________________
व्यवहारकाण्डम् दासचारणमल्लानां हस्त्यश्वरथजीविनाम् । (२) याचिते इति निक्षेपविशेषणं, न्यायतौल्यादन्यप्रत्येकैकसमूहानां नायका वर्गिणः स्मृताः॥ त्रापि ।
व्यचि.३९ 'तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः ॥ ___ (३) याचित इत्येवमेकमात्रवेद्यतया प्रतीतेरन्यत्रापि स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः। बोद्धव्यम् । एवं च नैको न स्त्रीत्यन्यविषयो द्रष्टव्यः शूद्राश्च सन्तः शूद्राणामन्यानामन्त्ययोनयः ।
चन्द्र.१३५ आभ्यन्तरस्तु निक्षेपे साक्ष्यमेकोऽपि वाच्यते। (४) मदनरत्नाकरस्तु याचितं विवाहाद्यर्थ याचितं अर्थिना प्रहितः साक्षी भवत्येकोऽपि याचिते ॥ गृहीतमाभरणादिकं याचितकमिति यावदित्याह । निक्षेप(१) निक्षेपकाले द्वाभ्यामेव सभ्यभावेन कार्याभ्यन्तरी- विशेषणवैयादयाचिते तस्मिन्नभ्यन्तरस्यैकस्यासाक्षित्वकृतत्वात् निक्षिप्तयत्ताविवादे साक्ष्यमेकोऽपि वाचनीयो प्रसङ्गाद्यवहितान्वयप्रसक्तेश्चोत्तरैव व्याख्या प्रख्या । न तत्रोभयानुमत्यपेक्षा कार्या, तथा केनापि प्रयोजने
व्यप्र.११३ नालङ्कारादियाचनाय प्रहितस्तदियत्तादिविवादे प्रहित 'संस्कृतं येन यत्पण्यं तत्तैनैव विभावयेत् । एव साक्षी द्वाभ्यामेवादरणीयः, सत्यतावधृतत्वात् । न एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥ ह्यसत्यमेवालङ्काराय प्रस्थापयति तदा वा तस्मै ददाति (१) येन सुवर्णकारादिना यत्पण्यं कुण्डलादि घटितं . यथा यत्र द्वाभ्यामेव स्ववचनं श्रावितोऽसावेकोऽपि तत्तेनैव साक्षिणा साधयेदित्यर्थः। व्यक.४३ साक्षी साहसेषु च ।
व्यमा.३१९ (२) तत्सर्वमुभयानुमतसाक्षिविषयम् । बहुत्ववदुभय
- संमतत्वस्याप्यनाप्तत्वशङ्काव्युदासकत्वात् । स्मृच.७६ (१) अप.२।६९ श्वरथ (श्वायुध) क (कं) स्मृताः (तथा); (३) एतच्च तादृशस्याऽन्यस्याऽभावे । तस्य च ग्यक.४५ श्वरथ (श्वायुध); व्यसो.४३ व्यकवत्। व्यप्र. स्तेयत्वपक्षे द्रष्टव्यम् ।
व्यचि.४० १११-११२ श्वरथ (श्वायुध) क (कं); व्यम.१६; बाल.२०६९ ) इदं च बहनामसंभवे सत्यवादिनोईयोरेकस्य जीवि (वाजि); प्रका.४९:५२ उत्तरार्धे (पूगश्रेणिगणादीनां ।
वानुमतिप्रदर्शनार्थ, न नियमार्थम् । अदृष्टार्थत्वप्रसङ्गासाक्ष्यं स्वेषु विधीयते); समु.२८ उत्तरार्धे (पूगश्रेणिगणा
दिति ध्येयम् ।
. व्यप्र.११३ दीनां साक्ष्यं स्वेषु नियोजयेत्) एतस्मिन्नेव पत्रे आदर्शवदपि वर्तते।
अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् । ' (२) अप.२।६९; व्यक.४५; व्यसौ.४३, व्यप्र.११२.
तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ।। (३) व्यमा.३२३; व्यक.४५ सदृशा द्विजाः (द्विजस
स्वयमुक्तित्वेनासाक्षित्वं मा भूदिति येन केनचित् तमाः) मनुकात्यायनौ; चन्द्र.१३३ च सन्तः (सन्तश्च);
साक्षिनिर्देशो न कार्य इत्याह-अन्येनेति । अर्थी तदीयो व्यसौ.४३, विव्य.१२.
वा साक्षिणं निर्दिशेन्नान्य इत्यर्थः । एवं चान्येन निर्दि(४) व्यमा.३१९ आभ्यन्तरस्तु (अभ्यन्तरण) वत्ये (वेदे)
ष्टोऽनिर्दिष्टव देवासाक्षीत्यवगन्तव्यम् । स्मृच.८२ चिते (चितः); व्यक.४३ आभ्यन्तरस्तु (अभ्यन्तरे तु)क्ष्य (ध्य) वाच्य (बाध्य); गौमि.१३.२ आभ्य (अभ्य) चिते (चितः);
भावयेत्साक्षिभिः कार्य मृते त्वर्थिनि बान्धवः। स्मृच.७६:९४ याचिते (दूतकः); पमा.९६ निक्षेपे (विशयः) (१) व्यक.४३; स्मृच.७६ यत्पण्यं (संन्यस्तं); ब्यचि. वाच्यते (वा वदेत्) पू.; ब्यचि.३९ आभ्यन्तरस्तु (अभ्यन्तरश्च) ४० तत्र (परि); व्यत.२१४ व्यचिवत् चन्द्र.१३४ व्यचिवत्ये (वेदे); व्यत.२१४ आभ्य (अभ्य) वाच्यते (दापयेत् ) वत्; व्यसौ.४१ स (च) तः (तम्); व्यप्र.११३; व्यम. वत्ये (वेदे); चन्द्र.१३४ आभ्य (अभ्य) वत्ये (वेदे) चिते १६; विता.१६५ तेनैव (तत्रैवं) पू.; सेतु.१२० स विवादे (चितः); व्यसौ.४१ आभ्यन्तरस्तु (अभ्यन्तरेण) वत्ये (वदे); तत्र (स्यात्स विवादे प्र); प्रका.४९ स्मृचवत् समु.२८ स्मृचवत्. व्यप्र.११२ आभ्य (अभ्य) वत्ये (वेदे); व्यम.१६ आभ्य- (२) व्यमा.३२७ बान्धवो (ब्राह्मणो); अप.२।७१; व्यक. न्तरस्तु (अभ्यन्तरस्थ) वत्ये (वेदे); विता.१६५ भ्यन्तरस्तु ४८ नियुक्तो वा (विनियुक्तो); स्मृच.८२; व्यसौ.४६-४७ (अभ्यन्तरस्थ); सेतु.१२० आभ्यन्तरस्तु (अभ्यन्तरण) क्षेपे(क्षेप) विवाद (विभाव); प्रका.५३; समु.३२. वाच्यते (दापयेत्) वत्ये (वेद); प्रका.४९; समु.२८. (३) व्यक.४८; स्मृचि.४६ त्व (प्य); ब्यसौ.४७