________________
व्यवहारकाण्डम्
इत्यर्थः । तदा । तत्रेति । तस्मिन्दैवान्मृतेऽपि । तत्रार्थे वायुदोषात् । प्रमत्तः प्रमादशीलः । आर्तः व्यसनातः । मृतान्तरोऽपि एतेषु षटसु साक्षी स्यादित्यर्थः। कितवो द्यूतकारः । ग्रामयाजकः ग्रामविक् । अभा.६८
बाल.२१७० (२) एवं सर्वेऽभोज्यान्ना अनुक्रान्ताः । विश्व.२०७३ कीदृशाः साक्षित्वं नाईन्ति
(३) अश्रद्धः श्रद्धारहितः । व्यक.४६ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।। (४) चाक्रिकः कुलालः। अप.२०७१ न दृष्टदोषाः प्रष्टव्याः साक्षिणः प्रतिषिताः॥ (५) नैकृतिकः पररन्ध्रान्वेषणशीलः । चाक्रिकः (१) तत्र परीक्षा साक्षिप्रमाणच्छेद्या । न च वाक्पा- , वैतालिकः ।
स्मृच.७८ रुष्यविषय एव केवलमियं साक्षिणां साधुता विवक्षिता, (६) वृद्धः ग्लानेन्द्रियः । बाल अजातविवेकः। . किन्तु यत्र यत्र साक्षिप्रमाणावतारः, तत्राऽपि यथोच्य
व्यचि.४३ माना अर्थिसंबन्धिप्रभृतयः साक्षिणो न भवन्ति । तत्रार्थ- (७) दासोऽस्वतन्त्रत्वात् स्वामिकायें च नित्यव्यापृतसंबन्धी यः स्यात् द्वेष्टि, विवक्षितार्थसंसिद्धा चार्थसिद्धिः। त्वात् । निकृत्या चरतीति नैकृतिकः । श्रद्धा नाम परलोकआप्तस्त्विष्टः स्वकुल्यश्वोच्यते । तथा सहाया इति एकार्थ- देवब्राह्मणधर्माधर्माः सन्तीत्येवंरूपः प्रत्ययः। स यस्य संभूयकारिणः । वैरी शत्रुः । दृष्टदोषस्त्वन्यकार्येषु कूट- नास्ति सोऽश्रद्धः अश्रद्दधानः। सोऽपि संभिन्नबुद्धित्वाद् साक्षित्वादिनाऽपि ज्ञायते । अन्यशास्त्रमतेन वाग्दण्डादि- यत्किञ्चनकारी । वृद्धस्त्रीबालाः अशक्तत्वादज्ञानाच्च । सामीप्याच्च । यदा चाऽमी प्रतिवादिना प्रतिदूषिता चाक्रिकः अश्रोत्रियः कार्य प्रति प्रतिषिध्यते । चक्रेण भवन्ति प्रश्नकाले, तदा न प्रष्टव्याः। अभा.६८ जीवतीति चाक्रिकः उपमर्दनप्रधानत्वात् । मत्तोन्मत्त
(२) अभोज्यान्नानां तु साक्ष्यानधिकारं न्याय सिद्ध- प्रमत्तार्ताः उक्तावधारणविचारासामर्थ्यात् । किंतवो मेवाभिप्रेत्य नारदेनोक्तम्-नार्थसंबन्धिन इति। व्यसनित्वादविश्वास्यः । ग्रामयाजको ग्रामार्थ दृष्टादृध
विश्व.१७३ व्यापारकारी । सोऽपि वृत्तिच्छेदभयान्न धर्ममपेक्षते । : (३) अर्थसंबन्धिनो दानग्रहणसंबन्धाः । ते भयाद्
नाभा.२११५७ द्वेषाद् वाऽन्यथा युः । दृष्टदोषाः अकार्यकारिणः । (८) चाक्रिकः तैलिकः । प्रमत्तः सदाऽनवहितः । तेऽपि निःश्रीकत्वान्न प्रष्ठव्याः। नाभा.२११५६
व्यप्र.११८ दासनैकृतिकाश्राद्धवृद्धस्त्रीबालचाक्रिकाः। महापथिकसामुद्रवणिक्प्रव्रजितातुराः । मत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ।। व्यङ्गैकश्रोत्रियाचारहीनक्लीबकुशीलवाः ।।
(१) तत्र दासो गृहजातः । नैकृतिकः छलव्यव- (१) महापथिकः दीर्याध्वगः। सामुद्रो वणिक समुद्रहारी । अश्राद्धो न श्राद्धमहतीति । दुर्बलादिर्वद्धः यात्रानिरतः । प्रव्रजितो भिक्षुः । आतुरो रोगी। संव्यवहारायोग्यः, लुप्तस्मृत्यादिकरणत्वात् । उन्मत्तो व्यङ्गः अङ्गहीनः । एकः एक एव । श्रोत्रियः छान्दसः।
(१) नासं.२।१५६ नास्मृ.४।१७७; अभा.६८ विश्व. आचारहीनः प्रच्युतः स्वधर्मात् । क्लीनः षण्ढः प्रजनना२।७३ (न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः); ऽसमर्थः । कुशीलवश्चारण इति ।
अभा.६८ ग्यमा.३२४ नार्थ (नात्म) (अदृष्टदोषाः कर्तव्या न व्याध्यार्ता (२) सामुद्रवणिक् समुद्रयायी । आतुरः मुमूर्षुः । न दूषिताः) मनुनारदौविव्य.१३ विश्ववत्.
। युग्मौ द्वौ। एकः प्रसिद्धः । क्लीबः षण्ढः निरुत्साहो वा । (२) नासं.२०१५७ श्रा (श्र); नास्मृ.४।१७८; अभा. - ६८; विश्व.२।७३ काश्राध्द (कश्रान्त) चाक्रिकाः (धिकृताः) (१) नासं.२।१५८ व्यङ्गै (लुब्धै); नास्मृ.४।१७९; अभा. पू. अप.२१७१ श्राद्ध (शुद्ध); व्यक.४५ श्रा (श्र) चाक्रिकाः ६८; अप.२१७१ व्यङ्ग (युग्मै); व्यक.४५, स्मृच.७७ अप(वञ्चकाः); स्मृच.७७; पमा.९७ काश्राद्ध (कक्रुद्ध); व्यचि. वत्; पमा.९७ द्र (द्रि); व्यचि.४२, चन्द्र.१४० व्यङ्गै ४२ श्रा (श्र); व्यसौ.४३ पमावत् ; व्यप्र.११७ श्रा (अ); (व्यङ्ग्य); व्यसौ.४३, व्यप्र.११७; प्रका.५० अपवत् । प्रका.५० समु.२८.
। समु.२८ अपवत्.