SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३३० व्यवहारकाण्डम् साक्षिद्वैध इति । पमा. ११६ ॐ साक्षिणामनेकविधत्वे ग्राह्यान् विभजते बृहस्पतिः - | द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥ (१) अनयोः पत्राsनारूढत्वेऽपि भेदस्तेनैव दर्शितःप्रयोजनार्थमिति । मिता. २१६८ (२) मिता. टीका - अनयोः स्मारितयदृच्छाभिज्ञयोः । अर्थना स्वार्थसिद्धयर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥ बाल. २१६८ (१) मिता. टीका - अस्यार्थः, अर्थिना साध्यवता । स्वार्थ सिद्धयर्थं प्रत्यर्थिनो वचनं स्फुटं यथा भवति तथा, प्रत्यर्थिनाऽविज्ञातः सन् स्थितो यः पुमान् श्राव्यते स गूढसाक्षी कथ्यत इति । सुबो. २२६८ (२) तेनाऽन्यतरवाद्यभिहितार्थविषयक दृष्टकारणजं विज्ञापनं साक्ष्यमिति स्थितम् । साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥ (१) स्वपक्षसंबन्धिसाक्ष्यं परिभाषतां साक्षिणां यः स्वयं शृणोति अर्थिना श्राव्यते वा स श्रवणात् श्रावणादुप्त्तरसाक्षीत्यर्थः । व्यत. २१२ + व्यत. २१२ (२) मिता. टीका - साक्षिणामपि उपरि ऊर्ध्वं यः पुमान् श्रवणात् श्रावणाद्वा साक्ष्यं उपरि उत्तानं उत्कृष्टं भाषते इत्याद्यर्थः । अत एव षष्ठीसंगतिरन्यथा द्वितीयापत्तिः स्फुटैव । बाल. २१६८ कात्यायनः साक्षिप्रकाराः । तलक्षणानि । साक्षिविशेष विषयाः । afrat स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकादृते ॥ अथ स्वहस्तेनारूढस्तिष्ठश्चैकः स एव तु । • न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् ॥ यैस्तु कार्यप्रसिद्धयर्थं दृष्ट्वा कार्य पुनः पुनः । स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते ॥ (१) ' स्मारितः पत्रकाते' इत्यस्य विवरणं तेनैव कृतम् । 'यस्तु' इति । यस्तु यदृच्छया आगतः साक्षी क्रियते स यदृच्छाभिज्ञः । मिता. २।६८ (२) दृष्ट्वेति दर्शयित्वेत्यन्तर्भावितण्यर्थः । कार्य व्यवहारपदं दर्शयित्वा प्रमापय्य । कार्यप्रसिद्ध्यर्थं कालान्तरे व्यवहारनिर्णयसिद्धयर्थं पुनः पुनः स्मार्यते कार्यमेव विस्मरणनिरासाय यः स स्मारितो नाम साक्षीत्यर्थः । यस्तु यदृच्छया प्रसङ्गादागतस्त्वमत्र साक्षी भवेति साक्षित्वेन निरूप्यते स यदृच्छाभिज्ञः । व्यप्र.१०७ (३) मिता. टीका - पौनरुक्त्यं परिहरति स्मारित इति । तेनैव कात्यायनेनैव । एवमग्रेऽपि । पुनः पुनः कार्य दृष्ट्वा · कार्यप्रसिद्ध्यर्थे यः स्मार्यते इत्यन्वयः । स्मारित इति पाठे ' मतिबुद्धीति ' वर्तमाने क्तः । इह व्यवहारे । आगतः सन्निति शेषः । बाल. २१६८ प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । (धिका:); समु. ३७ प्रभूतास्तु (तु बहवों ) स्मृतिमत्तराः (मति - मत्तमाः); विव्य९ व्यसौवत्, नारदः . (१) मिता. २ ६८; स्मृचि.४५ नारदः नृप्र. ९; सवि. १४२ (=) नीतो (हूतः); व्यप्र. १०७; व्यउ. ४७ नीतो (नीते) ससा (स्वसा) त्र (त्रि); विता. १५७ यो ( वा); सेतु. ११६; प्रका. ५१३ समु. ३०. * सवि., व्यप्र., सेतु. मितावत् । X बाल. (२।६८) सुबोगतम् । + सेतु व्यतवत् । ४७ यः (सः); विता. १५७; सेतु. ११६; प्रका. ५१, समु३०. (१) मिता. २।६८ व्यते (वितः ); व्यमा ३२१ बृहस्पतिः; सुबो. २ ६८; स्मृचि.४५ क्रमेण नारदः नृप्र. ९ तो (रो); व्यत. २१२ स्थितो (तदा) - नारदः; सवि. १४२ (=); व्यप्र. १०७; व्यउ. ४७; विता. १५७ ढो (ढे) नारदः; सेतु. ११६३ प्रका. ५१ व्यासः; समु.३०. (२) व्यक. ४३; व्यसौ. ४१; व्यप्र. १०९... (३) मिता. २।६८; नृप्र. ९ स्मार्य (कार्य); स्मृचि. ४५ (अ) नारदः; व्यप्र.१०७; व्यउ. ४७ ( = ) यस्तु (यत्तु ); विता. १५७, राकौ . ४०१, सेतु. ११६; प्रका. ५१; समु.३०. (४) मिता. २/६८; स्मृचि.४५ क्रमेण नारदः; नृप्र. ९१ सवि.१४२ (=) खलि (चालि); व्यप्र. १०७; ब्यउ (२) मिता. २।६८६ स्मृसा. १०० ते (ताम् ) नारद : 3 व्यचि. ३५ षते (षितम्) बृहस्पतिः ; स्मृचि.४५ क्रमेण नारदः; नृप्र. ९-१०; व्यत. २१२ यः (यत्) उपर्युपरि भाषते ( स्वपक्षं परिभाषताम् ) ज्ञितः (ज्ञकः) नारद: सवि. १४२ ( =); चन्द्रः १३६ ते (ताम् ); वीमि २७२ बृहस्पतिः व्यप्र. १०७१ व्यउ.४७; विता. १५७ नारदः सेतु. ११६ शितः (क):११७ उपर्युपरि (समक्षं परि) नारदः; प्रका.५१; समु.३०० |
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy