________________
- साझी
उभाभ्यां यस्य विश्वस्तं कार्य वाऽपि निवेदितम् । ' ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ।। गूढचारी स विज्ञेयः कार्यमध्यगतस्तथा ॥ कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः । - (१) बृहस्पतिकात्यायनौ कार्यमध्यगतं व्याकुरुतः- कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ उभाभ्यामिति ।
व्यमा.३२० ऋक्थभागविवादे तु संदेहे समुपस्थिते । (२) उभाभ्यामर्थिप्रत्यर्थिभ्यां यस्य विश्वासः कृतः, कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये ॥ स गूढचारी कार्यमध्यगतो विज्ञेय इत्यर्थः। व्यक.४२ प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः । । 'लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः। आप्ताः शुद्धा विशिष्टा ये तेषां वाक्यमसंशयम् ।। नृपे पश्यति तत्कायें साक्षिणः समुदाहृताः ॥ (१) तेषामिति बहुवचनं येकसंख्याकसाक्षिवाक्य
(१) सर्व एवैते वादिनोरनुमतिमन्तरेणापि एकैकशः मेवं न निश्चायकमिति प्रतिपादनार्थम् । स्मृच.७६ साक्षिणः।
. व्यमा.३२० (२) आप्ताः यथार्थवादिनः । विबुद्धाः विवाद(२) मिता.टीका ... अस्यार्थः, राजनि तत्कार्य व्यव- विषयीभूतार्थज्ञानवन्तः शास्त्रार्थज्ञानवन्तश्च । 'मतिबुद्धिहारकार्य पश्यति सति एते लेखकादयोऽनुपूर्वशः 'पूर्वा- पूजार्थेभ्यश्च' ( व्यासू. ३।२।१८८) इति कर्तरि क्तः। भावे परः पर' इति साक्षिणः न तु लेखकादीनामेव 'आदिकर्मणि' इति मदनरत्ने । तेषां वाक्यमसंशयं सभापतित्वे ते एव साक्षिणः । 'नृपे पश्यति' इत्यभि- यथा भवति तथा ।
व्यप्र.१११ धानादिति लेखकादिभिः सह परिपठितस्य प्राडविवाक- अत्र सर्वत्र न्यूनाधिकविशेषणोपादानं न दोषाय । स्योपादानं लेखकाद्युपलक्षणार्थमित्यर्थः। Xसुबो.२।६८ अनृतभाषणभीरुत्वसत्यवदनशीलत्वस्य च साक्षित्वअर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रतं भूभृता स्वयम्। प्रयोजकस्योपलक्षणार्थत्वात्तेषाम् । व्यप्र.११२ स एव तत्र साक्षी स्याद्विसंवादे द्वयोरपि ॥ विभाव्यो वादिना यादृक् सदृशैरेव भावयेत् । निर्णीते व्यवहारे तु पुनायो यदा भवेत्। नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदा ॥ अध्यक्षः सभ्यसहितः साक्षी स्यात्तत्र नान्यथा ॥ वादिना विभाव्योऽङ्गीकारयितव्योऽर्थात्प्रतिवादी । अन्ये पुनरनिर्दिष्टाः साक्षिणः समदाहताः। तत्र विशेषमाह-यादृक् प्रतिवादी तत्सदृशस्तजातीय
रेव भावयेत् । वादिनेत्युपलक्षणम् । वाद्यपि प्रति___x बाल. (२०६८) सुबोवत् ।
वादिना तजातीयैरेव विभाव्यः । व्यप्र.१११ (१) व्यमा.३२० बृहस्पतिकात्यायनौ; ब्यक. ४२ बृह
लिगिनः श्रेणिपूगाश्च वणिग्वातास्तथाऽपरे। , स्पतिकात्यायनी; व्यसौ.३० विश्वस्तं (विश्रंभात) वापि (वा वि) बृहस्पतिकात्यायनी.
समूहस्थाश्च ये चान्ये वर्गास्तानब्रवीद्भगुः ॥ (२) मिता. २।६८; व्यमा.३२० तत् (यत्): ३२३ (१)व्यमा.३२० यः स्याद् (यश्च); व्यक.४१ कुल्याः ध्यक.४२ कार्य (कायें); सुबो.२।६८; सवि.१४२ (=); कुल (कुल्याकुल्य) नारदकात्यायनौ; व्यत.२१९ ल्याः (ल्या) व्यसौ.४०, व्यप्र.१०७ (-); व्यउ.४७ व्यकवत् ; व्यम. मनुकात्यायनी; व्यसौ.३९ स्याद (च अ) नारदकात्यायनौ; १५. पू.; विता.१५८ णः समुदाहृताः (णो ह्यकृताःस्मृताः) विव्य.१२ पूर्वार्धे (कार्यस्याभ्यन्तरा यस्तु आत्मना सहितस्तु नारदः; प्रका.५२ बृहस्पतिः; समु.३०.
यः) देषु (दे तु). (२) व्यमा.३२२ वादे (भागे). - (३) व्यमा.३२० श्रुतं भूभृता (ब्रूतं प्रभृतात् ) (तत्र .) (३) व्यक.४४ ; स्मृच.७६; व्यसौ.४२ शुद्धा विशिष्टा बृहस्पतिकात्यायनौ; व्यक.४२ बृहस्पतिकात्यायनौ नृप्र.१० (शिष्टा विबुद्धा); व्यप्र.१११ व्यसौवत् ; प्रका.४९; समु २८. व्यसौ.४० बृहस्पतिकात्यायनौ; प्रका.५२.
(४) व्यक.४४ व्यो (व्य); व्यसौ.४२ वक (पकृ); व्यप्र. (४) व्यक.४२ बृहस्पतिकात्यायनौ.
१११. (५) अप.२।६९ भृगु : (गुरु:); व्यक.४५ वाता (जाता); - (५) व्यमा ३२० णः समु (णश्च उ) नारदकात्यायनी; व्यसौ.४३ वातास्तथापरे (प्रीतास्तथव न) भगु (मुनि:); व्यप्र. व्यक.४१ नारदकात्यायनीः व्यत.२१९ मनुकात्यायनौ१११, व्यम.१६ व्राता (जाता) गर्गा (गा); बाल.२।६९ व्यमव्यसौ.३९ नारदकात्यायनी; बिव्य-१२ समु (षड्डु)... वत् ; प्रका.४९ ये (ते) वर्गा (वा ; समु.२८ र्गा (ा). .