SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ साक्षी - प्रतिज्ञां स जयी भवेत्' इति स्मृतेर्न्यायमूलकतया साक्षिपदस्य उपलक्षणत्वे केनापि प्रमाणेन यत्प्रतिज्ञातोऽर्थः प्रमितः स जयीत्येवंपरत्वात् । 'साध्यार्थाशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ' ॥ इति कात्यायनवचनादेक देशप्रमाणे सर्वदेयता चौर्यादाविति मिताक्षरा । श्रुतसाक्षी तु पृष्टो यत्राहमिममर्थमश्रौषमित्याह, तत्र नार्थसिद्धिः शब्दार्थयोर्व्याप्यभावात् किन्तु प्रत्यक्षादिव शब्दादप्यर्थं यत्रावधारयति, तत्र प्रामाण्यशङ्काकलङ्कानालिङ्गितशब्देन प्रमितार्थोऽर्थमेव यत्र निंगदति तत्रैवार्थसिद्धिः । तत्र कलङ्के तु न साक्षी न वा तन्निगद आदेय इति । Xव्य चि. ६० (४) लिखितादूनमधिकं वार्थ साक्षिणो ब्रूयुः पृष्टाः ‘दशे’ति लेखिते ‘सप्ते’ति ‘द्वादशे 'ति वा, पृष्टाः साक्षिणो ब्रूयुस्तदप्यनुक्तं साक्ष्यम् । एष साक्षिधर्मः । तत्रातिरिक्तवचने साक्षिणो मृषावादिनः । न स्वार्थं कश्चिदूनं प्रतिजानीते । सर्वथा हीनः स भवति । तदूनवचने विभाषितैकदेशत्वात् दाप्यः सर्वं स्यात् । न । विषयभेदात् । अपह्नुते लोप्त्रादिनैकदेशे विभाषिते सर्व दाप्य इति तदुक्तम् । इह तु प्रतिज्ञासाक्षिवचनयोर्विप्रतिपत्तिरिति वैषम्यं तेन ! नाभा. २।२१० *(५) नचाधिकाभिधानमसंभवि वादितः प्रतिवादितो वानुभवमूलक संस्काराभावेनास्मृततत्प्रतिपादनासंभवादिति वाच्यम् । करणापाटवादिना श्रुतिदृष्टयोरुभयोरपि संभवात् । अत एव भ्रान्तिमूलत्वेनाप्रामाण्यात् तद् उक्तमपि अनुक्तमित्युक्तम् । न च तथाप्यूनाभिधाने कुत अनुक्तिः ? साक्षिवचनात्तावतः सिद्धावेकदेशविभावितन्यायेनाऽन्यांशस्यापि सिद्धेर्जय - फलकतया न्यूनतोक्तेरदुष्टत्वादिति वाच्यम् । प्रतिज्ञातसकलसाध्यसाधकतयोद्दिष्टेषु न्यूनमभिहितवत्सु न तन्न्यायावसर इति प्रागावेदितत्वात् । व्यप्र. १२९ येस्य दृश्येत सप्ताहादुक्तसाक्ष्यस्य साक्षिणः । रोगोऽर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥ * शेषं स्मृसागतम् । (१) अप. २।८१ साक्ष्य (वाक्य) गो (गा); व्यक. ५८. मनुनारद स्मृसा. १०३ मनुनारदौ; व्यचि . ५५१ दवि. ३४७ मनुनारदौ; स्मृचि. ४८ मनुनारदौ; व्यसौ. ५५; वीमि. २।७९. बृहस्पतिः द्वादशविधा : साक्षिणः 'लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ । यादृच्छिकश्चोत्तरश्च कार्यमध्यगतोऽपरः ॥ नृपोऽध्यक्षस्तथा ग्रामः साक्षी द्वादशधा स्मृतः । प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः ।। (१) लिखितस्यैव स्वयं परेण वा लिखनभेदात् द्विविधत्वम् । व्यमा. ३२१ (२) अत्र साक्षी द्विविधः द्रष्टा श्रोता च । तत्र द्वावपि षड्विधौ, तत्राद्यो लिखितलेखितस्मारितकुल्ययादृच्छिककार्यमध्यगतभेदात् षोढा । अन्यो गूढदूतकोत्तरसाक्षिग्रामाध्यक्षराज भेदात् षोढैव । व्यचि. ३६ (३) अर्थिना पत्रे विनिवेशितो लिखितः । कुड्यादिव्यवधानेन श्रावितों गूढः । पुनःपुनः कार्ये स्मार्यमाणः स्मारितः । यदृच्छयैवागतः साक्षी क्रियमाणो यादृच्छिकः । श्रवणाच्छ्रावणाद्वा साक्षिणामप्युप परि भाषमाण उत्तरः । अध्यक्षः प्राड्विवाकः । इदं च सभ्यादीनामुपलक्षणम् । व्यम. १५ (४) प्रत्यर्थिना अर्थिपरेण यो निवेशितो लेखितः । ३२३ बाल. २१६८ जातिनामादि लिखितं येन स्वं पित्र्यमेव च । निवासश्च स विज्ञेयः साक्षी लिखितसंज्ञकः ॥ * शेषं व्यमगतम् । च्छिकश्चोत्तरश्च (च्छाश्चोत्तराश्चैव); अप. २१६९ यादृच्छिकश्चो(१) व्यमा. ३२१ तो लेखि (तोऽलिखि) रित: (रितौं) त्तरश्च (यदृच्छश्चोत्तरश्चैव); व्यक. ४१ अपवत्; स्मृच. ८१ च्छिक (च्छक); पमा.१०२ तो ले (ते लें) या ... श्च ( यदृच्छोत्तरसाक्षी च); व्यचि. ३५ तो प ) ; नृप्र. ९; व्यसौ. ३९; वीमि २७२ व्यचिवत्; व्यप्र. १०७; व्यम. १५६ विता. १५८; बाल. २।६८ दूत (दत्त); प्रका. ५२१ समु. ३१ कुल्य (कुल); विग्य. ११-१२. (तः व्यक. ४१; (२) व्यमा ३२१ स्मृ (म); अप. २६९; स्टच.८९ पू. पमा. १०२; व्यचि. ३५; नृप्र. ९; व्यसौ. ३९; वीमि . २ ७२ व्यप्र. १०७ १०८; व्यम. १५पू. वित्ता. १५८पू.; प्रका. ५१ उत्त., ५२ पू.; समु. ३१; विव्य. १२पू. (३) व्यमा ३२१ मादि (माभि ) निवा (निरा) संज्ञ (ङ्ग); अप. २।६९; व्यक. ४१ दि (भि) स्मृच.५०; पमा.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy