________________
व्यवहारकाण्डम् (१) यश्चान्येभ्योऽपि तत्साक्ष्यं श्रावयित्वा प्रपद्य च समस्तान्विदिताचारान् विज्ञातार्थान्पृथक् पृथक्॥ धुनः साक्ष्यप्रदानकाले अन्यथा ब्रूयात्तस्य महादण्डः । (१) सादरमाहूय साक्षिणः समस्तान् पृच्छेत् । कर्तव्यः । कूटसाक्ष्यं कूटं साक्षित्वं कूटसाक्षिभ्योऽधिकं पूर्वश्रतार्थानेकैकशः विज्ञाताचाराणामेषाम् । अथवा यस्मात् इति ।
अभा.७० समस्तान्विदिताचारान् पुच्छेदविज्ञाताचारांस्त्वेककशः। । (२) श्रावयित्वा पूर्वमन्येभ्यः साक्षित्वं 'एवं वृत्त- अप्रतिदूषिता ह्यविज्ञाताचारा अपि प्रष्टव्या एवेति । महं जानामी ति प्रश्नकाले निद्भुते प्रयोजनमभिचिन्त्य प्रश्नश्चोभयथाऽपि युक्तः । नियम्य शपथैर्भृशं सुतरामिति । 'नाहं जानामि न च मयोक्तमिति, स विनेयो भृश
अभा.७० तरम् । कूटसाक्ष्यधिको यस्मात् सः । कुटसाक्ष्येवं निद्भुते (२) भयावहैः शपथैः सत्यनिष्ठान् कृत्वा प्रत्येक अज्ञानाद्वा, अयं तु तच स्ववचनं चोभयं निद्भुते उभौ पच्छेदित्यर्थः ।
xस्मृच.८८ च विवक्षयिष्यति।
नाभा.२।१७६ (३) साक्षिणश्च पृथक् पृथक् प्रष्टव्याः । आहूयेति साक्षिणो भेदे वादहानिः
नारदवचनात् ।
. चन्द्र.१४४ न परेण समुद्दिष्टमुपेयात्साक्षिगं रहः।
(४) आहूय साक्षिणः पुच्छेनियम्य नियमयित्वा भेदयेत्तं न चान्येन हीयेतैवं समाचरन् । 'सत्यमेव वक्तव्यं नान्यदिति । अथवा देवताग्नि
(१) तत्र यः परोद्दिष्टं साक्षिगं रह सि संभाषेताऽसौ सुवर्णबीजादीनि संनिधाप्य शपथै शं नियम्येति संबन्धः। हीयेत, भेदयंश्च तर्जनभर्त्सनादिना लौकिकभेदेन च पुनः पुनर्वा शपथैः समस्तान् युगपत्सर्वान् विदिताअर्थ संप्रदानेनेति । .
अभा.६७ चारान् शुद्धाचारान् विज्ञातार्थान् विदितवृत्तान्तान् (२) तेन तथा आचरन्तं हीनदण्डेन दण्डयेदित्यभि- पृथक् पृथक् वा समस्तान् वा पृथक् पृथक् पृच्छेत् । प्रायः । स्मृच.९४
नाभा.२।१७७ (३) अन्यतरेणोपन्यस्ताः साक्षिणोऽन्येन यदि रहसि सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।। संवाद्यन्तेऽन्यद्वारेग भेद्यन्ते वा तदा प्रकृतार्थहानिस्तस्ये- गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।। त्याह -न परेणेति ।
व्यप्र.१३८ (१) शपथनिर्देशाथै श्लोकः। अभा.७० साक्षिप्रश्नविधिः
(२) सत्येन श्रावयेद् विप्रमित्यप्रकृष्टब्राह्मणविषयम् । • ओहूय साक्षिणः पृच्छेनियम्य शपथैर्भृशम् । न ब्राह्मणमात्रविषयम् । तस्य गौतमेन शपथनिषेधात् ।
शापयेदित्यर्थः। . (१) नासं.२।१४४; नास्मृ.४।१६५;अभा.६७; मिता..
*व्यक.५३ २१८२ ते न (नेव); व्यक.३४ ष्टम (टान) णं (णो) तं न (३) सत्यादीष्टविघातोपदर्शनेन विप्रादीन , वक्ष्य(लेव) नारदकात्यायनौ; स्मृच.९४ तं (त); चन्द्र.१२१ माणानिष्टापत्तिदर्शनेन शूद्र शापयेदित्यर्थः । स्मृच.८८ (परेण तु समुद्दिष्टान्नोपेयात् साक्षिणो रहः) तं न चा (च्चैव (४) असाक्षिके विवादेऽलिङ्गे च सत्येन शापयेद् ना); व्यसौ.३२ ष्टमु (ष्टानु) णं (णो) त्तं न चा (च्चैव ना) ब्राह्मणम् । एतासां देवतानां राज्ञश्च संनिधौ सत्यं तै (दे); व्यप्र.१३८ तं न चा (च्चैव ना); व्यउ.५१ व्यप्र- त्वया वक्तव्यं' एवं पृष्टेन 'सत्यं दृष्टं श्रुतमनुभूतं बत् विता.१६७ तं न चा (उचैव वा); प्रका.६१ वेत्युक्ते समाप्तो व्यवहारः । एवमितरत्रापि । यथोक्तरसमु.३८.
भियुक्तस्यायं यथोक्तः शपथः । क्षत्रियं वाहनायुधैः, (२) नासं.२।१७७, नास्मृ.४।१९८ःशुनी.४।६९४ पू. अमा.७० विज्ञातार्थान् (अविज्ञातान्); अप.१७५, व्यक. xसवि. स्मृचवत्। * व्यचि. व्यकवत्। ५०स्मृच.८८; व्यचि.४६, स्मृचि.४७ विज्ञाता (विदिता); (१) नासं.२११७८; नास्मृ.४।१९९; अभा.७०; व्यक. मुन.१०; सकि.१५५; चन्द्र.१४४; व्यसौ.४९; व्यप्र. ५३ शाप (श्राव); स्मृच.८८ त्येन (त्ये च) सर्वै (एमि); १२६; ब्यम.१८ विता.१६८ विदिताचारान् (विदितान् ब्यचि.५० व्यकवत् । व्यसौ.५१ स्तु (श्च); वीमि.२।७५; चारान् ) प्रका.५७; समु.३५: विव्य.१४.
प्रका.५७ स्मृचवत्। समु.३५ पचवत.