________________
साक्षी
उन्मत्तार्ताः साहसिका नास्तिकाश्च न साक्षिणः॥ शुद्धेषु साक्षिषु ततः पश्चात्कार्य विशोधयेत् ॥ उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभिः ।। (१) ततः शुद्धसाक्षिभ्य इत्यर्थः। अनेन पूर्वव्यव:: (१) तत्र ये निर्विकारास्ते वस्तुतः साक्षिणो भवन्ति। ये हारमध्य एव प्रमाणदोषविवादनिर्णयः कार्यः । न पुनपुनः सविकारास्ते कूटसाक्षिण इत्यवगन्तव्यम् । स्मृच.८५ र्व्यवहारान्तरनिर्णयवत् पूर्वव्यवहारसमाप्त्यनन्तरकाल
(२) स्वरवर्णेङ्गितानि मनुयोगीश्वरोक्तानि हीननिरू- इत्युक्तम् । न च व्यवहारमध्ये व्यवहारान्तरनिर्णयस्या- पणे विवृतानि ।
___व्यप्र.१२४ नुचितत्वादयुक्तमुक्तमिति वाच्यम् । प्रमाणदोषविवादसोक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दूषयेत् । निर्णयस्य पूर्वव्यवहारशेषत्वेन तत्रैव कार्यत्वात् । पृथक् अदुष्टान् दूषयन्वादी तत्सम दण्डमहेति ॥ (१) तत्समो दुष्टसाक्षिदण्डसमः। . अप.२।७२ (२) संसदि प्रतिवादिना साक्षिदूषणे कृते साक्षिणः
(२) यैर्दृष्यत्वादिहेतुभिरसाश्चित्वमुक्तं ते साक्षिदोषाः। प्रष्टब्याः। युष्मास्वभिहितो दोषः सत्यं न वा । ते च ते. यद्यर्थिनिर्दिष्टसाक्षिषु गूढाः सन्ति तदा प्रत्यर्थिना यदि दूषणमभ्युपगच्छन्ति तदा न साक्षिणः । अथ न प्रख्यापनीया इत्यर्थः । यदि पुनः प्रकटाः सन्ति तदा अङ्गीकुर्वन्ति तदा दूषणवादिना दूषणक्रिया भाव्या । सभ्यैरेव वक्तव्याः ।
स्मृच.८३ अथ संभावयितुं न शक्नोति तदा दूषणवादी सारानु.. (३) विवादास्पदीभूतधनसममित्यर्थः। *स्मृसा.१०३ सारेण दण्ड्यः । यदि भावयति तदा तेन साक्षिणः सर्व
(४) तत्समं विवादविषयसममिति बहवः। तदर्था- एव दुष्टा भवन्ति तदा अर्थिनः पराजयः । विपर्ययस्य ऽविषयविवादेष्वव्यापकमिति । तत्सम कूटसाक्षिदण्डसम- निश्चितत्वात् । अथ साक्षिणां दोषैः सभ्यानां साध्यार्थमिति व्याख्येयम् ।
+व्यप्र.१२१ संदेहस्तदा वादविशेषः साधनान्तरेण प्रवर्तयितव्यः । (५) वाद्यत्र प्रत्यर्थी।
xव्यम.१७ यदि साधनान्तरं पूर्व निर्दिष्टं तदा वादसमाप्तिः । साक्षिसाक्ष्यशोधनक्रमः
'पूर्वमावेदितं न चेत्' इति वचनात् । न चैतत् साक्षिसंदूषणे कार्य पूर्व साक्षिविशोधनम् । प्रस्तुतव्यवहाराद् व्यवहारान्तरम् । तस्मिन्नेव व्यवहारे * व्यत. स्मृसावत् । + शेषतात्पर्य स्मृचवत् ।
प्रमाणसाधनदूषणव्यवहारादिति । पमा.१०५ xशेषं स्मृसावत् ।
लेख्यसाक्षिशुद्धावेव कार्यसिद्धिः षिताः (षका:); व्यप्र.११९ क्ताश्च (क्तश्च) पूर्व (सर्व) षिता: यं वा साक्षिणो वाऽपि विवादे यस्य दूषिताः । (षकाः); प्रका.५४; समु.३३.
तस्य कार्य न सिध्येत्तु यावत्तन्न विशोधयेत् ।। . (१) अप.२।७५; व्यक.५६, स्मृच.८५, पमा.१०७;
(१) तल्लेख्यं साक्षिणश्च प्रमाणमिति यावत् । व्यचि.५३, चन्द्र.१४९; व्यसौ.५३, व्यग्र.१२४; प्रका.
*व्यक.५० . ५४; समु.३३.
(२) यस्य साक्षिणो लेख्यं वा यदुद्भावितं परेण (२) ब्यमा.३२७ उत्त.; अप.१७५ (=) 'र्णोऽर्थि (णो (२) यस हि) द्दिष्टान् (द्दिष्टाः) दो (अदो); व्यक.४९; स्मृच.८३; पमा.
दूषितं स यावत्तन्न विशोधयेत् , तद्दोषरहितं न कुर्यात्ताव१०५थि (\) सत्स (यस्त) षेषु (पेण दुष्टान् (दुष्ट) स्मृसा.१०३; त्तत्र प्रमाणाभासत्वसंभावनया तेन प्रमाणेन तस्य व्यचि.४५ दुष्टान् (दुष्टं); दवि.३४१; व्यत.२१६ दूषये तत्कार्य न सिध्येदिति द्वितीयवचनार्थः । इदं च सभा(दोषये) दुष्टान् (दुष्टं); सवि.१४३, चन्द्र.१४२ थि (थ) क्षोभादिना साक्षिणां स्वदोषपरिहाराक्षमतायां द्रष्टव्यम् ।
अ) व्यसा.४७-४८, व्यप्र. १२१ डाय (ह) सत्सु * व्यचि., व्यत., सेतु. व्यकवत् । (सत्स्व); व्यम.१७ ऽर्थि (थें); सेतु.१२४ (=) व्यचिवत् ; (१) अप.२१७५ सिध्यत्तु (शोध्यं तु); व्यक.५० सिध्यत्त प्रका.५३ दूषये (दोषये); समु.३२.
। (सिध्यत); स्मृच.८४; व्यचि.४६ सिध्येतु यावत्तत् (सिध्येत (३) अप.२१७५, स्मृच.८४ वं (र्व); पमा.१९५ पूर्वार्धे यावत्त); व्यत.२१९ व्यकवत् ; व्यसौ.४८ तस्य ...तु (न साक्षिणो दूषणं हार्य पूर्वसाक्षिपरीक्षणम् ); प्रका.५४ स्मृचवत् ; तस्य कार्य सिध्येत); व्यप्र.१२३ व्यकवत् ; व्यम.१७; सेतु. समु.३२ स्मृचवत्.
११२ व्यकवत् ; प्रका.५४; समु.३२.