________________
३१०
व्यवहारकाण्डम्
कादिः । स्तेनः छिद्रकारी पूर्वोक्तः ।राजपूरुषो राजार्थ नियुक्तः । उदासीनेन तेन भवितव्यम् । प्रत्याय्यप्रत्याप्रवृत्तः, यतो धनं ततो गृह्यमाणकरणत्वात् । | यकयोरेकत्वविरोधात् । स्तावकः प्रस्थापकादिः, परा
नाभा.२।१६४ । राधनजीवनत्वाद् धनवत्पक्षाश्रयत्वात्। हीनसेविता हीनमनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् । जातीयं यः सेवते, शूद्रस्य द्विजातिः पादमूलिकस्त्यक्तविक्रेता ब्राह्मणश्चैव द्विजो वार्धषिकश्च यः॥ धर्मत्वात् । पित्रा विवदमानो विरुद्धकरणात् पितुः
मनुष्याणां विक्रेता प्रतिषिद्धकारित्वात् । विषस्य शासनेऽनवस्थानात् । भेदकृत् पिशुनः सत्यानृतप्रवृत्तविक्रेता शस्त्रस्य च, वधसंबद्धत्वात् । अम्बुलवणापूप- त्वात् । चशब्द एतेषां समुच्चयार्थः । समस्ता व्यस्तावीरुधां प्रतिषिद्धत्वाद् ब्राह्मणस्य ब्राह्मण एतेषां विक्रेता। श्चैते न साक्षिणः। सर्व एते धर्मानपेक्षाः कथमिव धर्मद्विजातिश्च वाधुषिकः, प्रतिषिद्धत्वात् । 'आपत्स्वपि हि मपेक्षेरनिति निरस्ताः । अथवा किमत्रोपपत्या ? वच. कष्टारिव'ति वैश्यानामपि निस्तीर्णापदां प्रतिषिद्धत्वात् । नात् तेऽसाक्षिणः ।
नाभा.२।१६६ __नाभा.२।१६५ (६) कुलिको राज्ञा व्यवहारपरिच्छेदकतया नियुक्तः। च्युतः स्वधर्मात्कुलिकः सूचको हीनसेवकः। अस्य च साक्षित्वकरणे निषेधो विधिस्त्वकृतसाक्ष्य इति पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः ।। कल्पतरुः। मदनरत्ने तु कुलं ब्राह्मणादिगणस्तदधिकारी
(१) निगदव्याख्यातौ श्लोकौ । स्तावकस्तु नभा. कुलिक इति व्याख्यातम् । सूचको राज्ञा परदोषान्वेषणचार्यजातीयः । भेदकृत् सस्नेहयोरद्रव्यैर्योजकः । एते पूर्वकं स्वस्मै तन्निवेदने नियक्तः । भेदकत मित्रादिसाक्षित्वेऽनिर्दिष्टाः न प्रश्नार्हाः। अभा.६९ प्रीतिभङ्गकर्ता।
व्यप्र.११९ (२) कुलिकः परिच्छेदकत्वेन नियुक्तः । व्यक.४६ . 'श्रेण्यादिषु च सर्वेषु कश्चिच्चेद्वेष्यतामियात् ।
(३) सूचकः परदोषसूचनार्थ राज्ञा नियुक्तः । भेद- तेभ्य एव न साक्ष्यं स्यादद्वेधारः सर्व एव ते ॥ कृत् पिशुनः ।
स्मृच.७८
(१) अत्र श्रेण्यादिषु वर्गेषु यदि कश्चिद्राजगामित्वा(४) सर्वे चैते मन्दाभिधायिनो लोभादिशङ्कनात् । द्वापारुष्यदण्डपारुष्यंदोषाद् वा द्वेष्यतां गच्छेत् , अत्र यद्यपि साक्षिणां विशेषविधिनैव शेषप्रतिषेधः, इति ते बहवोऽपि द्वेष्यत्वात्तस्य साक्षित्वं नाईन्ति । यतो द्वेष्टारः कल्पतो निषेधोऽनर्थकः, तथापि विहितालाभेऽपि सर्व एव ते तस्येति ।
अभा.६५ अमीषामनुपादानाय, सौर्यश्चरुर्भवतीत्युक्तेऽप्ययशिया वै (२) श्रेण्यादिष ये यस्य द्वेष कर्वन्ति ते तस्य न माषा इतिवत् । तथा च विहिताऽलाभे अविहिता साक्षिण इत्यर्थः। श्रेण्यादिग्रहणं वर्णादिप्रदर्शनार्थम् । अनिषिद्धाः साक्षिणो ग्राह्याः, कल्पतो निषिद्धास्तु सर्वथा द्वेष्टग्रहणं चायथार्थकथनकारणवतामुपलक्षणार्थम् । न ग्राह्याः, इत्याशयः। व्यचि.४४
xस्मृच.७७ (५) च्युतः स्वधर्मात् स्वधर्म न परिपालयति, सत्यं (३) श्रेण्यादिष्वित्यस्यायमर्थः येषु श्रेण्यादिषु यस्यैपरिपालयतीति को विश्वासः । कुलिकः परिच्छेदकत्वेन
xसवि. स्मृचवत्। (१) नासं.२।१६५ (मनुष्यविषशस्त्राम्बुलवणापूपवीरुधाम् ); (१) नासं.२११३३ क्ष्यं (क्षी); नास्मृ.४।१५६, शुनी. नास्मृ.४।१८६; अभा.६९; अप.२१७१ पशु (विष); व्यक. ४।६८६ सर्वे (वर्ग) तेभ्य एव (तस्य तेभ्यो) अभा.६५ च ४६ श्चैव (स्तेषां); स्मृच.७८ अपवत् ; पमा.९८ अपवत् ; | सर्वे (तु वर्ग); अप.२।७१ च सर्वे (तु वर्ग) तेभ्य एव (तस्य तैश्च); व्यचि.४३, चन्द्र.१४० राम्बु (राज्य); व्यसौ.४४; व्यप्र. व्यक.४६ च सर्वे (तु वर्गे) चेत् (वै) तेभ्य एव (तस्य तेभ्यो); ११८; प्रका.५० अपवत् ; समु.२९ अपवत् .
स्मृच.७७ सर्वे (वर्ग) तेभ्य एव (तस्य तेभ्यो); व्यचि.४३ (२) नासं.२।१६६ सूच (स्ताव) वकः (विता); नास्मृ. तेभ्य एव (तस्य तेभ्यो); सवि.१३६ च सवें (तु वर्ग) चेत् ४।१८७ सूच (स्ताव); अभा.६९ नास्मृवत् ; अप.२७१; (वै) शेषं व्यचिवत् ; व्यसौ.४४ च सर्वे (तु वर्गे) शेषं व्यचि. ब्यक.४६, स्मृच.७८; पमा.९८; व्यचि.४३ कृच्चे (कश्चे); वत् ; व्यप्र.११८ व्यसौवत् ; प्रका.४९ स्मृचवत् , कात्याचन्द्र.१४०; व्यसौ.४४ ; व्यप्र.११८; प्रका.५०; समु.२९. | यनः; समु.२८ व्यसौवत,