SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ साक्षी : (१) मृते धनिनि यदि कश्चिद्वदति- मम ' न मृतस्येति । अभा.५० धनिना अमुकामुकगौमहिषी बलीवों वा अमुक. (२) तथाभूत एव विषये प्रत्यार्थिनि प्रेते न प्रमाण केदारो वा अमुकप्रयोजने पर्वणि वा प्रतिपादितः । साक्षिणां वचः । विद्यमानसाक्षिकं करणं पत्रं प्रमाणम् । तथा चाऽमुकाः साधवः साक्षिणो नाम विद्यन्ते। तत्र साक्षिव्यतिरिक्तस्य पत्रस्य तेषां साक्षित्वे विद्यमानअन्योऽपि यदि कश्चिद्वदति 'तव पित्रा मम द्रम्मशतं त्वात् । नाभा.२१८३ दातव्यं , अमुकामुकसाक्षिण' इति । ततो मृते धनिनि । मुमघुश्रावितस्य साक्षित्वम् मृतान्तरे सन्तोऽपि साधवः साक्षिणो न प्रमाणं स्युः। श्रावितश्चातुरेणाऽपि यस्त्वर्थो धर्मसंहितः । अन्यत्र स्वयं श्रावितादिति- यदा पुनः तेनैव धनिना । मृतेऽपि तत्र साक्ष्यं स्यात् षट्सु चान्वाहितादिषु ॥ समासन्नमृत्युना कथञ्चित्साक्षिणामत्रैव . स्वमुखेनैव (१) अत्र आतुरेण पित्रा पुत्रपरोक्षेऽपि योऽर्थो धर्मकोऽप्यर्थः श्रावितः स्यात् । अथवा असौ मुमूर्षुः केनापि दत्तादिसाक्षिणां पुरतः श्रावितः स प्रमाणम् । तथा धनिना जल्पयितः, तेनापि · समासन्नमृत्युना सोऽर्थः षटसु चान्वाहितादिषु । तस्मिन्नातुरत्वे समुपस्थिते स्वमुखेन प्रतिपन्नः। ततस्तस्मिन्मृतेऽपि साक्षिणः प्रमा- संजातपश्चात्तापो यद्वदति साक्षिपुरत:- यथा मया अमुकणमिति । अभा.५० पार्धात्सारममुकं वसु असारप्रतिवस्तुना अन्वाहितं तदर्प(२) यदि तु पुत्रादिषु पित्रादिना ज्ञापितं सकल- णीयम् । तथाऽमुकसक्तकं वसु मया हृतं तन्मोक्तव्यम् , मन्यत एव श्रुतं तदा तत्रासौ भवत्येव साक्षी। मुमूर्षु- तथाऽमुकेनाऽमुकं वसु मम निक्षिप्तं तदपणीयम् । तथाआवितत्वमुपलक्षणम् । अन्यथा अदृष्टार्थतापत्तेः। ऽमुकं मया बलादवष्टब्धं तन्मोक्तव्यम् । तथाऽमुकं व्यमा.३२७ याचितं तदर्पणीयम् , अमुकं परोक्षं भुक्तं तन्मोक्तव्यमिति । . (३) 'जीवन्तस्त्वेव साक्षिण' इत्युक्तम् । जीवन्तोऽपि एतेषु षटसु अन्वाहितादिषु मृतेऽपि तस्मिन्साक्षिणः न प्रमाणं स्युः । वेदाः प्रमाणं स्मृतयः प्रमाणमिति प्रमाणानीति। अभा.५० यथा। पुत्रेण विना त्वं साक्षीत्येवमाह यः, मृते तस्मिन् (२) एवं च यदुक्तं स्मृत्यन्तरे -'भ्यासान्वाहितकः साक्षीकृतः केन चेत्यविज्ञानात् तेषां साक्षित्वे पुनः विक्रीते हृते दत्तेऽथ याचिते । मुमधूश्रावितणे च पृच्छेप्रमाणेन प्रयोजनमित्यनवस्था स्यात् । किमेष एवो- त्साक्ष्यं मृतान्तरम् ॥ इति तच्छावितस्य साक्षित्वं मृतेऽपि त्सर्गः? न, मुमूर्षुणा यच्छावितं स्यात्- एते साक्षिणो- श्रावकेऽर्थिनि नापैतीति ज्ञापनार्थम् । न पुनर्मतान्तरऽस्मिन्नर्थ इति अन्येभ्यः । तत्र मृतेऽपि साक्षिणः स्यापि क्वचित्साक्षित्वविधानार्थमित्यवगन्तव्यम् । मृतान्तप्रमाणं तेषां साक्षित्वे इतरे प्रमाणमिति । अतोऽन्यत्रा- रस्य साक्षित्वासंभवात् । स्मृच.८२ प्रमाणम् , एते तत्र साक्षिण इति पत्राभावात् । इतरत्र (३) मिता.टीका-अपिर्मुमूर्षुसमुच्चायकः। धर्मसंज्ञितो साक्षित्वे तन्मुखादेव श्रोतणां विद्यमानत्वात् प्रमाणम्। धर्माख्य इत्यर्थः । तत्स्वरूप इति यावत् । धर्मज्ञान नाभा.२१८२ विषयो वा । 'धर्मसंहित' इति पाठान्तरम् । धर्मयुक्त ने हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः।। साक्षिमत्कारणं तत्र प्रमाणं तस्य जीवतः॥ (१) नासं.२।८४ श्चा (स्त्वा) क्ष्यं (क्षी); नास्मृ.४९६; (१) अत्रार्थी धनी उच्यते । प्रत्यर्थी ऋणी। अभा.५०,६२,६६, मिता.२१७० तश्चा (तोऽना) क्ष्य तस्मिन्प्रत्यर्थिनि ऋणिके प्रेतीभूते साक्षिणां वचः वचनं न (क्षात्); ब्यक.४८ तश्चातु (तेनान्त); स्मृच.८१ तश्चा हि प्रमाणं, यतः साक्षिमत्कारणं तस्य जीवत एव च, (तेना) क्ष्यं (क्षी) चान्वा (त्वन्वा) स्मृत्यन्तरम् ; व्यसा. ४६ (-) तश्चा (तोऽना); व्यप्र.११५ क्ष्यं स्यात् (क्षी स); (१) नासं.२।८३ कार (कर) तस्य जीवतः (स्याद् विनि- व्यउ.४८ तश्चा (तोऽना) क्ष्यं (क्षी) दिषु (ग्निषु); विता. श्वये); नास्म.४१९५; अभा.५०; व्यसौ.४६ प्रेते (मृते) शेषं १६१ तश्चा (तोऽना) क्ष्यं (क्षी); प्रका.५३ वितावत् , स्मृत्यनासंवत् . न्तरम् ; समु.३२ चान्वा (त्वन्वा) शेष नकावत् , स्मृत्यन्तरम् . म. का.३९
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy