________________
३२८
व्यवहारकाण्डम्
तदिति। तच्च लेख्यं च, ते च साक्षिणश्चेति द्वन्द्वे ऑ जन्मनश्चा मरणात् सुकृतं यत्त्वयार्जितम् ।
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ' ( व्यासू . तत्सर्व नाशमायाति वितथस्याभिशंसनात ॥ शश६९ ) इति नपुंसकैकशेषैकवद्भावौ। व्यप्र.१२३ कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः । साक्षिभिर्गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यः। भ्रणहा वित्तहा चैषां नाधिकः समुदाहृतः ।। पुनर्विवादं कुरुते तस्य राजा विचारयेत् ॥ एवं विदित्वा यः साक्षी स यथार्थ वदेत्तत्तः ।
(१) गदितैः अर्थिना निर्दिष्टैः । सभ्यैः प्रकटदोष- तेनेह कीर्तिमाप्नोति परत्र च शुभां गतिम् ॥ रहितैः साक्षिभिर्निर्णये प्रक्रान्त इत्यर्थः । प्रक्रान्तग्रहणं
साक्ष्योक्तिविधिः निर्णयादूर्ध्वं न दूषणाभिधानकाल इति प्रतिपादनार्थम्। 'विहायोपानदुष्णीषं दक्षिणं पाणिमुद्धरेत् ।
स्मृच.८३ हिरण्यगोशकह न समादाय ऋतं वदेत ।। (२) अयं कूटसाक्षीत्यभिधाय यः पुनर्वादी वादं
(१) दक्षिण पाणिमुद्धरेत् । प्रावृतं वस्त्रं यज्ञोपवीत. करते तद्वाजा विचारयेदित्यर्थः। व्यचि.४६ वत कर्यादित्यर्थः।
स्मृच.८९ साक्ष्याप्रदाने दण्डविधिः
(२) अत्र दक्षिणपाण्युद्धारोऽवधानार्थोऽदृष्टार्थों वा। आहूतो यस्तु नागच्छेत् साक्षी रोगविवर्जितः।
*व्यचि.५३ ऋणं दमं च दाप्यः स्यात् त्रिपक्षात्परतस्तु सः॥ (३) तथा च श्रतिः-दक्षिणं बाहुमुद्धरतेऽवधत्ते (१) ऋणपदं निक्षेपादीनुपलक्षयति, न्यायस्याऽवि- सव्यमिति यज्ञोपवीतम् ।
सवि.१५७ शेषात् ।
- व्यमा.३३२ (२) रोगविवर्जितग्रहणं सामोपलक्षणार्थम् [ऋणा- चन्द्र. व्यचिवत् । दिव्यवहारविषयमेतत् ।
अप.१७६ (१) व्यमा.३२९; व्यक.५२ यत्त्वया (यदुपा) वितथ (३) रोगपदं अलध्यप्रतिबन्धकपरम् । ऋणपदं (अनृत); व्यचि.४८ व्यकवत् ; स्मृचि.४७ व्यकवत् चन्द्र. विवादवस्तुमात्रपरम् ।
व्यचि.५५
१४७ न (त) सुकृतं ....र्जितम् (यच्चापि सुकृतं कृतम्) माया
(माप्नो); व्यसौ.५० व्यकवत् ; व्यप्र.१२७ यत्त्वया (यदुपा) अपृष्टाः सत्यवचने प्रश्नस्याकथने तथा।
वितथस्यामि (अनृतस्य तु); विव्य.१४ नं (त) सुकृतं यत्त्वया साक्षिणः संनिरोद्धव्या गा दण्ड्याश्च धर्मतः॥
(पुण्यं यत्समुपा). साक्षिप्रश्नविधिः । सत्यप्रशंसा । अनृतनिन्दा ।
(२) व्यमा.२८३ वित्त (मैत्र): ३२९ कूट (गूढ); अप. सत्यप्रशंसावचनैरनृतस्यापवर्जनैः ।
२।७५ सभ्यः (सत्यः) माः स्मृताः (मः स्मृतः) वित्त (मित्र); सभ्यैः संबोधनीयाश्च धर्मशास्त्रार्थवेदिभिः॥
व्यक.५२, स्मृच.८६, व्यचि.७ पू., ४८ वित्त (वृत्त) चै (१) व्यक.५०प्रक्रान्ते... यः (प्रयोक्ता निर्णये तु यत्); (ते); स्मृचि.४७ पू. सवि.१५८; चन्द्र.१४७ (-) सभ्यः स्मृचि.८३; व्यचि.४६ गदितैः सभ्यैः (गदिते साक्ष्ये) निर्णये (सत्यः) वित्त (वृत्ति); व्यसौ.५० वित्त (वृत्त); व्यप्र.१३५ तु यः (कार्यनिर्णये); व्यसौ.४८; प्रका.५३; समु.३२. पू.; प्रका.५६ समु.३४.
(२) व्यमा.३३२; अप.२।७६ यस्तु (यत्र); व्यक.५८, (३) व्यमा.३२९; ब्यक.५२ यः (तत्) स यथार्थ स्मृच.९१ दम (दत्त); पमा.११५; ब्यचि.५५ दम (दण्ड); (यथाभूतं); व्यचि.४८ (एवं विदित्वा तत्साक्षी यथा नृतं सवि.१४८; व्यसौ.५५ दम (दण्ड) परत (परम); प्रका. वदेद् वचः); स्मृचि.४७ व्यकवत्; ब्वसौ.५० पृ.; विव्य. ६०; समु.३७, विव्य.१४ दमं (देयं).
१४ स यथार्थ (यथाभूतं). (३) व्यमा.३३२; व्यक.५८; व्यचि.५५ प्रश्नस्याकथने (४) अप.२१७५ ण्य (ण्यं); व्यक.५६; स्मृच.८९; (पृष्टश्चावचने).
पमा.११२ रेत् (रन्) ण्य (ण्यं); व्यचि.५३, नृप्र.१० रेत (४) व्यमा.३२९ श्व (स्तु); व्यक.५२ श्च (स्तु) स्त्रार्थ (रन्); सवि.१५७ पाणि (बाहु), चन्द्र.१४८ योपानदु (स्त्रप्र); व्यचि.४८ स्त्रार्थ (स्त्रप्र); स्मृचि.४७ यास्तु (यस्तु); (य पादुको); व्यसौ.५३, व्यप्र.१२९ रेत् (रन्) मका.५८; ज्यसौ.५० व्यमावत.
समु.३६ सविवत्.