SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ साक्षी ३२५ स एव तत्र साक्षी स्याद्विसंवादे द्वयोरपि ॥ त्यादिष्वभियुक्ताज्ञातः सन्नभियोक्त्रभिहिताभियुक्तवाक्यनिर्णीते व्यवहारे तु पुनायो यदा भवेत् । श्रावी गूढसाक्षीत्यर्थः। द्वितीयस्य तु अर्थीत्यादि अध्यक्षः सभ्यसहितः साक्षी स्यात्तत्र नान्यथा॥ प्रेषितो निर्णयक्रमवादिवाक्यश्रावी दूतक इत्यर्थः । मुषितं घातितं यत्र सीमायाश्च समन्ततः। तृतीयस्य तु य इत्यादि श्लोकद्वयं, साक्षिवचनात्तदर्थअकृतोऽपि भवेत्साक्षी ग्रामस्तत्र न संशयः॥ निश्चयवान् उत्तरसाक्षीत्यर्थः । चतुर्थस्य तु अर्थीत्यादि (१) अर्थिना प्रहित इत्यर्थिपदं वादिद्वयपरम् । भाषोत्तरश्रावी अपरः साक्षीत्यर्थः । अस्य तु भाषाउभयोरपि स्वपक्षार्थित्वात् तेनान्यतरेण वचनग्रहणार्थ द्यपह्नवे सति पूर्वभाषाद्यभिज्ञतया निर्णायकत्वम् । पञ्चप्रहितत्वाद् दृतक इत्युच्यते । द्वयोः समानः न कस्या- मस्य तु निर्गीतेत्यादि पूर्वजयज्ञः पञ्चमः साक्षीत्यर्थः । प्यरिमित्रभतः, साधारण इत्यर्थः। व्यमा.३२२ षष्ठस्य तु दूषित इत्यादि अभियोगहेतुभूतोपघातद्रष्टा । (२) तत्र प्रथमषटके आद्यस्य लक्षणं जातीत्यादि उपहन्तव्यसीमोत्सादादिश्रोता ग्रामादिस्थः षष्ठः साक्षीक्रियादी स्वयं लिखितं स्वसाक्ष्ये लिखितसाक्षीत्यर्थः। त्यर्थः । व्यचि.३६-३७ द्वितीयस्य तु अर्थिनेत्यादि क्रियादर्शी वणिगादिलिखितो (३) लिखितलेखितयोः स्वपरलिखनमात्रभेदादेकालेखित इत्यर्थः । तृतीयस्य तु आयेत्यादि क्रियादी दशद्वादशसंख्ययोरविरोधः । सर्वे च यथासंभव छ तदोधितसंस्कारः स्मारित इत्यर्थः । चतुर्थस्य च विभा- श्रुतरूपद्विविधसाक्षिभेदा ज्ञेयाः । क्रियाभेदैर्व्यवहारगेत्यादि क्रियादी धनिकेत्यादिसनाभिः कुल्य इत्यर्थः। प्रकारभेदैः । तस्य प्रत्यर्थिनः । ऋणादिकमित्यादिअपरमाणेयानि क्रियादी अतिरस्कताऽपर शब्दात् यथासंभवं सर्वविवादपदनिदर्शनम् । कुड्यग्रहणं स्कृतो यादृच्छिक इत्यर्थः । षष्ठस्य तु उभाभ्यामित्यादि व्यवधायकोपलक्षणम् । विनिहते इति भावे क्तः। निह्नवे तत्तक्रियाव्यवहारान्तर्गतस्तक्रियादी कार्यमध्यगत संभावित इति शेषः । इत्युक्त इतीतिशब्दाध्याहारः । इत्यर्थः। अत्र विश्वस्तं विश्वासः स कृतः 'वा'कारः दिशं देशान्तरम् । तं अन्यमित्यर्थः । उभाभ्यां समुच्चये यद्यपि कार्यविनिवेदनात् श्रुतौ साक्ष्यसौ. अर्थिप्रत्यर्थिभ्याम् । यस्य विश्वस्तं यदीयो विश्वासः तथापि कार्यमध्यगतत्वं पुरस्कृत्य द्रष्टवर्गे गणित कृत इति संबन्धसामान्यविवक्षया षष्ठी भावे क्तं इत्यवधेयम् । उत्तरषट्के तु प्रथमस्य लक्षणं अन्ये चाभ्युपेत्य व्याख्येयम् । गूढचारी कार्यमध्यगतश्चेत्येक स्यैव संज्ञाद्वयमिति द्वादशत्वाऽविरोधः। दूतग्रहणं लेखककात्यायनौ; स्मृच,८०, पमा.१०३ वाक्यं (वापि) श्रुतं स्यापि पटानार्थम् । (वृत्तं) तथा (अपि); व्यचि.३५-३६; व्यसौ.४० विसंवादे बृहस्पतिवचनात् । ग्रामग्रहणमप्यकृतसाक्ष्युपलक्षणम् । (विवादे तु); वीमि.२।७२; व्यप्र. १०८; समु.३१. येन योऽर्थः प्रमितस्तत्र साक्षित्वेन प्रागनिरूपितोऽपि (१) व्यमा.३२०,३२२; अप.२१६९; व्यक.४२ बृहस्पतिकात्यायनौ; स्मृच.८०%; पमा.१०३; व्यचि.३६, नृप्र. पश्चात्साक्षित्वेन विज्ञायोपन्यस्तः पृष्टश्च सभायां साक्ष्यं १० व्यसौ.४०; वीमि.२७२; व्यप्र.१०८; प्रका.५२: दातुमहताति फालतोऽथः । इतरथा वेतनादानादिषु समु.३१; विव्य.१२ न्यायो (वादो) अध्यक्षः (अदुष्टः). लिखिताद्यसंभवे साक्ष्यभावप्रसङ्गः। व्यप्र.१०८-१०९ (२) व्यमा.३२२ माया (मयों); अप.२।६९ अकृतो कियन्तः साक्षिणो ग्राह्याः (अर्थतो); व्यक.४२ यत्र (यच्च) स्तत्र (स्थेन); स्मृच.८० नव सप्त पञ्च वा स्युः चत्वारत्रय एव वा। मुषितं घातितं (घातितं मुषित); पमा.१०३ मु (व्यु) घाति उभौ वा श्रोत्रियौ ग्राह्यो नैकं पृच्छेत्कदाचन ॥ (छादि) याः (यां) अकू (स कृ); व्यचि.३६ मु (दू) यत्र (यत्तु) च (तु); नृप्र.१०; व्यत.२१० यत्र (यच्च); व्यसौ. (१) ब्यमा.३१७ भौ वा (भौ च) ग्राह्यौ (शेयौ); व्यक. ४०; वीमि.२।७२ मु (दू) यत्र (य ) याः (यां); व्यप्र.१०८ ४३; स्मृच.७६ ग्राह्यौ (ख्यातौ); पमा.९५ पञ्च वा (च 'मु (दू) यत्र (यच्च) च (तु); प्रका.५२ स्मृचवत् ; समु. पञ्च) ग्राह्यौ (ख्यातौ); ब्यचि.३८ सप्त पञ्च (पञ्च सप्त) भौ वा ३१ स्मृचवत्. (भौ तु); नृप्र.१० स्मृचवत् ; व्यत.२१२ भौ वा (भौ तु);
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy