________________
साक्षी
. (१) तत्र भूताविष्टः सग्रहः । नृपद्विष्टः राजद्विषः। मित्रधृक् अकार्यकारित्वात् । 'कृतघ्ने नास्ति निष्कृतिरि'वर्षनक्षत्रसूचकः सांवत्सरसूचकः। अघशंसी पापस्तेनो त्युक्तम् । शठः स्वकार्यप्रधानत्वात् । शौण्डिको मद्यहिंस्रो वा । आत्मविक्रेता धनेन दासत्वमुपगतः । विक्रयी स्ववर्गादन्यत्र मद्यप्रायत्वात् स्वस्थास्वस्थावस्थेन हीनाङ्गो बाहुपादहीनः। भगवृत्तिः स्त्रीजीवनः मुख- ज्ञायते । ऐन्द्रजालिको य इन्द्रजालेन चरति स विप्रभगो वा ।
अभा.६९ लम्भक एव । लुब्ध एव लब्धः । सोऽर्थार्थ न किञ्चिन्न (२) अघशंसी अभिशापकृत् । भगवृत्तिः स्ववृत्तये करोति । उग्रः क्रूरः । सोऽपि पशुवत् प्रवर्तते । श्रेणीभार्याया वेश्यात्वकारी।
अप.१७१ विरोधिनो गणविरोधिनश्च महाजनोपघातप्रायत्वात् । (३) वर्षसूचकः वृष्टिसूचकः । नैमित्तिक इति
नाभा.२।१६३ यावत् । नक्षत्रसूचकः ज्यौतिषवृत्तिः । अघशंसी पर- । वैधकश्चित्रकृत् मङ्खः पतितः कूटकारकः । दोषप्रकाशकः।
स्मृच.७८ कुहकः प्रत्यवसितस्तस्करो राजपूरुषः ।।. . (४) अघशंसी वाच्यताभिधायी । हीनाङ्गः न्यून- (१) वधकः सौनिकः । चित्रकृल्लेख्यक्रियोपजीवी । परिमाणावयवः ।
चन्द्र.१४१ मङ्खः कपटजीवी । पतितः पातकी । कूटकारकः कूट(५) भूताविष्टः पिशाचादिगृहीतः, अवतन्त्रत्वात् । लेख्यककार्षापणादिकर्ता । कुहकः मन्त्रोषध्याद्युपायाश्रनृपद्विष्टो दोषवत्त्वात् । न हि स्वधर्मस्थं राजा द्वेष्टि । याद्वशीकरणादिकर्ता । प्रत्यवसितः प्रव्रज्यापतितवृत्तः । वर्षसूचको नैमित्तिकः । नक्षत्रसूचको, ज्योतिषवृत्तिः। तस्करश्चौरः । राजपुरुषः सेवक इति। अभा.६९ सत्यानृतप्रायत्वात् प्रतिषिद्धत्वाच्चाऽऽजीवकस्य । अघ (२) शङ्खः बलीवर्दनाटनेन भिक्षाटनशीलः । शंसी परदोषकथनव्यसनी, धर्मनिरपेक्षत्वात् । आत्म
व्यक.४६ विक्रेता अकार्यकारित्वात् दत्तस्वहस्तोऽप्रमाणत्वात् । (३) मङ्खः ( मूर्खः १ ) देवतां गृहीत्वा याचकः । हीनाङ्गः पूर्वकृतदोषत्वात् । भगवृत्तिः स्त्रीवृत्तिमनुजीवति, कुहको दाम्भिकः।
स्मृच.७८ प्रतिषिद्धसेवित्वात् कृपणत्वाच्च । नाभा.२।१६२ (४) प्रत्यवसितः त्यक्तव्रतः। राजपुरुषो वाच्यः । .. (६) हीनाङ्गः उचितपरिमाणातिन्यूनाङ्गः । व्यङ्गस्तु
चन्द्र.१४१ छिन्नागुल्यादिरिति भेदः । भगवृत्तिः भार्यादास्यादि- (५) वधकृत् लुब्धकादिः, वध्यानां वा वधे नियुक्तः। संभोगशुल्कोपजीवी।
व्यप्र.११९ सोऽप्यकार्यकारित्वात् । चित्रकृत् चित्रकरः, प्रतिषिद्धकनखी श्यावदन्तश्च मित्रधकाठशौण्डिकाः। वृत्तित्वात् । मलो देवतां गृहीत्वा याचकः, देवता ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः । । द्वारेण लोकस्य विप्रलम्भकत्वात् । पतितोऽसंभाष्यत्वात् । (१) उग्रः क्रूरः । क्षत्रियाद्वा शूद्रायां जातः। । कूटकारकोऽद्रव्यं द्रव्यवत् कृत्वा विप्रलम्भकत्वादकार्य
अभा.६९ कारी। कुहको दाम्भिकः । सोऽपि परवञ्चनार्थमुद्धत. . (२) कुनखिश्यावदश्वित्रिणां पूर्वजन्मकृतदोषत्वात्। चित्तत्वात् । प्रत्यवसृतः प्रव्रज्याया निवृत्तः। सोऽप्यसंभा* पमा. स्मृचवत् ।
ष्यत्वान्निःश्रीकत्वाच्च । तस्करः प्रसह्यचोरः प्रतिरोध(१) नासं.२।१६३ दन्तश्च (दन् श्वित्री); नास्मृ.४।१८४ श्याव (श्याम); अभा.६९ शौण्डि (कौशि) लिक (लक); अप. । (१) नासं.२।१६४ कश्चि (कृच्चि) सित (मृत); नास्मृ. २१७१ (कुनखश्यावदच्छित्रिमित्रध्रुक्शठशौण्डिकाः);व्यक.४६ ४११८५ श्चित्रकृन्मङ्खः (श्चर्मकृत्पङ्गुः); अभा.६९ नास्मृअपवत् ; स्मृच.७८ (कुनखिश्यावदच्छित्रिमित्रध्रुक्शठ- वत् ; अप.२।७१ मङ्खः (नग्नः); ब्यक.४६ मखः (शङ्खः); शौण्डिकाः); पमा.९८; व्यचि.४३ स्मृचवत् ; चन्द्र.१४० स्मृच.७८ कश्चि (कृच्चि) मङ्खः (मूर्खः); पमा.९८ मङ्खः (=) दन्तश्च (दच्चित्रि); व्यसौ.४४ दन्तश्च मित्रध्रुक् (दन्धि- (मूर्ख:); व्यचि.४३ व्यकवत् ; चन्द्र.१४० व्यकवत् ; व्यसौ. त्रिमित्रद्विट); व्यप्र.११८ स्मृचवत् ; प्रका.५० स्मृचवत् ; | ४४ व्यकवत् ; व्यप्र.११८ व्यकवत् ; प्रका.५० स्मृचवत् । समु.२९ स्मृचवत्,
.. ..! समु.२९ स्मृचवत् ,