________________
व्यवहारकाण्डम्
अर्थिना च क्रियाभेदैस्तस्य कृत्वा ऋणादिकम् ।। अर्थिप्रत्यर्थिवचनं शृणुयात्प्रेषितस्तु यः । । प्रत्यक्षं लिख्यते यस्तु लेखितः स उदाहृतः ॥ उभयोः संमतः साधु तकः स उदाहृतः ॥ कुड्यव्यवहितो यस्तु श्राव्यते ऋणिभाषितम् । क्रियमाणे तु कर्तव्ये यः कश्चित्स्वयमागतः । विनिहते यथाभूतं गूढसाक्षी स कीर्तितः ॥ अत्र साक्षी त्वमस्माकमुक्तो यादृच्छिको मतः।।
आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके। . यत्र साक्षी दिशं गच्छन् मुमूर्षुर्वा यथाश्रुतम् । स्मार्यते च मुहुर्यश्च स्मारितः सोऽभिधीयते ॥ अन्यं संश्रावयेत्तं तु विद्यादुत्तरसाक्षिणम् ॥ विभागदाने विपणे ज्ञातियत्रोपयुज्यते। उभाभ्यां यस्य विश्वस्तं कार्य वा विनिवेदितम् । द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ।। गूढचारी स विज्ञेयः कार्यमध्यगतस्तथा ॥ . १०२ दि (भि) (निवासं च समुद्दिष्टं स साक्षी लिखितः स्मृतः); अर्थिप्रत्यर्थिनोवाक्यं यच्छूतं भूभृता स्वयम् । ग्यचि.३५ म्यकवत् ; नृप्र.९; व्यसौ.४० व्यकवत् ;वीमि. २१७२ पूर्वार्धे (स्वजातिलिखिता येन येन स्वं पितृनाम च); (१) व्यमा.३१९ शृणुयात् (भाषते) योः संमतः (यानुध्यप्र.१०८ व्यकवत् ; विता.१५८ व्यकवत् ; प्रका.५१ मतः): ३२२; अप.२।६९; व्यक.४२, स्मृच.८०; पमा. समु.३१, विव्य.१२ व्यकवत् .
१०२ नं (ने); व्यचि.३५, नृप्र.१० तु (च); व्यसौ.४०; (१) व्यमा.३२१ पूर्वार्धे (संधिक्रियां क्रियाभदैस्तस्य वीमि.२१७२; व्यप्र.१०८; प्रका.५२; समु.३१; विन्य. कृत्वा ऋणादिके) लिख्य (लेख्य) यस्तु (यश्च); अप.२।६९ ११ पूर्वार्धे (उभयानुमतः साक्षी दूतकः स उदाहृतः). अर्थिना च (संविक्रियां) तस्य (कार्य) लिख्यते यस्तु (लेख्यते
(२) व्यमा.३२१ क्षी स्वम (क्षित्वम) मतः (ऽपि सः); यच्च); व्यक.४१-४२ नाच ( क्रियां) लिख्यते यस्तु (लख्यते
अप.१६९ को मतः (कस्तु सः); व्यक.४२ (अस्ति साक्षित्वयश्च); पमा.१०२ अर्थिना च (संधिक्रियां) दिकम् (दिके) यस्तु
मस्माकमुक्तो यादृच्छिकस्तु सः); स्मृच.८० अत्र (तत्र) शेषं (यस्य); व्यचि.३५, नृप्र.. ना च (क्रियां) स्तु (श्च); व्यसौ.
व्यकवत् ; पमा.१०३, व्यचि.३५ तु (च) क्षी त्वम (क्षित्वम) ४० ना च (नश्च); वीमि.२।७२; व्यप्र.१०८; विता. १५८ अर्थिना च (अर्थक्रिया) लिख्यते यस्तु (लख्यते यश्च);
को मतः (कस्तु सः); नृप्र.१० अपवत् ; व्यसौ.४० क्षी त्वम
(क्षित्वम) को मतः (कश्च सः); वीमि.२।७२ तु (च) तो (क्ते) प्रका.५१ अर्थिना च (संधिक्रियां) लिख्यते यस्तु (लेखितो
को मतः (कस्तु स:); व्यप्र.१०८ व्यचिवत् ; प्रका.५१ क्षी यश्च); समु.३१ लिख्यते यस्तु (लेख्यते यश्च) शेषं प्रकावत् . (२) अप.२।६९ णि (ण) हुते (हृतो) ढ (ढः) कीर्तितः ।
(क्षि) को मतः (कस्तु सः); समु.३१ प्रकावत् ; विव्य.१२ (उच्यते); व्यक.४२ ढ (ढः); स्मृच.८० यथा (तथा) कीर्तितः
___मतः (स्मृतः)..
मता (स्तन) (उच्यते); पमा.१०२ व्यकवत् व्यचि.३५ णि (ण) ढ (ढः); (३)व्यमा.३२१७ अप. २१६९ च्छन् (च्छेत् ) श्रुतम् नृप्र.९; व्यसो.४० यस्तु (यश्च) कीर्तितः (उच्यते); वीमि. (क्रमम् ); व्यक.४२ च्छन् (च्छेत्) यथाश्रुतम् (श्रुतं वचः); २१७२ स्तु (श्च) णि (ण); व्यप्र.१०८; प्रका.५१ यथाभूतं स्मृच.८०%; पमा.१०३ श्रुतम् (स्मृतम् ); व्यचि.३५ यत्र (तथाहतो) कीर्तितः (उच्यते); समु.३१ भाषि (भावि) ढ साक्षी (यः साक्षी त); नप्र.१० अपवत्, व्यसौ.४० यत्र (ढः) शेषं स्मृचवत् .
(यस्तु); वीमि.२।७२ यत्र साक्षी (य: साक्षी तु) श्रुतम् (३) व्यमा.३२१ सोऽभिधीयते (स उदाहृतः); अप.
(क्रमम् ); व्यप्र.१०८ यत्र (यस्तु) च्छन् (च्छेत् ); प्रका.५२ २१६९ व्यमावत् ; व्यक.४२ ण (णे); स्मृच.८० क्रिया (क्रया) शेष व्यमावत् ; पमा.१०२ यश्च (तच्च); व्यचि.३५ च (ऽथ);
समु.३१, विव्य.१२. नृप्र.९, व्यसौ.४०% वीनि.२१७२ च (अर्थ); व्यप्र.१०८ च
(४) व्यमा.३२०,३२२ वा वि (वाऽपि); अप.२।६९ वा (यो) यश्च (चैव); प्रका.५१ स्मृचवत् ; समु.३१ ब्यमावत् .
वि (चापि) चारी (धारी); व्यक.४२ वा वि (वापि) बृहस्पति(४) व्यमा.३२२ युज्यते (दिश्यते); अप.२।६९ यत्रो
क त्यायनौ स्मृच.८० यस्य (यत्र) शेषं अपवत् ; पमा.१०३
गढचारी (कूटसाक्षी); व्यचि.३५, नृप्र.१० वा वि (वाऽषि) (यश्चो); व्यक.४२ कुल्यः स (स कुल्यः) शेषं व्यमावत् ;
गूढ (कट); व्यसी.४० बृहस्पतिकात्यायनौ; वीमि.२१७२; स्मृच.८१; पमा.१०२ विभागदाने विपणे (विभागे दान
व्यप्र.१०८ व्यकवत् ; प्रका.५२ चारी (साक्षी) शेष स्मृचवत् ; आधाने) युज्यते (दिश्यते); व्यचि.३५ व्यमावत् ; नृप्र.१० । समु.३१ स्मृचवत् ; विव्य.११ उत्त. व्यकवत् ; व्यसौ.४० व्यमावत् ; वीमि.२।७२ व्यमावत् । | (५) व्यमा.३२० श्रुतं (जत) भूभृता (प्रभूतात्) (तत्र०) न्यप्र.१०८ व्यकवत्; प्रका-५२; समु.३१.
| बृहस्पतिकात्यायनौ : ३२२, अप.२।६९; व्यक.४२ बृहस्पति