________________
साक्षी
कोऽपि द्वेष्यतां शत्रुतामाप्तस्तदीयविवादे तच्छेण्यादि- उद्देशमात्रादेव द्रष्टव्या इति ।
अभा.६९ निविष्टाः सर्व एव न साक्षिणः । तत्र हेतुर्दृष्टारः सर्व | (२) साहसेषु सर्वेषु मारणशस्त्रप्रहारादिषु चौर्यसंग्रएव त इति । तच्छेण्यन्तर्गतैकद्वेष्यानुरोधकृतवैरनिर्यात- हणादिषु च सर्वप्रकारेषु, वाग्दण्डपारुष्ययोश्च न कश्चिन्न नार्थमन्यथावादित्वसंभवात् ।
व्यप्र.११९ / साक्षी सहसा प्रवृत्ते येन दृष्टम् । नात्र बुद्धिपूर्वाः साक्षिण विषयविशेषे उक्तासाक्षित्वप्रतिप्रसवः
उपादातुं शक्याः ।
नाभा.२।१६८ असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः। (३) अस्मिंश्च प्रघट्टके प्रकटदोषान भिषङ्गे काचिकार्यगौरवमासाद्य भवेयुस्तेऽपि साक्षिणः ॥ कविसंवादादिदोषपुरस्कारेण साहसादिसाक्षिता न कक्षी
(१) एवं च सति वचनाप्रामाण्यकारणीभूतानां करणीयेत्यत्र तात्पर्यम् । अत एव विज्ञानयोगिनोक्तम्दोषाणां सद्भाव एव हेयाः । तदभावे तु निश्चिते बाला- 'दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि न दयोऽप्युपादेया इति बालादीनां साक्षित्वविधायकेन साक्षिणो भवन्ति सत्याभावादिति हेतोरनपगमात्' इति । वचनेनाविरोधः।
अप.१७२ अपरार्कोऽपि-'सर्वः साक्षी न तु गुणवानेवेत्यर्थः । दोष(२) कार्यगौरवं कार्यस्य प्रशस्तज्ञातृराहित्यम् । वास्तत्रापि परिहरणीय एव । वक्तृदोषाणां वचनाप्रामाण्यतदेतत्सर्व साहसाद्यस्थिरकर्मविषयम् । तत्र प्रशस्तानां हेतुत्वात्' इत्याह । तस्यापि सर्वदोषाभावे न तात्पदुर्लभत्वात् ।
+स्मृच.७९ र्यम् । प्रतिप्रसवानुपपत्तेः । यत्तु केनचिदुक्तं साक्षिगुण(३) इदं च असत्यवादित्वनिश्चयाभावे साक्ष्यन्त- दोषप्रतिप्रसवा यथाश्रुता एव ग्राह्या अन्यथा तत्र तत्र रस्य तद्गणविशिष्टस्यासंभवे बोध्यम् । व्यप्र.१२० । तत्तद्विशेषणोपादानमनर्थकमुपलक्षणं वा प्रसज्यतेति । साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च। तद्वालिश्यम् । न्यायमूलकत्वात्तेषां तदविरोधेनैव नेयपारुष्ययोश्चाप्युभयोर्न परीक्षेत साक्षिणः ॥ त्वात् । अत एव न्यूनाधिकविशेषणोपादानमविरुद्धम् । (१) एषु तु विवादपदेषु परोक्षे च न कर्तव्याः । अदृष्टार्थत्वे तद्विरोधो दुष्परिहरः स्यात् । व्यप्र.१२१
'स्तेयेऽपि साहसे चैव पारुष्ये संगमे स्त्रियाः । * अत्रत्यं अभाव्याख्यानं गलितं , लेखकप्रमादात् ।
शमादीनां प्रयोगे च न दोषः साक्षिषु स्मतः ॥ • + नाभा. स्मृचवद्भावः। x विता. व्यप्रगतम् ।
उक्तविषयविशेषे बालादीनां तु नैव साक्षित्वम् (१) नासं २११६७; नास्मृ.४।१८८; अभा.६९; विश्व. तेषामपि न बालः स्यान्न स्त्री नैको न कूटकृत् । २१७४ ये निर्दिष्टा (ऽपि येऽत्रोक्ता); व्यमा.३२८ नैक (नैष्कृ); अप.२।७२ (=) साद्य (श्रित्य); व्यक.४९; स्मृच.७९ व्यमा
न बान्धवो न चारातिबेयुस्ते साक्ष्यमन्यथा ॥ वत् ; पमा.१०० पू. : १०१ व्यमावत् ; व्यचि.४५ उत्त., (१) मभा.१३।११ ऽपि (च) पारुष्ये ... याः (संसगें च कात्यायनः; स्मृचि.४६ व्यमावत् ; व्यसौ.४७ ये निर्दिष्टा स्त्रियास्तथा) शमा (गरा) व्याघ्रः गौमि.१३९ मभावत् ,व्याघ्रः; (ऽत्र ये प्रोक्ता) कृ (कृ); व्यप्र.१२०, व्यम.१७ व्यमावत् ; पमा.१०१; प्रका.५१ ऽपि (च) शमा (गरा) मनुः; समु. विता.१६६ नै (वै); बाल.२०७२; प्रका.५१ समु.२९-३०, ३० ऽपि (च) शमा (गरा). विव्य.१३ व्यमावत् .
(२) नासं.२।१६९ (न तत्रापि च बालः स्यात् नैको न (२) नासं.२।१६८ न... साक्षिणः (असाक्षी नोपपद्यते); स्त्री न कूटकृत्); नास्मृ.४।१९०; अभा.६९; विश्व.२०७४ नास्मृ.४।१८९; शुनी.४।६८२-६८३ पारु... यो(वाग्दण्ड- तेषा (एषा) न स्त्री नैको (नैको न स्त्री) यु (कुर्यु); अप.२०७१ योश्च पारुष्ये); अभा.६९; विश्व.२०७४ च (तु) णेषु च =) न स्त्री नैको (नैको न स्त्री); व्यक.४९ अपवत् ; स्मृच. (णादिषु) पारुष्ययोश्चाप्युभयोः (वाग्दण्डयोश्च पारुष्ये); व्यमा. ७९ अपवत् ; पमा.१०० अपवत् ; स्मृसा.१०३ साक्ष्य ३२७ उत्तरार्धं विश्ववत् , मनुनारदौ; व्यक.४८-४९ च (कार्य); व्यचि.४५ अपवत् ; स्मृचि.४६ अपवत् , पू.; व्यत. (तत्) शेषं व्यमावत्, मनुनारदौ; स्मृसा.१०३ पारुष्ययोश्चा- २१२ कूट (दुष्ट) साक्ष्य (कार्य) शेषं अपवत् ; चन्द्र.१४१ साक्ष्य प्युभयोः (पारुष्ये वाग्दण्डयोश्च); व्यसौ.४७ विश्ववत् ; व्यप्र. (कार्य) शेषं अपवत् ; व्यसौ.४७ अपवत् ; बाल.२।७२ अपवत्; १२० व्यमावत् , मनुनारदौ.
। सेतु.११७ व्यतवत् ; प्रका.५१ अपवत् । समु.३० अपवत् .