SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ साक्षी ३२९ कथं तर्ह्यज्ञान निगदे भङ्गलिखनम् ? साक्षिज्ञान व्याप्तार्थविशेषाभिप्रायेणेति । द्वितीयतृतीययोस्तु मानान्तरानुसरणमित्यत्र 'ऊनं वाऽप्यधिकं वेत्यादिवचनमेव दर्शयिष्यते । तस्मात् पञ्चमे परं भङ्गः । Xव्यचि. ५७ 'देशकालवयोद्रव्यसंज्ञाजाति प्रमाणतः । अन्यूनं चेन्निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥ साध्यं सिद्धं विनिर्दिशेत् इत्यन्वयः । यत्र देशादीनां प्रतिज्ञान्तर्गतत्वं तत्रैव देशादि निगदः प्रयोजको न सर्वत्र | सत्योक्त्यपवादः सकृत्प्रमादापराधि विप्रं व्यापदि पीडितम् । छटादिभिर्बध्यमानं रक्षेदुक्त्वाऽनृतान्यपि ॥ अपिशब्दादत्राप्यनृतोक्त्या किञ्चित्पापं भवतीति स्मृच.८९ गम्यते । जयः यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् । सजयी स्यादन्यथा तु साध्यार्थं न समाप्नुयात् ॥ (१) अन्यथा मिथ्यैतदिति विपरीताभिधाने साध्यं न लभेत, भग्नत्वादित्यर्थः । व्यमा. ३३२ (२) अत्र साक्षिण इत्युपलक्षणम् । लिखितसाक्षिभुक्तिषु मध्येऽन्यतरप्रमाणम् । यस्यैव प्रतिज्ञासत्यार्थप्रतिपादकमस्ति स विजयीति मन्तव्यम् । एवं दिव्येऽपि कथितजय हेतुप्रकारेण प्रतिज्ञासत्यत्वेऽप्येवम् । स्मृसा. ११८ (३) अन्यथाऽशेषप्रतिज्ञातप्रतिपादनाभावे । अयं च द्वेधा संभवति । अनभिधाने अनपेक्षिताभिधाने वा । अन्त्योऽपि चतुर्धा । न्यूनाभिधाने अधिकाभिधाने अज्ञानाभिधाने विरुद्धपक्षाभिधाने च । अत्र सर्वत्र साध्यासिद्धिः । किन्तु प्रथमतुर्ययोः प्रमाणान्तरमनुसरणीयं, न तु तावतैव तद्भङ्गनिर्णयः, विचारारम्भकसंशयानिवृत्तेः । न च न जानामीति निगदे पराजय एव वादिन इति प्रदीप लिखनविरोध इति वाच्यम् । प्रदीपकता हि अनिगदे संशयतादवस्थ्येन प्रमाणान्तरानुसरणं ब्रुवता ज्ञानाभावनिगदेऽपि तस्योक्तप्रायत्वात् । (१) स्मृच.८९१ प्रका.५८ ढादि (दादि); समु. ३६ मध्य (बाध्य ) . (२) व्यमा ३३२ पादितम् (वर्णितम् ); अप. २७९ शेषं ( शेषः) ज्ञातं (ज्ञार्थः) पादितम् (वर्णित :); स्मृच. ९१ ( यस्या - शेषप्रतिशार्थः साक्षिभिः प्रतिवर्णितः ); पमा. ११४ षं (घ) ज्ञातं (शार्थः) पादितम् (वर्णितम् ) स... तु (सोऽजयी स्यादम्यनीत); स्मृसा. ११८ प्रतिपादितम् (परिवर्णितम् ) नुयात् (पयेत्); व्यचि . ५७३ व्यत. २२० यस्या (यस्य); सवि. १४५ (यत्रादोषः प्रतिज्ञार्थ : साक्षिभिः प्रतिवर्णितः । स जयी स्थात् ) एतावदेव चन्द्र. १५१ स्मृसावत् वीमि . २ ७९ ध्या. (क्ष्य); प्रका. ५९ शेषं (शेषः) शेषं स्मृचवत् समु. ३७ स्मृचवत; विष्य . १४ शेषं (शेष) पारितम् (भाषितम्) प्नुया (पये). भ्य. का. ४२ चन्द्र. १५१ पूर्वपक्षे प्रतिज्ञातमशेषं प्रतिभावयेत् । ऊनाधिकं तु यत्रोक्तं न तन्निगदितं भवेत् ॥ (१) तत्रोनाधिकाभिधाने साक्षिनिर्देशकस्य भङ्ग इति केचित् अस्याप्यन्यथावादित्वादिति तदयुक्तं, 'मिथ्यावादी विहीयते ' इति वचनात् विपरीताभिधानस्यान्यथावादत्वात् न त्वन्यथावादस्य । न स्मरामीत्यादिवादेऽपि तथात्वापत्तेः इष्यत एवेति केचित् । साधकबाधकप्रमाणाभावेन संदेहे सत्यपि भग्नत्वे छलापत्तेः अस्य निरास्यत्वात् । बृहस्पतिश्चान्यथावादिसाध्यस्य प्राप्त्या भङ्गमभिधाय पुनरूनाधिकामिधानार्थं वचनान्तरविवरणं कृतवान् तदनर्थकं भवेत्, अन्यथावचनेनैव प्राप्तत्वात् । अत एवात्र तन्निगदितमित्यर्थतत्त्वमाह, न च साध्याप्राप्तिम् । व्यमा. ३३३ (२) पूर्वपक्षग्रहणं प्रदर्शनार्थम् निगदितं विनिर्णीतम् । अप. २१७९ साक्षिद्वैधे बहुत्वगुणाधिक्यादिना निर्णयः सद्वैिधे प्रभूतास्तु ग्राह्याः साम्ये गुणान्विताः । गुणक्रियायुक्तास्तत्साम्ये स्मृतिमत्तराः ॥ X वीमि व्यचिगतम् । (१) पमा. ११४; चन्द्र. १५१ ( कालावतिवयोद्रव्यदेशजाति प्रमाणतः); व्यप्र. १२९ द्रव्य (जाति) जाति (द्रव्य); व्यम. १९ ( = ) जाति (ज्ञाति); विता. १७५. (२) व्यमा ३३३ प्रति (परि); अप. २ ७९; विषय. १४ भाव (पाद) क (न्यू). (३) व्यमा ३०८ स्तु (स्ते) न्विताः (धिकाः) गुणि (गुण) स्मृति (शुचि) : ३२५ स्तु (स्ते) स्मृति (शुचि); व्यक. ५९ म्य (ध्ये); पमा. ११६ तु (स्युः) स्मृति (शुचि); व्यचि. २९ न्विताः (धिकाः); चन्द्र. १५११ व्यसौ. ५६ द्वैधे (मेदे) न्विताः
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy