं गृहीतानां साक्षिणां वच्चन विप्रतिपत्तिमात्रेण भेदादसाक्षित्वं न तु समसंख्यानाम् । एकस्याप्यन्यथा वादे सर्वेषां बहूनामसाक्षित्वावधारणात् । अत एवाह - 'भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणाम्' इति । वचनभेद - वादे चासाक्षित्वमुक्तं, न तु संख्यासमानतापेक्षातः, `सर्वत्र निरपेक्षश्रुतेः । नन्वेतद्विरुद्धं, एकस्याप्यन्यथावादेपीतरेषां संख्यातिरेके निर्णयाभिधानात् । यथा मनुविष्णू 'बहुत्वं परिगृहीयात् साक्षिद्वेधे नराधिपः । समेषु तु गुणोकृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ तथा नारदः-'साक्षिणां विप्रतिपत्तौ प्रमाणं बहवो मताः । साम्ये तत् शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ॥ तथा बृहस्पतिःसाक्षिद्वैधे प्रभूतास्ते ग्राह्याः साम्ये गुणान्विताः । गुणिद्वैधे क्रियायुक्तास्तत्साम्ये शुचिमत्तराः ' ॥ अथ मन्यसे वादिनोः साक्षिग्रहणे विप्रतिपत्तावेतानि, साक्षिणामेव ग्राह्यतया निर्देशात् अतो न बाध इति । एवं तर्हि याज्ञवल्क्यविरुद्धमेतत्, यथा— ' द्वैधे बहूनां वचनं साम्येषु गुणिनां तथा । गुणिद्वैधे च वचनं ग्राह्यं ये गुणवत्तराः ' ॥ अनेन गृहीतसाक्षिप्रश्नानन्तरं वचन विप्रतिपत्तौ बहूनां वचनस्यैव ग्राह्यतया निर्देशात् । ननु कथमेकस्यापि भि: कार्य (कार्यं तु) लिखि ( लेखि ).
(१) मिता. २ ७० ना (नाम्) नारदः; व्यमा ३२५ च (तु) ना (नाम्); अप. २।७१ च (तु); स्मृच.८२ च नि (तु नि); पमा. ११६ ना (नाम् ); व्यचि. ४१ च नि (सुनि) ना (नाम्) भेदात्सर्वे न साक्षिण: ( तदा सर्वेप्यसाक्षिणः); स्मृचि. ४५-४६ ना (नाम्) नारद: व्यत. २१५ ना (नाम्) बें न (र्वेऽप्य); सवि. १४० ना (नाम् ) नारद: ; वीमि.२।७८ साक्षिणां लिखितानां (लिखितानां साक्षिणां ); उयप्र. ११४ ना (नाम्) वादी (ब्रूते) वें न ( वेंऽप्य); व्यउ. ४८ ना (नाम्); व्यम. १६ भेदात् (भवेत् ); विता. १६१ ना (नाम्) र्वे न (वेंऽप्य) क्रमेण बृहस्पतिः; सेतु. १२४ च वा . ( तु वा) वें न ( वेंऽप्य); प्रका. ५३ स्मृचवत्; समु. ३२ ना (नाम्); विष्य. १३ च (तु) र्वे न (व त्व).
३३३
साक्षिणो बन्धभेदात् बहूनामप्यसाक्षित्वमुच्यते ? सत्यं, एतस्मादेव तर्हि विरोधात् द्वैधे बहूनामित्यादिकमप्युभयोः सद्भावे विषयत्वेन वर्ण्यतामेतत्, साक्षिग्रहणान्च तद्वचनस्यापि ग्रहणमर्थप्राप्तमनूद्यते । वचनग्रहणार्थमेव साक्षिणो ग्रहणात् । तेन गृहीतानां तुल्यगुणानां साक्षिणां मध्ये यद्येकोऽन्यथा ब्रूते, तदा बहूनामेवाप्यसाक्षित्वमित्यादिविरोधात् समानम् । किन्तु सकलप्रामाणिक व्यवहारविरुद्धत्वादन्यार्थस्याप्यन्यथा समाधीयते । त्रयाणां मध्ये यद्येकस्यान्यथावादः स्यात्तदा इतरयोर्मध्ये एकस्यैवान्यथावादनात्तुल्यत्वेन तदपरस्यैकस्य निर्णयः स्यात्, एकश्वासाक्षी इत्युक्तं प्राक् । तेन साक्षिवचनभेदे यत्रैको - ऽधिकः स्यात्तत्र भेदादसाक्षित्वमिति वर्णनीयम् । द्वित्राद्यघिकेतु बहुत्वं परिगृहीयादित्यादिवचनमित्यविरोधः ।
एवं च तुल्यरूपेषु पञ्चसु पृष्ठेष्वेकस्यान्यथावादे तुल्यादेकस्मात् त्रयोऽधिकाः तेन तत्र भवतु निर्णयः । तेष्वेव तु द्वयोर्विप्रतिपत्तावितरेषु त्रिषु द्वयोर्विप्रतिपन्नसमानयोरेकोऽधिक इति भेदादसाक्षित्वं बोद्धव्यम् । वचनवशात्तु पूर्वोक्त एवार्थः । एकैकशः सर्वेषामेव प्रतिपन्नसमानत्वादेकैकस्य प्रमाणत्वान्मिलितानां प्रमाणत्वाभावात् ।
व्यमा ३२५-३२६
(२) तत्र सर्वशब्देनान्यथावादिसहितानामेव बहूनामसाक्षित्वमुक्तम् । न पुनः केवलानामित्यवगन्तव्यम् । अन्यथा 'द्वैधे बहूनाम्' इत्यादिवचनविरोधात् । + स्मृच.८२ (३) मिता. टीका - अस्यार्थः, साक्षित्वेन निर्दिनां' एते साक्षिण' इति पत्रलिखितानां, वादिनां ब्रुवतां तेषां साक्षिणां मध्ये एकोऽन्यथा वादी चेत् ते भेदान्न साक्षिण इति । सुबो. २१६८ (४) अत्र लिखित ग्रहणादकृतसाक्षिणां भेदेऽपि न साक्ष्यहानिरित्युक्तम् । सवि. १४०
6
(५) पञ्चस्वेष्वपि साक्षिष्वधिकगुणस्यैकस्याप्यन्यथावादित्वे तद्विरुद्धार्थाभिधायिनां सर्वेषामन्येषामसाक्षित्वम् । अधिकगुणस्याप्येकस्य बहुवाक्यविरुद्धाभिधानादसाक्षित्वमिति सर्वेऽपि ते न साक्षिण इति न मन्वादिविरोध
* व्यचि., व्यत., वीमि., सेतु. व्यमागतम् । + पमा, स्मृतिचन्द्रिकैबोध्दृता ।