________________
३१२
व्यवहोरकाण्डम्
(१) अतो बालादिवर्ज द्विप्रभृतिसाक्ष्यमविरुद्धम् ।। उभयानुमत एकोऽपि साक्षित्वमर्हति यंदा नैक इति नायं संख्यानिषेधः, पुरुषमात्रप्रतिषेध अथवाऽनुमतो यः स्याद्वयोर्विवदमानयोः। एवायम् । यथैवैका स्त्री निषिद्धा 'योषितं चावीरामिति, भवत्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात्स संसदि। तथैव स्त्रीरहित एकः पुमाननर्ह इति व्याख्येयम् । (१) एकस्योभयानुमतस्य विशिष्टविषयसंसदि जनताअतश्च त्र्यवराणामेव संग्रहणादौ साक्ष्यमित्यवसेयम् । प्रत्यक्ष प्रष्टव्यमनुज्ञातम् ।
अभा.७० न्यायमूलत्वादेव चात्यर्थमनुमानकुशलतयाऽयमपि नार- (२) स तु संसदि बहजनसंनिधौ प्रष्टव्यः । तथैव दीयः प्रतिषेधोऽतिक्रामयितव्यः । . विश्व.२०७४ सत्याभिधानसंभवात् ।
*व्यमा.३१८ (२) तेषां दासनैकृतिकादीनां मध्येऽपि व्यक्तानृत- (३) एवं च त्र्यवरा इति संख्यानियमो लिखितशालिनो बालादयो वा इत्यर्थः। स्मृच.७९ गूढोभयानुमतव्यतिरिक्तसाक्षिविषय एवेत्यनुसंधेयम् ।
(३) न चात्र त्यादीनां विधेर्निषेधाच्च विरोधः तद्विधेः उभयानुमतसाक्षिविषये लिखितगूढसाक्षिविषये च न्यूनसाक्ष्यन्तराभावविषयत्वात् । व्यचि.४५ संख्यापक्षस्यापि विहितत्वात् ।
स्मृच.७६ (४) एवं च यदि परमधार्मिकत्वेन बान्धवादीना- (४) यस्तु बालादिरप्युभयानुमतो भवति स चौर्यामपि सत्यवादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितु- दिषु साक्षी भवत्येवेति । तथा च नारदः उभयेति । महन्तीति। *व्यत.२१२
स्मृसा.१०३ बालोऽज्ञानादसत्यात्स्त्री पापाभ्यासाच्च कूटकृत् ।
कौटसाक्ष्यलिङ्गानि . विब्रूयाद् बान्धवः स्नेहाद्वैरनिर्यातनादरिः ॥ यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते। ..
(१) श्लोकावेतौ निगदव्याख्यातौ । दासनैकृतिका- स्थानात्स्थानान्तरं गच्छेदेकैकं चानुधावति ॥ दिषु प्रतिषेधोत्सर्गस्य गौरवाद्यपेक्षया विवक्षितार्थाविति। कूटकृत्साक्षी येन लक्ष्यते तल्लक्षणमुच्यते-आत्मदोष
अभा.७०
* व्यत., सेतु. व्यमागतम् । (२) प्रमाणान्तरमूलं च असाक्षित्वं प्रपञ्चितं यथा (१) नासं.२।१७१ भवत्ये (स साक्ष्ये) स (तु); नास्मृ. बाल इति।
विश्व.२०७३ ४।१९२ अथवा (उभया) भवत्ये (असाक्षि); अभा.७० (३) असत्यात् असत्यशीलत्वात् इत्यर्थः । अनेना- ऽनुमतो (संमतो) भवत्ये (असाक्ष्ये); व्यमा.३१८ द्वयोर्विव ज्ञत्वासत्यशीलत्वाधर्मनिष्ठत्वात्यन्तोत्कटरागद्वेषशालित्वा- (वादिनोव) स्यात्स (स तु), स्मृच.७६ नासंवत् ; न्येव व्यक्तानृतहेतवो न पुनः बालत्वादय इति दर्शितम्। पमा.९६ अथवा (उभया) शेष नासंवत्; स्मृसा.
स्मृच.७९
१०३ अथवा (उभया) भवत्येकोऽपि (असाक्ष्यपि हि)
स (तु); व्यचि.३९ अथवा (उभया) 'भवत्ये (भवेदे) स (तु); (४) बालोऽज्ञानाद् , विब्रूयादिति प्रत्येकं संबध्यते ।
व्यत.२१३ अथवा (उभया) त्ये (त्वे); चन्द्र.१४२ अथवा असत्यात् स्त्रीस्वभावचापलत्वात् । एकस्य हेतु!क्तो
(उभया) भवत्येकोऽपि (असाक्ष्यपि च) स (तु); व्यप्र.११२ दुरवधारणत्वाद् गम्यत इति । नाभा.२११७०
अथवा (उभया) भवत्ये (असाक्ष्ये) स (तु); सेतु.११८ अथवा
(उभया) (भवेदेकोप्यदुष्टश्चेत् प्रष्टव्यः स्यात् स संसदि); प्रका. * सेतु. व्यतवत्।
४९ स्मृचवत् ; समु.२८ स्मृचवत् . (१) नासं.२११७० श्च (त्तु); नास्मृ.४।१९१, शुनी. (२) नासं.२।१७२ चानु (चोप); नास्मृ.४।१९३ दुष्ट ४।६८३-६८४; अभा.७० वैर (वैरि); विश्व.२०७३ अस- (भिन्न); अभा.७० नास्मृवत् ; अप.२।७५, व्यक.५७ त्यात् (अमत्या) यात् (युः) वः (वाः); अप.२।७२ (=) यस्त्वात्म (पश्चाच); स्मृच.८५, पमा.१०७ वस्वस्थ (न यात् (युः) वः (वाः); व्यक.४९ नासंवत् ; स्मृच.७९, दक्ष); चन्द्र.१४९ यस्त्वा (यश्चा) चानु (उप); व्यसौ.५४ पमा.१०० अपवत् ; व्यचि.४५; स्मृचि.४६ उत्त.; व्यत. चानु (अनु); व्यप्र.१२४; व्यम.१८ चा (वा); विता. २१६ कात्यायनः; व्यसौ.४७ विब्यात् (यात्स्व); व्यप्र. १८५ यस्त्वा (यः स्वा); प्रका.५५, समु.३३, विव्य.९५ ११९; सेतु.१२४-१२५ कात्यायनः; प्रका.५१ समु.३०. चानु (अभि).