SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् वसन्ति दु:खिताः, तथा दुर्विवक्ता अनृतस्य वक्ता बान्धवान् पूर्वापरान् यावतो यस्मिन् विवादवस्तुं साक्ष्ये सर्वा रात्रीर्वसति । तथा मा भदिति सत्यं वदे- न्यनृतं वदन् हन्ति साक्षी, तावतः संख्यया तस्मिन् . दिति । नाभा.२।१८२ विवादवस्तुनि शृणु सौम्य क्रमेण । नाभा.२११८५ साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन्। अन्नानृते जन्म हन्ति द्वे वा सस्यामृते तथा । सहस्रं वारुणान्पाशानात्मनि प्रतिमुश्चति ॥ त्रीणि यानानृते हन्ति चतुर्थ वाहनानृते ॥ . (१) गोकर्णशिथिलं चरन् गोकर्णशिथिलं व्यव- पश्च पश्वनृते हन्ति दश हन्ति गवानृते । हरन् दृढमब्रुवन्नित्यर्थः। व्यक.५२ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ (२) साक्षी साक्ष्यसमुद्देशे साक्षिप्रश्भे गोकर्णशिथिलं हैन्ति जातानजातांश्च हिरण्यार्थेऽनतं वदन् । गोकर्ण इव शिथिलं, यथा गोः कणों न स्तब्धो नापि सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदः ॥ पतति तथा साक्ष्यन्यतरन्न ब्रवीति, जानन् क्षिपति कालं, (१) पञ्च बान्धवान्-माता, पिता, भार्या, अपत्यं, सहस्रं वारुणान् पाशान् सहस्रः वारुणैः पाशैरात्मानं आत्मा चेति पञ्च इति पारिजातः। व्यचि.५१ बनातीत्यर्थः। नाभा.२।१८३ (२) पञ्च पूर्वापरान् हन्ति साक्षी पशुवादेऽनृतं तस्य वर्षशते पूर्णे पाश एकः प्रमुच्यते। वदन् । पशवोऽजाविखरोष्ट्रादयः । दश गवानृते । शतएवं स बन्धनात् तस्मान्मुच्यते नियताः समाः॥ मश्वानृते । सहस्रं पुरुषानृते । जातानजातांश्च सर्वान् • वर्षशते पूर्ण एकः पाशो मुच्यते । एवं स बन्ध- हिरण्यार्थेऽनृतं वदन् । सर्व संबद्धमसंबद्धं च भूम्यनात् तस्मात् वर्षशते वर्षशत एकैक इति नियताः नृते हन्ति । तस्माद् भूम्यनृतं मा वादीः । महादोषसमाः संवत्सरानतिक्रम्य मुच्यते । नाभा.२।१८४ त्वाद् भम्यनृतस्य विशेषेण प्रतिषेधः । अनृतनिन्दापरं विषयविशेषेणानृतोक्तिदोषतारतम्यम् वा अनृतवचनस्य साक्ष्ये । न चाकृताभ्यागमकृतपशुगोऽश्वपुरुषाणां हिरण्यं भूर्यथाक्रमम् ॥ प्रणाशौ । तस्य तावत् कस्मादुभयं भवति ? अकर्तृत्वायावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन्। दिति चेत् , कर्तुर्भवतीति कुतः ? शास्त्रादिति चेत् , तावतः संख्यया तस्मिन् तुल्यमीदृशं तत् , यत्सर्वेषां दुःखमुत्पादयतीति । न वकृतं तेषां हीयते, तदपि क्रमेण भुज्यते । तत्क्षये (१)नासं.२।१८३, नास्मृ.४।२०४ साक्ष्यसमुद्दशे (साक्ष्ये चैवम् । अथवा तदपि विनश्यति । एवं महादोषमनृतसमुद्दिशन्) चरन् (वचः) आत्मनि प्रतिमुञ्चति ( भुक्ते स बन्धनात् ध्रुवम्); अभा.७७ क्ष्य (क्ष्य) चरन् (वचः) मनुनारदौ; व्यचि.५१ व्यमावत् ; व्यसौ.५२ व्यमावत् । आत्मनि प्रतिमुञ्चति (स भुङ्क्ते बन्धनाद् ध्रुवम् ); ब्यक.५२ व्यप्र.१२८ वतः (वन्तः). क्ष्य (क्ष्ये); व्यचि.४९; चन्द्र.१४७ साक्ष्यसमुद्देशे (साक्ष्ये समुद्दिष्टो) लं (ल:); व्यसौ.५०. (१) Vulg. नास्मृ.४।२०७ इत्यस्यानन्तरमयं श्लोकः । (२) नासं २०१८४; नास्मृ.४।२०५-२०६ उत्त- (२) नासं:२।१८६, नास्मृ.४।२०८; अभा.७१७ राधे (तदा पाशाद्विनिमुक्तः स्त्री संभवति मानवः । एवं संब. व्यमा.३३०; व्यक.५४ मनुनारदौ; ब्यचि.५१; व्यसौ. न्धनात्तस्मान्मुच्यते नियताच्च सः॥); अभा.७० एकः (एव) ५२; व्यप्र.१२८; विता.१७१-१७२ मश्वा (श्चान्या); सेतु. शेषं नास्मृवत् ; व्यक.५२ स ब (संब) नियताः समाः (नियतं १२२. क्रमात् ); ब्यचि.४९ नियताः समाः (नियतं क्रमात् ); चन्द्र. (३) नासं.२।१८७; नास्मृ.४।२०९ वदः (वदी:); १४७ ब्यचिवत् ; व्यसौ.५० पू. अभा.७१ नजा (नुजा) नृते (नृतं); ब्यमा.३३० वै (4); (३) नास्मृ.४।२०६; अभा.७०. व्यक.५४ मनुनारदौ; व्यचि.५१ वदः (वदी:); व्यसौ.५२ (४) नालं.२।१८५; नास्मृ.४।२०७ यस्मिन् (तस्मिन्) व (व) वदः (वदेः); व्यप्र.१२८ व्यचिवत् ; विता.१७२ व संख्यया तस्मिन् (संप्रवक्ष्यमि); अभा.७० वान् य (वास्त) शेष | () नृते (नृतं) वदः (वदीः); सेतु.१२२ मा ... वदः (साक्ष्य नारमृवत् ; स्यमा.३३० क्ष्ये (क्ष्य); ब्यक.५४ वतो (वन्तो) | साक्षी मृषा वदन् ).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy