________________
३२६
व्यवहारकाण्डम्
(१) नवादिषु पूर्वपूर्वालाभे परः परो ग्राह्यः विषम- (१) खटिकाग्राही भाषोत्तरलेखकः। व्यमा.३१९ शिष्टत्वात् ।
____व्यमा.३१७ (२) घटिकाग्राही गणकः । अध्यक्षः प्राड्विवाकः । (२) तत्र उभाविति लिखितगूढसाक्षिविषयम् ।
स्मृच.७६ स्मृच.७६ (३) एक एवेत्येवकारो वाद्यपेक्षाया 'नैकं पृच्छेत्क(३) श्रोत्रियाविति त्र्यवरसाक्षिगुणापेक्षया उत्कृष्ट- दाचन' इत्यनेनोक्ताया अनावश्यकत्वार्थो न नियमार्थीगुणावित्यर्थः।
व्यचि.३८ ऽदृष्टार्थत्वप्रसङ्गात् । 'व्यवराः साक्षिणो ज्ञेया' इति (४) तच्च उभयसंमतव्यतिरिक्तविषयम् । नव-पञ्च- योगीश्वरीयमप्येतदभिप्रायकमेव । व्यप्र.११२ सप्त-त्रयाणां विषमसंख्यात्वेऽपि संख्यासाम्यप्रतिपादनं (४) त्र्यवरा इति नियमस्तु निर्गुणपरो यादृच्छिका प्राबल्यार्थमित्युक्तत्वाददोषः । सवि.१३८ दौ च । ।
विता.१५५ 'लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः। कीदृशाः साक्षित्वमर्हन्ति । कीदृशाश्च नार्हन्ति । यदृच्छास्मारिताः कुल्यास्तथा चोत्तरसाक्षिणः ॥ प्रष्टव्याः साक्षिणो ये तु वाश्चैव नराधमाः।
(१) लिखितौ द्वावपि साक्षिणौ, गूढागूढौ च . तानहं कथयिष्यामि साम्प्रतं शास्त्रचोदितान् ।। चत्वारोऽपि, लेखितयादृच्छिकस्मारितकुल्योत्तरसाक्षिणस्तु एतच्च साक्ष्यसाक्ष्यभिधानं मनुनारदादिभिरुक्तानां. प्रत्येकं न्यवरा एव । तदाह बृहस्पतिः-लिखिताविति। साक्षिणामसाक्षिणां च प्रदर्शनार्थम् । अत एव शास्त्रलिखितादिषु सर्वत्र बहुवचनात् त्रयोऽवश्यं ग्राह्याः। चोदितानित्युक्तम् ।
स्मृच.८५ चतुःपञ्चेति तत्प्राप्तौ न तु त एव ग्राह्या इत्येतदर्थम् । श्रौतस्मार्तक्रियायुक्ता लोभद्वेषविवर्जिताः।
व्यमा.३२१ कुलीनाः साक्षिणोऽनिन्द्यास्तपोदानदयान्विताः॥ (२) लेखिताद्यास्त्र्यवराः । एतच्च भूपादीनां प्रती- सन्तोऽपि न प्रमाणं स्युमृते धनिनि साक्षिणः । तार्थस्मृतिहेतूत्कर्षवत्तया, लिखितगूढयोः संनिकृष्टतया, पुत्रे तु श्राविता ये स्युः स्वयमासन्नमृत्युना । लेखितादीनां ततोऽतिनिकृष्टतया ज्ञेयमिति रत्नाकरः । ते साक्षिणो भवन्त्येवं यथान्ये साक्षिणो मताः ।।
चन्द्र.१३५ मातुः पिता पितृव्यश्च भार्याया भ्रातृमातुलौ । दूतकः खटिकाग्राही कार्यमध्यगतस्तथा । भ्राता सखा च जामाता सर्ववादेष्वसाक्षिणः।। एक एव प्रमाणं स्यान्नृपोऽध्यक्षस्तथैव च ॥ अर्थिनोरन्यतरस्य एतादृशसंबन्धिनो न साक्षिणः
। संबन्धिनि स्नेहादन्यत्र वैरसंभवादिति ध्येयम् ।। सवि.१३८ ग्राह्यौ (शान्तौ); चन्द्र.१३५ पञ्च वा (च पञ्च) ग्राह्यौ (ख्यातौ); व्यसौ.४०; वीमि.२७२ व वा (व च); । ५
, व्यप्र.११९ व्यप्र.११२ ग्रायौ (ख्यातौ); व्यम.१५; विता.१५५ सप्त परस्त्रीपानसक्ताश्च कितवाः पूर्वदूषिताः। ...स्यः (सप्ताथवा पञ्च) ग्राह्यौ (ख्यातौ); सेतु.११८ (=) व्यम.१५, विता.१५५ तकः (तश्च); प्रका.४९ स्मृचवत्; सप्त ... स्युः (सप्ताथवा पञ्च) वा (तु); प्रका.४९ स्मृचवत् ; समु.३१ स्मृचवत्; विव्य.११ (शेयः स खटिकाग्राही समु.२८ स्मृचवत् ; विव्य.११ भौ वा (भौ तु) ग्राह्यौ (ज्ञेयौ). उभयोत्तरलेखकः). (१) व्यमा.३१८ तु (च); स्मृच.८४;
(१) व्यमा.३२१ यदृच्छा (यादृच्छाः); व्यक.४३; प्रका.५४; समु.३३. (२) व्यमा.३१८, स्मृच.८४, स्मृच.७६ ताः कुल्याः (ता कुल्या); पमा.१०३, नृप्र.१०; प्रका.५४; समु.३३. (३) समु.३२. चन्द्र.१३५, व्यसौ.४१, व्यप्र.११२ च्छा (च्छाः); व्यम. (४) व्यमा.३२५ खा च (खा वा); व्यक.४७ मातु: १५; विता.१५५ व्यमावत्; बाल.२।६८ ताः (तः) उत्त. (माता); स्मृच.८५, स्मृचि.४६; व्यसौ.४५, व्यप्र.११९; प्रका.४९; समु.३१.
व्यम.१६ मातुलौ (मातरौ); विता.१६० व्यकवत्; प्रका. (२) व्यमा.३१९; व्यक.४३, स्मृच.७६,९४ कः ख ५४; समु.३३. (को घ); पमा.९६ दूतकः ख (धूतकः श):१०३, नृप्र.१० (५) व्यक.४७ पूर्व (सर्व); स्मृच.८५, स्मृचि.४६ पूर्वचन्द्र.१३५ दूतकः (भृतकः); व्यसौ.४१, व्यप्र.११२, दूषिताः (सर्वदूषकाः) उन्मत्तार्ताः (तथोन्मत्ताः); न्यसौ.४५