________________
साक्षी
३१३
दुष्टत्वाद् अद्य मां शास्यन्तीति सशङ्कत्वादस्वस्थ इव कूटसाक्षी स विज्ञेयस्तं पापं विनयेन्नृपः ।। लक्ष्यते । स्थानात्स्थानान्तरं गच्छेत् , नैकत्रावतिष्ठते । (१) अत्र ('यस्त्वात्मदोषे त्यतो 'विनयेन्नुप' इति एकैकं चोपसर्पति प्रत्यायनार्थम् । नाभा.२।१७२ यावत् ) प्राविवाकस्य व्यवहारदर्शनमुपदिश्यते । कासत्यनिभृतोऽकस्मादभीक्ष्णं निःश्वसत्यपि। साक्षिप्रश्नकाल उपस्थिते इङ्गिताकारादि परीक्षेत । न भमि लिखति पादाभ्यां बाह वासो धुनोति च॥ केवलमुक्तदोषदूषित एव न प्रभाहः, एवंत्रियोऽपि न ' कासति चानिभृतोऽविनयेनोच्चैः निष्कारणं पुनः प्रष्टव्यः । कूटसाक्षी स इति विनयेच्च । दण्डं दण्डयन् पुनः निश्वसिति । भूमिं पादाभ्यां विलिखति । बाहू न दोषः।
अभा.७० वासश्च धुनोति चालयति स्फोटयतीत्यर्थः । नाभा.२।१७३ (२) आविद्धमाकुलम् ।
व्यक.५७ 'भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा। (३) त्वरमाण इवाबद्धं बहु भाषतेऽपृष्टः । एतैर्लिङ्गैः
शोषमागच्छतश्चोष्टायव तिर्यक च वीक्षते ॥ कटसाक्षी स विज्ञेयः। तं पापं विनयेद भशं, दण्ड- भिद्यते मुखवर्णोऽस्य, अन्यथा भवति मुखवर्णः। येदित्यर्थः । प्रत्यर्थी च स्वार्थमनृतं ब्रवीति । अज्ञानादपि स्विद्यते च ललाटम् । ओष्ठौ च शुष्यतः। ऊध्वे तियक् संभवति । अयं तु परार्थत्वात् ज्ञात्वा च धर्मनिरपेक्षोच निरीक्षते।
नाभा.२।१७४ ऽकस्मान्महादोषमनृतं ब्रवीति । तस्माद भृशमित्युक्तम् । त्वरमाण इवाकस्मादपृष्टो बहु भाषते ।
नाभा.२।१७५ : (१) नासं.२।१७३ सत्यपि (सित्यपि) नास्मृ.४।१९४ कास
(४) अबद्धं असंबद्धम् । विनयेत् शिक्षयेद्यथा (काम) हू (हु); अभा.७० कास (काम) त्यपि (नपि); ब्यमा.
। कौटसाक्ष्याद्विभेति इत्यर्थः। न तु दण्डयेदित्यर्थः । ३३२ (=) (विलिखत्यवनी पद्भयां बाहू वासश्च धूनयेत् ) उत्त. प्राकृतिकवैकारिकविकारविवेकस्य दुःशकत्वात् । संभाअप.२१७५ निभृतोऽकस्मात् (करमाश्च भृशम् ) (विलिख- वनामात्रेण च दण्डनस्यान्याय्यत्वादिति युक्तम् । त्यवनि पद्भ्यां बहु वासश्च धूनयेत् ); ब्यक.५७ (कासत्य
व्यप्र.१२४ कस्माच्च भृशमतीव निश्वसत्यपि । विलिखत्यवनिं पद्भ्यां बाहू पूर्व साक्षित्वमभ्युपगम्य पुनर्निन्हवे दोषः वासश्च धनयेत्॥); स्मृच.८५ (कासत्यकस्माच्च भृशमभीक्ष्णं श्रीवयित्वा तथाऽन्येभ्यः साक्षित्वं यो विनिहते। निःश्वसित्यपि । विलिखत्यवनी पद्भ्यां बाडू वासश्च धूनयेत्॥); स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ पमा.१०७ पूर्वार्धं अपवत् , उत्तरार्ध व्यकवत् । चन्द्र. १४९ (करोत्यवभृतोऽकस्मादभीक्ष्णं निःश्वसत्यपि । विलिख- तं पापं विनयेन्नृपः) एतावदेव; ब्यमा.३३२ (-) (त्वरया बहु त्यवनिं पद्भ्यां मूर्धानं विधनोति च ॥); व्यसौ.५४ पमा- वाऽबद्धमपृष्टं बहु भाषते) नृपः (भृशम्); अप.२।७५ कस्मात् वत् ; व्यप्र.१२४ स्मृचवत् ; व्यम.१८ पमावत् ; विता. (त्यर्थम्) नृपः (भृशम्); व्यक.५७ कस्मात् (विद्धम् ) नृपः १८५ (कोशत्यकस्माच्च भृशमभीक्ष्णं निःश्वसत्यपि । विलिख- (भृशम् ); स्मृच.८५ अपवत् ; पमा.१०७ अपवत् ; चन्द्र. त्यवनिं पद्भ्यां बाहुवासश्च धूनयेत्); प्रका.५५ स्मृचवत् १४९ अपवत्; व्यसो.५४ अपवत् व्यप्र.१२४ कस्मात् समु.३३ स्मृचवत् : विव्य.१५ (हसत्यकस्मात् सुभृशं सुतीक्ष्णं (बद्धम्) नृपः (भृशम्); व्यम.१८ व्यप्रवत् । विता.१८६ निश्वसत्यपि) उत्तरार्ध स्मृचवत् .
कस्मात् (विद्धम् ) ष्टो (ष्टं) पू.; प्रका.५५ अपवत् ; समु. (२) नासं.२।१७४/नास्मृ.४।१९५, अभा.७०व्यमा. ३३ अपवत् ; विग्य.१५ कस्मात् (बद्धम् ) ष्टो (८) नृपः (=)३३२; अप.२।७५ श्चो (श्चौ); व्यक.५७; स्मृच.८५ (भृशम्). अपवत् ; पमा.१०७; चन्द्र.१४९ तथा (यदि) च वी (निरी); (१) नासं.२।१७६ वि (अपि); नास्मृ.४।१२७ अभा. व्यसौ.५४, व्यप्र.१२४ च वी (निरी); ब्यम.१८ विता. ७०; ब्यमा.३३२(-) यित्वा (येदा) विनि (ऽपि नि) मशः १८५-१८६; प्रका.५५ अपवत् । समु.३३ र्णोऽस्य (णेन) तरं (अध्यर्धशत); अप.२१८२, व्यक.५७ स्मृच.९१ दकि. थो (श्चौ); विव्य.१५. .
३४७ विनि (ऽतिनि); चन्द्र.१४९ भृश (अधिक); व्यसौ.५४ (३) नासं.२।१७५ कस्मादपृष्टो बहु (पृष्टो बलबद्धं च) नृपः तथा (यथा) वि (ऽपि); ग्यप्र.१३७ तथा (ततो); प्रका. (भशम्); नास्मृ-४।१९६६ अभा.७० (त्वरमाणो वदेत्तत्र समु.३७ विव्य.१५ तथा (यथा) वि (ऽपि) पू.
भ्य. का. ४०