________________
.. साक्षी
गोबीजकाञ्चनैवैश्यं, पातकैः सर्वैः शूद्रं पञ्चमहापातका..
अनृतोक्तिफलम् दिभिः।
नाभा.२।१७८ नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः । (५) सत्यं वदेति विप्रं सत्य मिदमित्यपि धनरूपं अन्धः शत्रुगृहं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ शपथं कारयेत् । इदं तु मध्यविधब्राह्मणपरम् । 'स येनै ननग्रहणं प्रव्रजितार्थम् । मुण्डग्रहणं केशसंस्काराकेन सत्यकर्म तदेव ब्राह्मणसंसदि स्यादब्राह्मणानामिति सामर्थ्यार्थ एतावतोऽप्ययमसमर्थ इति । कपालग्रहणं गौतमवचनात् । एकेनेति गुणवत्परम् । तेन वाहनायुधै- अबहादानार्थम् । क्रुद्धग्रहणं अन्यत्रालाभार्थम् । शत्रुरित्यादिबहुवचनसंगतिः। वाहनमश्वादिकम् । आयुधं ग्रहणं परिभवार्थमन्नदानार्थं च । एषेषावस्थानृतवादिनः खड़गादि । तत्स्पर्शरूपं शपथं कारयेत । गोबीजस्य साक्ष्य इति ।
नाभा.२।१८० कृषिमूलभूतस्य काञ्चनस्य स्पर्शेन वैश्यं शापयेत् । नागरैः प्रतिरुद्धः सन् बहिारे बुभुक्षितः । शद्रमिति सुकृतमित्यादौ विचारकेण श्राविते 'सर्वाणि अमित्रान् भूयशः पश्येत् यः साक्ष्यमन्तं वदेत्॥ पातकानि मृषावादे मम स्थरिति वादयेदित्यर्थः । नगरे प्रतिरुद्धः बद्धः, दारा यस्य बहिः स बहितुशब्देन त्रैवर्णिकशपथानां व्यवच्छेदः ।
रः, बुभुक्षितोऽमित्रान् भूयसो बहुतरान् पश्येत् । वीमि.२।७३ ।
स्वजनो बहिः, येचासन्नास्ते वैरिणः न ददति बुभुक्षिपराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः। तस्य, तथाभूतस्य कुतः प्रतिक्रिया । एतामवस्थामनु.
अनृतस्यापवादैश्च भृशमुत्त्रासयेदिमान् ॥ भवेद् यः साक्ष्यमनृतं वदेत् । नाभा.२।१८१ - (१) प्रश्ने विध्युपन्यासार्थ श्लोकः। अभा.७०
नग्नो मुण्डः कपालेन परद्वारे बुभुक्षितः । (२) आषैः सस्तुतिकसत्यवादविधिवचनैः साक्षिणां अमित्रान्भूयशः पश्येद्यः साक्ष्यमनृतं वदेत् ॥ प्रोत्साहनम् । अनृतप्रतिषेधवचनैर्दुरिताऽपूर्वफलसंहितै
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः । रत्यर्थे भीषणमपि कुर्यादित्यर्थः। स्मृच.८७. यां च भाराभितप्ताङ्गो दुविवक्ता सतां वसेत॥
(३) पुराणैः पूर्वोक्तैर्धर्मवचनैः, सत्यस्य माहात्म्यं (१) अधिविन्ना प्रत्यग्रसपत्नीका। व्यचि.४९ सत्यमाहात्म्यं तस्य कीर्तनैः । कीर्त्यत एभिरिति कीर्त- (२) यां रात्रिमधिविना, अधि ऊढा अन्या यस्याः नानि । सत्यमाहात्म्यं यैः कीर्त्यते तैर्धर्मवचनैः, अनृत- साध्यूढा स्त्री पूर्वोढा, यथा दुःखिता । यां च द्यूतपराजितः, स्यापवादैः अपोद्यते निन्द्यते यैः तैर्भशमुत्त्रास्य उद्वेगं न भुक्तं न दत्तमेवमेव विनाशितं तेन । यां चातिभारजनयित्वा पच्छेत् ।
नाभा.११७९ तप्ताङ्गः, तामिव लुतोपमा द्रष्टव्या । यथा ते तां रात्रि (१) नासं.२।१७९ उत्त्रासयेदिमान् (उत्त्रास्य साक्षिणः);
(१) नालं.२।१८० अन्धः (कुद्धः); नास्मृ ४।२०१; नास्मृ.४।२०० शुनी.४।६९४-६९५ पु (पौ) ध...सत्य
अभा.७० सितः (सयोः); व्यमा.३३० गृहं (कुलं); व्यक.
५४ नासंवत् , मनुनारदौ, चन्द्र.१४८ मुण्डः कपालन (सत्यवचनधर्म) पवादै (तिदोषै) इमान् (शनैः); अभा.७०
(मुण्डकपाली च) गृहं (कुलं) यः सायम । यदि साक्ष्य); स्या (श्चा) त्रा (दा); मिता.२१७५ इमान् (इति); ब्यमा.
व्यसौ.५१ अन्धः (कद्धः) यः साक्ष्यम (यदि साक्ष्य). ३२९ पु (पौ) कीर्त (दर्श) दे (द) उत्त्रासयेदिमान् (उदासये
(२) नासं.२।१८१ नागरैः (नगरे) द्वारे (दारो) शः दपि); अप.२।७५ सत्य (सभ्य) इमान् (अपि); व्यक.५२ पु (पी) कीर्त (दर्श) उत्त्रासयेदिमान् (उल्लासयेदपि); स्मृच.
(सः); व्यमा.३३० अमि (अमू, व्यक.५२ नागरैः प्र ८७ पु (पौ) इमान् (अपि); व्यचि.४८ पु (पौ) कीर्त (दर्श)
(नगरप्र) सन् (म) अमित्रान् भूयशः (अग्निदतं स्वयं); व्यवि.
४८-४९ नागरैः प्रतिरुद्धः (नग्नस्थ: प्रतिबद्धः) भूय (बहु); इमान (अपि); स्मृवि.४७ सत्य...तेनैः (सत्य सत्यप्रद- व्यलो.५० नागरः (नग्नस्तु) द्वार (द्वारि). शनैः) इमान् (अपि); व्यसौ.५० व्यचिवत् ; व्यप्र.१२६ (३) नास्मृ.४।२०२; अभा.७०. पु (पौ); व्यउ.४९ उत्त्रा (संत्रा); विता.१६९, राकौ. (४) नासं.२०१८२ च भाराभि (चातिभार) स (स्म); ४०३, बाल.२।७३ पु (पौ) इमान् (इमम् ); प्रका.५७ नास्मृ.४।२०३; अभा.७०; व्यक.५२; व्यचि.४९; स्मृचवत् । समु.३५ स्मृचवत्.
व्यसौ.५० च भाराभि (चातिभार) विव (विभ).