SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३२२ व्यवहारकाण्डम् इति लिखिते ' बलीवर्द' इति ब्रूयुः, द्रव्ये- 'हिर- प्रमाणम् । ननु भवत्येवमधिकाभिधाने, न्यूनाभिधाने ण्यमिति लिखिते धान्यमिति युः, प्रमाणे-मणि- तु कथम् ? उत्तरवाद्युक्तशतग्रहणस्य साक्ष्यभिहितपञ्चामुक्तादीनां 'बदरमात्रमिति लेखिते 'निष्पावमात्र- शद्ग्रहणेऽपि सत्यत्वात् । कथं न तस्य विजयः ? मिति युः, आकृतौ- 'स्त्रीरूपा' इति लेखिते 'पुरुष- उच्यते-नात्रोत्तरवादिनः शतसंख्यास्वरूपे तात्पर्यम् । रूपा' इति ब्रयुः, जातौ- 'इन्द्रनीलमिति लेखिते तथा सति विशेषनिषेधप्रतिज्ञायाः शेषाभ्यनुज्ञाफलकत्वा वैडूर्यमिति युः तदपि चान्यथा न साक्ष्यमित्यर्थः। -दिति न्यायेनोनशतसंख्यावच्छिन्नग्रहणस्वीकारप्रसङ्गात् । हीनः स भवति येन ते साक्षिण उद्दिष्टाः। नाभा.२।२०९ किन्तु शतं मया न गृहीतमित्यस्यायमर्थः - यत्तस्मिन् 'ऊनं वाऽप्यधिकं वाऽर्थ त्रि साक्षिणः। देशादौ न मयाऽस्य किमपि गृहीतमिति । पञ्चाशद्ग्रह- तदप्यनुक्तं विज्ञेयमेष साक्ष्यविधिः स्मृतः ॥ णाभिधानेनान्यतंरप्रतिज्ञासत्यत्वमिति साधूक्तम् । तदप्य(१) यत्र ऋणादिस्थिरप्रायविवादेष्वित्यर्थः। युक्तं विज्ञेयमिति । सर्वत्र चात्र संशयप्रशमनार्थ दिव्या स्मृच.९० दिना क्रियान्तरेण निर्णयः । उक्तस्यापि संदेहानपाकर(२) अयमर्थः-न तावदधिकाभिधानं साक्षिणः णेन फलतोऽनुक्तत्वात् । अतो नैतावता जयपराजयावप्रमाणावगतसार्द्धशतग्रहणमूलकमिति वक्तुं शक्यते धारणम् । किन्तु क्रियान्तरेणेति वाक्यार्थः । तदुक्तम्आदावारभ्य सातिशयो हि स्मृतिमूलसंस्कारातिशयाधा- 'न तन्निगदितं भवेदिति । इयांस्तु विशेषः - साक्षिणा यकः। स चार्थिन एव युज्यते, न साक्षिणः। तेनार्थी सर्वथा संख्यानभिधाने अधिकाभिधाने च सकलप्रतिन स्मरति साक्षी च स्मरत्यधिकमिति नोपपन्नम् । नाप्य- ज्ञायामेव क्रियान्तरम् । न्यूनाभिधाने तु पञ्चाशद्ग्रहणर्थिकृतप्रतिज्ञासत्यत्वप्रतिपादनार्थः । अर्थिनाऽप्यधिक- स्याभिहितस्य भ्रान्त्यादिमूलत्वे शङ्काबीजाभावात् , तदग्रहणस्याप्रतिज्ञातत्वात् । नापि विषयान्तरत्वं, देशकाला- तिरिक्तानभिधाने तु परस्मरणस्यापि शङ्कितत्वाद् धर्मदेस्तस्यैव प्रत्यभिज्ञानात् । तेनान्यथाऽनुपपत्त्या इदमेव व्यवहारे च छलादेर्निरसनीयत्वात् साक्ष्यभिहितपञ्चाशगम्यते, यंदयं ग्रहणं जानात्येव, द्रव्यसंख्यादी भ्रान्त पुराणातिरिक्त निर्णयान्तरमिति विवेचनीयम् । यत्त नारदेनैकदेशविभावनेऽपि सस्य विवादविषयस्य देय * अत्रत्यं अभा.व्याख्यानं बहुस्थलेष्वशुद्धत्वान्नोदृतम् । त्वमुक्तं, तदुक्तम्- 'अनेकार्थाभियुक्तेषु सर्वार्थेष्वप लापिना । विभावितैकदेशेन देयं तदपि युज्यते ॥ इत्य(१) नासं.२।२१० वाप्य (अभ्य); नास्मृ.४।२३४; अभा.७२ वाप्य (अभ्य) वा (चा) क्ष्य (क्ष्ये); विश्व.२८१ नेकवचनविरोधेन यत्रैकग्रहणमन्यग्रहणाव्यभिचारि तद्विऊनं वाप्य (न्यूनमभ्य) वा (चा); व्यमा.३३३ वाप्य षयं व्याख्येयम् । तद्यथा-सुवर्णाद्यनेकवस्तुसहितं पात्रं (अप्य) 2 (पि) नु (यु)क्ष्य (क्षि); व्यक.६० नु (य) क्ष्य (क्षि); चौरेण गृहीतं तत्रैकदेशस्यापि सुवर्णाद्यन्यतरस्य विभास्मृच.९० वाप्य (अभ्य) प्र (वि); पमा.११४ वाप्य (अभ्य) बने सर्वमेव देयम् । राजदण्डविषयं वा अपराधत्वात् प्र (वि) प्यनुक्तं (नुक्त) क्ष्य (क्षि) बृहस्पतिः; स्मृसा. सर्वमेव राज्ञा ग्राह्य, स्वयं यत्र वादी तथाङ्गीकरोति ११९ ऊनं वाप्य (न्यूनमप्य) र्थ (पि) प्रब्रूय॒र्यत्र (ब्युर्थस्य च) तद्विषयं वा । स्मृसा.११९-१२१ क्ष्य (क्षि); न्यचि.५८ ऊनं (न्यून) यत्र (यस्य) क्ष्य (क्षि); 5. (३) साक्षिणा न्यूनस्याधिकस्य वाऽभिधाने द्रव्येऽपि सवि.१४७ वाप्य (अभ्य) प्र (वि) नु (यु) क्ष्यविधिः स्मृतः (क्षिविनिश्चयः); चन्द्र.१५२र्थ (पि) यत्र (यस्य); व्यसौ.५७ क्रियान्तरमिति मिताक्षरा । साक्षी च यदा प्रतिज्ञातार्थ वाप्य (अभ्य) थे (पि) नु (यु); वीमि.२१७९ ऊनं बाप्य (न्यन पुष्टस्तन्न ब्रूते, किन्तु तद्याप्यं तत्रापि तन्निगादकस्य मभ्य) / (पि) त्र (स्य) क्ष्य (क्षि); व्यप्र.१२९ वाप्य (मप्य) वादिनोजय एव । तदभिधानोपस्थापितानुमानेन वादिथै (पि); विता.१७५ ऊनं वाप्य (न्यूनमभ्य) थं (पि) (त्र स्य) प्रतिज्ञातार्थस्य प्रमितत्वात् । न च साक्षिणा तदनभि'नु (य) क्ष्य (क्ष्ये); प्रका.५९ वाप्य (अभ्य) प्र (वि) क्ष्य (क्षि); - धानात् न तथेति वाच्यम् । 'यस्योचुः साक्षिणः सत्यां समु.३७ वाप्य (अभ्य) प्र (वि) क्ष्य (क्षि). * वीमि. स्मृसावत् , ब्यचिवच्च । .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy